सर्वाष् टीकाः ...{Loading}...
०१ अति विश्वाः परिष्ठा
विश्वास-प्रस्तुतिः ...{Loading}...
अति विश्वाः परिष्ठा
स्तेन इव व्रजम् अक्रमीत् ।
ओषधयः प्रचुच्यवुर्
यत् किं च तन्वो रपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अति विश्वाः परिष्ठा
स्तेन इव व्रजम् अक्रमीत् ।
ओषधयः प्रचुच्यवुर्
यत् किं च तन्वो रपः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यस्यौषधयः प्रसर्पथ अङ्गम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्यौषधयः प्रसर्पथ-
-अङ्गम् अङ्गं परुष् परुः ।
तस्माद् यक्ष्मं वि बाधध्वम्
उग्रो मध्यमशीर् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्यौषधयः प्रसर्पथ-
-अङ्गम् अङ्गं परुष् परुः ।
तस्माद् यक्ष्मं वि बाधध्वम्
उग्रो मध्यमशीर् इव ॥
सर्वाष् टीकाः ...{Loading}...
०३ अन्या वो अन्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्या वो अन्याम् अवत्व्
अन्यान्यस्या उपावत ।
ओषधयः संविदाना
इदं मे प्रावता वचः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्या वो अन्याम् अवत्व्
अन्यान्यस्या उपावत ।
ओषधयः संविदाना
इदं मे प्रावता वचः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अवपतन्तीर् अपदं दिव
विश्वास-प्रस्तुतिः ...{Loading}...
अवपतन्तीर् अपदं
दिव ओषधयस् परि ।
यं जीवम् अश्नवामहै
न स रिष्याति पूरुषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवपतन्तीर् अपदं
दिव ओषधयस् परि ।
यं जीवम् अश्नवामहै
न स रिष्याति पूरुषः ॥
सर्वाष् टीकाः ...{Loading}...
०५ या ओषधयः सोमराज्ञीर्
विश्वास-प्रस्तुतिः ...{Loading}...
या ओषधयः सोमराज्ञीर्
बह्वीः शतविचक्षणाः ।
बृहस्पतिप्रसूतास् ता
नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या ओषधयः सोमराज्ञीर्
बह्वीः शतविचक्षणाः ।
बृहस्पतिप्रसूतास् ता
नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०६ याः फलिनीर् या
विश्वास-प्रस्तुतिः ...{Loading}...
याः फलिनीर् या अफला
अकोशा याश् च केशिनीः ।
बृहस्पतिप्रसूतास् ता
नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः फलिनीर् या अफला
अकोशा याश् च केशिनीः ।
बृहस्पतिप्रसूतास् ता
नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०७ जीवलां नघारिषाम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
जीवलां नघारिषाम्
आ ते बध्नाम्य् ओषधिम् ।
या त आयुर् उपाहराद्
अप रक्षांसि चातयात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
जीवलां नघारिषाम्
आ ते बध्नाम्य् ओषधिम् ।
या त आयुर् उपाहराद्
अप रक्षांसि चातयात् ॥