सर्वाष् टीकाः ...{Loading}...
०१ जङ्गिडो ऽसि जङ्गिडो
विश्वास-प्रस्तुतिः ...{Loading}...
जङ्गिडो ऽसि जङ्गिडो
रक्षितासि जङ्गिडः ।
द्विपाच् चतुष्पाद् अस्माकं
सर्वं रक्षतु जङ्गिडः ॥
मूलम् ...{Loading}...
मूलम् (GR)
जङ्गिडो ऽसि जङ्गिडो
रक्षितासि जङ्गिडः ।
द्विपाच् चतुष्पाद् अस्माकं
सर्वं रक्षतु जङ्गिडः ॥
सर्वाष् टीकाः ...{Loading}...
०२ या गृत्स्यस् त्रिपञ्चाशीः
विश्वास-प्रस्तुतिः ...{Loading}...
या गृत्स्यस् त्रिपञ्चाशीः
शतं कृत्याकृतश् च ये ।
सर्वान् विनक्ततेजसो
ऽरसान् जङ्गिडस् करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
या गृत्स्यस् त्रिपञ्चाशीः
शतं कृत्याकृतश् च ये ।
सर्वान् विनक्ततेजसो
ऽरसान् जङ्गिडस् करत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ अरसं कृत्रिमं नाडम्
विश्वास-प्रस्तुतिः ...{Loading}...
अरसं कृत्रिमं नाडम्
अरसाः सप्त विस्रसः ।
अपेतो जङ्गिडामतिम्
इषुम् अस्तेव साधय ॥
मूलम् ...{Loading}...
मूलम् (GR)
अरसं कृत्रिमं नाडम्
अरसाः सप्त विस्रसः ।
अपेतो जङ्गिडामतिम्
इषुम् अस्तेव साधय ॥
सर्वाष् टीकाः ...{Loading}...
०४ कृत्यादूषण एवायम् अथो
विश्वास-प्रस्तुतिः ...{Loading}...
कृत्यादूषण एवायम्
अथो अरातिदूषणः ।
अथो सहस्वां जङ्गिडः
प्र ण आयूंषि तारिषत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृत्यादूषण एवायम्
अथो अरातिदूषणः ।
अथो सहस्वां जङ्गिडः
प्र ण आयूंषि तारिषत् ॥
सर्वाष् टीकाः ...{Loading}...
०५ स जङ्गिडस्य महिमा
विश्वास-प्रस्तुतिः ...{Loading}...
स जङ्गिडस्य महिमा
परि णः पातु विश्वतः ।
विष्कन्धं येन सासाह
संस्कन्धम् ओज ओजसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
स जङ्गिडस्य महिमा
परि णः पातु विश्वतः ।
विष्कन्धं येन सासाह
संस्कन्धम् ओज ओजसा ॥
सर्वाष् टीकाः ...{Loading}...
०६ तृष्ट्वा देवा अजनयन्
विश्वास-प्रस्तुतिः ...{Loading}...
तृष्ट्वा देवा अजनयन्
निष्ठितं भूम्याम् अधि ।
तम् उ त्वाङ्गिरा इति
ब्रह्माणः पूर्व्या विदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तृष्ट्वा देवा अजनयन्
निष्ठितं भूम्याम् अधि ।
तम् उ त्वाङ्गिरा इति
ब्रह्माणः पूर्व्या विदुः ॥
सर्वाष् टीकाः ...{Loading}...
०७ न त्वा पूर्वा
विश्वास-प्रस्तुतिः ...{Loading}...
न त्वा पूर्वा ओषधयो
न त्वा तरन्तु या नवाः ।
विबाध उग्रो जङ्गिडः
परिपाणः सुमङ्गलः ॥
मूलम् ...{Loading}...
मूलम् (GR)
न त्वा पूर्वा ओषधयो
न त्वा तरन्तु या नवाः ।
विबाध उग्रो जङ्गिडः
परिपाणः सुमङ्गलः ॥
सर्वाष् टीकाः ...{Loading}...
०८ अश्वोपदान् भगवो जङ्गिडामितवीर्य
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वोपदान् भगवो
जङ्गिडामितवीर्य ।
पुरा त उग्राय सत
उपेन्द्रो वीर्यं ददौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वोपदान् भगवो
जङ्गिडामितवीर्य ।
पुरा त उग्राय सत
उपेन्द्रो वीर्यं ददौ ॥
सर्वाष् टीकाः ...{Loading}...
०९ उग्र इत् ते
विश्वास-प्रस्तुतिः ...{Loading}...
उग्र इत् ते वनस्पत
इन्द्र ओज्मानम् आ दधौ ।
अमीवाः सर्वाश् चातयञ्
जहि रक्षांस्य् ओषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
उग्र इत् ते वनस्पत
इन्द्र ओज्मानम् आ दधौ ।
अमीवाः सर्वाश् चातयञ्
जहि रक्षांस्य् ओषधे ॥
सर्वाष् टीकाः ...{Loading}...
१० अशरीकं विशरीकं बलासम्
विश्वास-प्रस्तुतिः ...{Loading}...
अशरीकं विशरीकं
बलासं पुष्ट्यामयम् ।
तक्मानं विश्वशारदम्
अरसं जङ्गिडस् करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अशरीकं विशरीकं
बलासं पुष्ट्यामयम् ।
तक्मानं विश्वशारदम्
अरसं जङ्गिडस् करत् ॥