सर्वाष् टीकाः ...{Loading}...
०१ वृषा ते ऽहम्
विश्वास-प्रस्तुतिः ...{Loading}...
वृषा ते ऽहं वृषण्यन्त्यै
गर्भं दधामि योन्याम् ।
यदि देवपरिष्ठिता
प्रजां तोकं न विन्दसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषा ते ऽहं वृषण्यन्त्यै
गर्भं दधामि योन्याम् ।
यदि देवपरिष्ठिता
प्रजां तोकं न विन्दसे ॥
सर्वाष् टीकाः ...{Loading}...
०२ धाता ते तम्
विश्वास-प्रस्तुतिः ...{Loading}...
धाता ते तं सिनीवाली
वरुणानी प्र यच्छतु ।
पुमांसं पुत्रम् इन्द्राणी
शतदायं दधातु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
धाता ते तं सिनीवाली
वरुणानी प्र यच्छतु ।
पुमांसं पुत्रम् इन्द्राणी
शतदायं दधातु ते ॥
सर्वाष् टीकाः ...{Loading}...
०३ संवृतस् ते वक्षणासु
विश्वास-प्रस्तुतिः ...{Loading}...
संवृतस् ते वक्षणासु
गर्भः पुंसा पुमान् कृतः ।
सर्वाङ्गस् तन्वोर् जायताम्
अग्निर् इवारण्योर् अधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
संवृतस् ते वक्षणासु
गर्भः पुंसा पुमान् कृतः ।
सर्वाङ्गस् तन्वोर् जायताम्
अग्निर् इवारण्योर् अधि ॥
सर्वाष् टीकाः ...{Loading}...
०४ धत्स्व वीरं कर्मण्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
धत्स्व वीरं कर्मण्यं
प्रस्वं त्वावध्रिम् अवशां कृणोमि ।
आत्मनस् ते लोहिताद्
गर्भः संवर्ततां वृषा ॥
मूलम् ...{Loading}...
मूलम् (GR)
धत्स्व वीरं कर्मण्यं
प्रस्वं त्वावध्रिम् अवशां कृणोमि ।
आत्मनस् ते लोहिताद्
गर्भः संवर्ततां वृषा ॥
सर्वाष् टीकाः ...{Loading}...
०५ त्वष्टा पिंशतु ते
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा पिंशतु ते प्रजां
धाता तोकं दधातु ते ।
राका सीव्यतु सूच्या
भूतस्येशाना भुवनस्य देवी ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वष्टा पिंशतु ते प्रजां
धाता तोकं दधातु ते ।
राका सीव्यतु सूच्या
भूतस्येशाना भुवनस्य देवी ॥
सर्वाष् टीकाः ...{Loading}...
०६ सिनीवालीम् अनुमतिं राकाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सिनीवालीम् अनुमतिं
राकां गुङ्गुं सरस्वतीम् ।
देवानां पत्नीर् या देवीर्
इन्द्राणीम् अवसे हुवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिनीवालीम् अनुमतिं
राकां गुङ्गुं सरस्वतीम् ।
देवानां पत्नीर् या देवीर्
इन्द्राणीम् अवसे हुवे ॥
सर्वाष् टीकाः ...{Loading}...
०७ अभिन्नाण्डा वृद्धगर्भा अरिष्टा
विश्वास-प्रस्तुतिः ...{Loading}...
अभिन्नाण्डा वृद्धगर्भा-
-अरिष्टा वीरसूर् इयम् ।
वि जायतां प्र जायतां
बह्वी भवतु पुत्रिणी ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभिन्नाण्डा वृद्धगर्भा-
-अरिष्टा वीरसूर् इयम् ।
वि जायतां प्र जायतां
बह्वी भवतु पुत्रिणी ॥
सर्वाष् टीकाः ...{Loading}...
०८ परि सृज गर्भम्
विश्वास-प्रस्तुतिः ...{Loading}...
परि सृज गर्भं धेहि
माशाः प्र च्योष्ट लोहितम् ।
अनूनः पूर्णो जायताम्
अश्रामोरन्वो अपिशाचधीतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि सृज गर्भं धेहि
माशाः प्र च्योष्ट लोहितम् ।
अनूनः पूर्णो जायताम्
अश्रामोरन्वो अपिशाचधीतः ॥
सर्वाष् टीकाः ...{Loading}...
०९ त्वं दधासि द्विपदे
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं दधासि द्विपदे चतुष्पदे
गर्भं प्रजाम् एजते विश्वरूपाम् ।
कनिक्रदद् वृषभो वीडुशेपाः
प्रजापते तन्वां धेहि गर्भम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वं दधासि द्विपदे चतुष्पदे
गर्भं प्रजाम् एजते विश्वरूपाम् ।
कनिक्रदद् वृषभो वीडुशेपाः
प्रजापते तन्वां धेहि गर्भम् ॥
सर्वाष् टीकाः ...{Loading}...
१० अभिक्रन्दं स्तनयं धेहि
विश्वास-प्रस्तुतिः ...{Loading}...
अभिक्रन्दं स्तनयं धेहि गर्भं
विद्योतमानः पवमानो वीरुद्भिः ।
पर्जन्येमां पृथिवी रेतसावत-
-अपां रसैर् ओषधीनां पशूनाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभिक्रन्दं स्तनयं धेहि गर्भं
विद्योतमानः पवमानो वीरुद्भिः ।
पर्जन्येमां पृथिवी रेतसावत-
-अपां रसैर् ओषधीनां पशूनाम् ॥
सर्वाष् टीकाः ...{Loading}...
११ आ ते नयामि
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते नयामि वृषणं
यः प्रजानां प्रजापतिः ।
स ते दधात्व् ऋत्वियं
गर्भं योन्यां विजां प्रजाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ते नयामि वृषणं
यः प्रजानां प्रजापतिः ।
स ते दधात्व् ऋत्वियं
गर्भं योन्यां विजां प्रजाम् ॥
सर्वाष् टीकाः ...{Loading}...
१२ ये वृषाणो गर्भकृत
विश्वास-प्रस्तुतिः ...{Loading}...
ये वृषाणो गर्भकृत
ऋत्वियानां समेनसः ।
तांस् ते ह्वयामि
तद् उ ते सम् ऋध्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये वृषाणो गर्भकृत
ऋत्वियानां समेनसः ।
तांस् ते ह्वयामि
तद् उ ते सम् ऋध्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
१३ अग्नेष् टे त्वष्टुर्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नेष् टे त्वष्टुर् वरुणाद्
इन्द्रात् सोमाद् बृहस्पतेः ।
पुत्रं ते पुत्रकामायै
देवेभ्यो निर् ममे प्रजाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नेष् टे त्वष्टुर् वरुणाद्
इन्द्रात् सोमाद् बृहस्पतेः ।
पुत्रं ते पुत्रकामायै
देवेभ्यो निर् ममे प्रजाम् ॥
सर्वाष् टीकाः ...{Loading}...
१४ अङ्गाद् अङ्गात् सम्
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गाद् अङ्गात् सं स्रवतु
तद् योनौ प्रति तिष्ठतु ।
प्रजा ते वक्षणाशया
तत् ते बीजं वि रोहतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अङ्गाद् अङ्गात् सं स्रवतु
तद् योनौ प्रति तिष्ठतु ।
प्रजा ते वक्षणाशया
तत् ते बीजं वि रोहतु ॥