सर्वाष् टीकाः ...{Loading}...
०१ उद् ईरतां पृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
उद् ईरतां पृथिवी जीरदानुः
शीत एनाम् अन्तर्वान् अनु वातु वातः ।
ऋत्वियावती पृथिवी प्रति गृह्णातु
बीजं सहस्रवल्लिशं सुरुहारोहयन्ती ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् ईरतां पृथिवी जीरदानुः
शीत एनाम् अन्तर्वान् अनु वातु वातः ।
ऋत्वियावती पृथिवी प्रति गृह्णातु
बीजं सहस्रवल्लिशं सुरुहारोहयन्ती ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्र एनां हर्यश्वो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र एनां हर्यश्वो
अग्निर् वा रोहिताश्वः ।
अश्विना रासभाश्वा
कृषिं देवीम् अयूयुजन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र एनां हर्यश्वो
अग्निर् वा रोहिताश्वः ।
अश्विना रासभाश्वा
कृषिं देवीम् अयूयुजन् ॥
सर्वाष् टीकाः ...{Loading}...
०३ शुनं वरत्राम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
शुनं वरत्राम् आ यच्छ
शुनम् अष्ट्राम् उद् इङ्गय ।
शुनं तोतप्यतां फालः
शुनं वहतु लाङ्गलम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुनं वरत्राम् आ यच्छ
शुनम् अष्ट्राम् उद् इङ्गय ।
शुनं तोतप्यतां फालः
शुनं वहतु लाङ्गलम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ युनक्तु वाहान् वि
विश्वास-प्रस्तुतिः ...{Loading}...
युनक्तु वाहान् वि युगा तनोत
कृते क्षेत्रे वपतेह बीजम् ।
तथा धाता तथा भगस्
तथा कृणुताम् अश्विना
तथा देवी सरस्वती ॥
मूलम् ...{Loading}...
मूलम् (GR)
युनक्तु वाहान् वि युगा तनोत
कृते क्षेत्रे वपतेह बीजम् ।
तथा धाता तथा भगस्
तथा कृणुताम् अश्विना
तथा देवी सरस्वती ॥
सर्वाष् टीकाः ...{Loading}...
०५ सुपिप्पला ओषधयो नाहीना
विश्वास-प्रस्तुतिः ...{Loading}...
सुपिप्पला ओषधयो
नाहीना अपक्षत ।
तद् इन्द्रो वरुणो वायुर्
अश्विनेदं मे प्र तिरता वचः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुपिप्पला ओषधयो
नाहीना अपक्षत ।
तद् इन्द्रो वरुणो वायुर्
अश्विनेदं मे प्र तिरता वचः ॥
सर्वाष् टीकाः ...{Loading}...
०६ धाता पूषा बृहस्पतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
धाता पूषा बृहस्पतिर्
भूत्याः सम् अजीगमन् ।
कृषिं देवाः स्वर्विदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
धाता पूषा बृहस्पतिर्
भूत्याः सम् अजीगमन् ।
कृषिं देवाः स्वर्विदः ॥
सर्वाष् टीकाः ...{Loading}...
०७ कल्याणी सुभगेव या
विश्वास-प्रस्तुतिः ...{Loading}...
कल्याणी सुभगेव या
संस्थायां वपुषेण्या ।
सा नस् तिराति मधुमन्तम् अंशुम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कल्याणी सुभगेव या
संस्थायां वपुषेण्या ।
सा नस् तिराति मधुमन्तम् अंशुम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ अन्नस्य भूमा पुरुषस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अन्नस्य भूमा पुरुषस्य भूमा
भूमा पशूनां त इह श्रयन्ताम् ।
तीव्रा वर्षन्तु वृष्टयो
भूतये महसे वृधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्नस्य भूमा पुरुषस्य भूमा
भूमा पशूनां त इह श्रयन्ताम् ।
तीव्रा वर्षन्तु वृष्टयो
भूतये महसे वृधे ॥
सर्वाष् टीकाः ...{Loading}...
०९ पिन्वानः पर्जन्यस् तिष्ठतु
विश्वास-प्रस्तुतिः ...{Loading}...
पिन्वानः पर्जन्यस् तिष्ठतु
सह पृष्ठयोद् एति सूर्यः ।
आनन्दं जनयन् यवः
सर्वा अरातीर् अपबाधमानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पिन्वानः पर्जन्यस् तिष्ठतु
सह पृष्ठयोद् एति सूर्यः ।
आनन्दं जनयन् यवः
सर्वा अरातीर् अपबाधमानः ॥
सर्वाष् टीकाः ...{Loading}...
१० वि जिहीष्व पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि जिहीष्व पृथिवीम् अह्युर्
वि पक्षम् ऋद्वी भव ।
भद्रं रोहतु धान्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि जिहीष्व पृथिवीम् अह्युर्
वि पक्षम् ऋद्वी भव ।
भद्रं रोहतु धान्यम् ॥