सर्वाष् टीकाः ...{Loading}...
०१ या जाता ओषधयो
विश्वास-प्रस्तुतिः ...{Loading}...
या जाता ओषधयो
देवेभ्यस् त्रियुगं पुरा ।
मन्ये नु बभ्रूणाम् अहं
शतं धामानि सप्त च ॥
मूलम् ...{Loading}...
मूलम् (GR)
या जाता ओषधयो
देवेभ्यस् त्रियुगं पुरा ।
मन्ये नु बभ्रूणाम् अहं
शतं धामानि सप्त च ॥
सर्वाष् टीकाः ...{Loading}...
०२ शतं वो अम्ब
विश्वास-प्रस्तुतिः ...{Loading}...
शतं वो अम्ब धामानि
सहस्रम् उत वो रुहः ।
अधा शतकृत्वो यूयम्
इमं मे अगदं कृत ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं वो अम्ब धामानि
सहस्रम् उत वो रुहः ।
अधा शतकृत्वो यूयम्
इमं मे अगदं कृत ॥
सर्वाष् टीकाः ...{Loading}...
०३ पुष्पवतीः प्रसूमतीः फलिनीर्
विश्वास-प्रस्तुतिः ...{Loading}...
पुष्पवतीः प्रसूमतीः
फलिनीर् अफला उत ।
अश्वा इव स्थ जित्वरीर्
वीरुधः पारयिष्णवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुष्पवतीः प्रसूमतीः
फलिनीर् अफला उत ।
अश्वा इव स्थ जित्वरीर्
वीरुधः पारयिष्णवः ॥
सर्वाष् टीकाः ...{Loading}...
०४ ओषधीर् इति मातरो
विश्वास-प्रस्तुतिः ...{Loading}...
ओषधीर् इति मातरो
यद् वो देवीर् उपब्रुवे ।
रपांसि विघ्नतीर् इत
रक्षश् चातयमानाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ओषधीर् इति मातरो
यद् वो देवीर् उपब्रुवे ।
रपांसि विघ्नतीर् इत
रक्षश् चातयमानाः ॥
सर्वाष् टीकाः ...{Loading}...
०५ निष्कृतिर् नाम वो
विश्वास-प्रस्तुतिः ...{Loading}...
निष्कृतिर् नाम वो माता
निष्कृतिर् नाम वः पिता ।
सराः पतत्रिणी स्थ
यद् आमयति निष्कृतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
निष्कृतिर् नाम वो माता
निष्कृतिर् नाम वः पिता ।
सराः पतत्रिणी स्थ
यद् आमयति निष्कृतिः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अश्वत्थे वो निषदनम्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वत्थे वो निषदनं
पर्णे वो वसतिष् कृता ।
गोभाज इत् किलासथ
यत् सनवथ पुरुषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वत्थे वो निषदनं
पर्णे वो वसतिष् कृता ।
गोभाज इत् किलासथ
यत् सनवथ पुरुषम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यद् अहं वाजयन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अहं वाजयन्न् इमा
ओषधीर् हस्त आदधे ।
आत्म यक्ष्मस्य नश्यतु
पुरा जीवगृभो यथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अहं वाजयन्न् इमा
ओषधीर् हस्त आदधे ।
आत्म यक्ष्मस्य नश्यतु
पुरा जीवगृभो यथा ॥
सर्वाष् टीकाः ...{Loading}...
०८ उच् छुष्मा ओषधीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उच् छुष्मा ओषधीनां
गावो गोष्ठाद् इवेरते ।
धनं सनिष्यन्तीनाम्
आत्मानं तव पूरुषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उच् छुष्मा ओषधीनां
गावो गोष्ठाद् इवेरते ।
धनं सनिष्यन्तीनाम्
आत्मानं तव पूरुषः ॥
सर्वाष् टीकाः ...{Loading}...
०९ यद् ओषधयः समग्मत
विश्वास-प्रस्तुतिः ...{Loading}...
यद् ओषधयः समग्मत
राजानः समिताव् इव ।
विप्रः स उच्यते भिषग्
रक्षोहामीवचातनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् ओषधयः समग्मत
राजानः समिताव् इव ।
विप्रः स उच्यते भिषग्
रक्षोहामीवचातनः ॥
सर्वाष् टीकाः ...{Loading}...
१० अश्वावतीं सोमावतीम् ऊर्जयन्तीम्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वावतीं सोमावतीम्
ऊर्जयन्तीम् उदोजसम् ।
आवित्सि सर्वा ओषधीर्
इतो मा पारयान् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वावतीं सोमावतीम्
ऊर्जयन्तीम् उदोजसम् ।
आवित्सि सर्वा ओषधीर्
इतो मा पारयान् इति ॥