सर्वाष् टीकाः ...{Loading}...
०१ अहा रक्षितृ तद्
विश्वास-प्रस्तुतिः ...{Loading}...
अहा रक्षितृ
तद् इमां (…) । (see 10.15.1b)
अनुष्ठातर् अनु (…) ॥ (see 10.15.1cd)
मूलम् ...{Loading}...
मूलम् (GR)
अहा रक्षितृ
तद् इमां (…) । (see 10.15.1b)
अनुष्ठातर् अनु (…) ॥ (see 10.15.1cd)
सर्वाष् टीकाः ...{Loading}...
०२ रात्री रक्षित्री सेमाम्
विश्वास-प्रस्तुतिः ...{Loading}...
रात्री रक्षित्री
सेमां (…) । (see 10.15.1b)
अनुष्ठात्र्य् अनु (…) ॥ (see 10.15.1cd)
मूलम् ...{Loading}...
मूलम् (GR)
रात्री रक्षित्री
सेमां (…) । (see 10.15.1b)
अनुष्ठात्र्य् अनु (…) ॥ (see 10.15.1cd)
सर्वाष् टीकाः ...{Loading}...
०३ इन्द्राणी रक्षित्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राणी रक्षित्री
(…) ॥ (see 2b)
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्राणी रक्षित्री
(…) ॥ (see 2b)
सर्वाष् टीकाः ...{Loading}...
०४ वरुणानी रक्षित्री सेमाम्
विश्वास-प्रस्तुतिः ...{Loading}...
वरुणानी रक्षित्री सेमां
(…) ॥ (see 2b)
मूलम् ...{Loading}...
मूलम् (GR)
वरुणानी रक्षित्री सेमां
(…) ॥ (see 2b)
सर्वाष् टीकाः ...{Loading}...
०५ सिनीवाली रक्षित्री
विश्वास-प्रस्तुतिः ...{Loading}...
सिनीवाली रक्षित्री
(…) ॥ (see 2b)
मूलम् ...{Loading}...
मूलम् (GR)
सिनीवाली रक्षित्री
(…) ॥ (see 2b)
सर्वाष् टीकाः ...{Loading}...
०६ समुद्रो रक्षिता स
विश्वास-प्रस्तुतिः ...{Loading}...
समुद्रो रक्षिता
स इमां (…) । (see 10.15.1b)
अनुष्ठातर् अनु (…) ॥ (see 10.15.1cd)
मूलम् ...{Loading}...
मूलम् (GR)
समुद्रो रक्षिता
स इमां (…) । (see 10.15.1b)
अनुष्ठातर् अनु (…) ॥ (see 10.15.1cd)
सर्वाष् टीकाः ...{Loading}...
०७ पर्जन्यो रक्षिता
विश्वास-प्रस्तुतिः ...{Loading}...
पर्जन्यो रक्षिता
(…) ॥ (see 6bcd)
मूलम् ...{Loading}...
मूलम् (GR)
पर्जन्यो रक्षिता
(…) ॥ (see 6bcd)
सर्वाष् टीकाः ...{Loading}...
०८ बृहस्पती रक्षिता
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पती रक्षिता
(…) ॥ (see 6bcd)
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पती रक्षिता
(…) ॥ (see 6bcd)
सर्वाष् टीकाः ...{Loading}...
०९ प्रजापती रक्षिता
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापती रक्षिता
(…) ॥ (see 6bcd)
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापती रक्षिता
(…) ॥ (see 6bcd)
सर्वाष् टीकाः ...{Loading}...
१० परमेष्ठी रक्षिता स
विश्वास-प्रस्तुतिः ...{Loading}...
परमेष्ठी रक्षिता
स इमां सेनां रक्षतु ।
अनुष्ठातर् अनु तिष्ठ
सर्वे वीरा भवन्तु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
परमेष्ठी रक्षिता
स इमां सेनां रक्षतु ।
अनुष्ठातर् अनु तिष्ठ
सर्वे वीरा भवन्तु मे ॥
सर्वाष् टीकाः ...{Loading}...
११ विश्वे देवा रक्षितारस्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे देवा रक्षितारस्
त इमां सेनां रक्षन्तु ।
अनुष्ठातारो अनु तिष्ठत
सर्वे वीरा भवन्तु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वे देवा रक्षितारस्
त इमां सेनां रक्षन्तु ।
अनुष्ठातारो अनु तिष्ठत
सर्वे वीरा भवन्तु मे ॥