सर्वाष् टीकाः ...{Loading}...
०१ कालाद् आपः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
कालाद् आपः सम् अभवन्
कालाद् ब्रह्म तपो दिशः ।
कालेनोद् एति सूर्यः
काले नि विशते पुनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कालाद् आपः सम् अभवन्
कालाद् ब्रह्म तपो दिशः ।
कालेनोद् एति सूर्यः
काले नि विशते पुनः ॥
सर्वाष् टीकाः ...{Loading}...
०२ कालेन वातः पवते
विश्वास-प्रस्तुतिः ...{Loading}...
कालेन वातः पवते
कालेन पृथिवी मही
द्यौर् मही काल आहिता ।
कालो ह भूतं भव्यं च
पुत्रो अजनयत् पुरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कालेन वातः पवते
कालेन पृथिवी मही
द्यौर् मही काल आहिता ।
कालो ह भूतं भव्यं च
पुत्रो अजनयत् पुरः ॥
सर्वाष् टीकाः ...{Loading}...
०३ कालाद् ऋचः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
कालाद् ऋचः सम् अभवन्
यजुष् कालाद् अजायत ।
कालो यज्ञं सम् ऐरयद्
देवेभ्यो भागम् अक्षितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कालाद् ऋचः सम् अभवन्
यजुष् कालाद् अजायत ।
कालो यज्ञं सम् ऐरयद्
देवेभ्यो भागम् अक्षितम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ काले गन्धर्वाप्सरसः काले
विश्वास-प्रस्तुतिः ...{Loading}...
काले गन्धर्वाप्सरसः
काले लोकाः समाहिताः ।
काले ऽयम् अङ्गिरा देवो
अथर्वा चाधि तिष्ठतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
काले गन्धर्वाप्सरसः
काले लोकाः समाहिताः ।
काले ऽयम् अङ्गिरा देवो
अथर्वा चाधि तिष्ठतः ॥
सर्वाष् टीकाः ...{Loading}...
०५ इमं च लोकम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमं च लोकं परमं च लोकं
पुण्यांश् च लोकान् विधृतीश् च पुण्याः ।
सर्वाꣳल् लोकान् अभिजित्य ब्रह्मणा
कालः स ईयते परमो नु देवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं च लोकं परमं च लोकं
पुण्यांश् च लोकान् विधृतीश् च पुण्याः ।
सर्वाꣳल् लोकान् अभिजित्य ब्रह्मणा
कालः स ईयते परमो नु देवः ॥