००७

सर्वाष् टीकाः ...{Loading}...

०१ अति विश्वाः परिष्ठा

विश्वास-प्रस्तुतिः ...{Loading}...

अति विश्वाः परिष्ठा
स्तेन इव व्रजम् अक्रमीत् ।
ओषधयः प्रचुच्यवुर्
यत् किं च तन्वो रपः ॥

०२ यस्यौषधयः प्रसर्पथ अङ्गम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यौषधयः प्रसर्पथ-
-अङ्गम् अङ्गं परुष् परुः ।
तस्माद् यक्ष्मं वि बाधध्वम्
उग्रो मध्यमशीर् इव ॥

०३ अन्या वो अन्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्या वो अन्याम् अवत्व्
अन्यान्यस्या उपावत ।
ओषधयः संविदाना
इदं मे प्रावता वचः ॥

०४ अवपतन्तीर् अपदं दिव

विश्वास-प्रस्तुतिः ...{Loading}...

अवपतन्तीर् अपदं
दिव ओषधयस् परि ।
यं जीवम् अश्नवामहै
न स रिष्याति पूरुषः ॥

०५ या ओषधयः सोमराज्ञीर्

विश्वास-प्रस्तुतिः ...{Loading}...

या ओषधयः सोमराज्ञीर्
बह्वीः शतविचक्षणाः ।
बृहस्पतिप्रसूतास् ता
नो मुञ्चन्त्व् अंहसः ॥

०६ याः फलिनीर् या

विश्वास-प्रस्तुतिः ...{Loading}...

याः फलिनीर् या अफला
अकोशा याश् च केशिनीः ।
बृहस्पतिप्रसूतास् ता
नो मुञ्चन्त्व् अंहसः ॥

०७ जीवलां नघारिषाम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

जीवलां नघारिषाम्
आ ते बध्नाम्य् ओषधिम् ।
या त आयुर् उपाहराद्
अप रक्षांसि चातयात् ॥