०१६

सर्वाष् टीकाः ...{Loading}...

०१ अहा रक्षितृ तद्

विश्वास-प्रस्तुतिः ...{Loading}...

अहा रक्षितृ
तद् इमां (…) । (see 10.15.1b)
अनुष्ठातर् अनु (…) ॥ (see 10.15.1cd)

०२ रात्री रक्षित्री सेमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

रात्री रक्षित्री
सेमां (…) । (see 10.15.1b)
अनुष्ठात्र्य् अनु (…) ॥ (see 10.15.1cd)

०३ इन्द्राणी रक्षित्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राणी रक्षित्री
(…) ॥ (see 2b)

०४ वरुणानी रक्षित्री सेमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

वरुणानी रक्षित्री सेमां
(…) ॥ (see 2b)

०५ सिनीवाली रक्षित्री

विश्वास-प्रस्तुतिः ...{Loading}...

सिनीवाली रक्षित्री
(…) ॥ (see 2b)

०६ समुद्रो रक्षिता स

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रो रक्षिता
स इमां (…) । (see 10.15.1b)
अनुष्ठातर् अनु (…) ॥ (see 10.15.1cd)

०७ पर्जन्यो रक्षिता

विश्वास-प्रस्तुतिः ...{Loading}...

पर्जन्यो रक्षिता
(…) ॥ (see 6bcd)

०८ बृहस्पती रक्षिता

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पती रक्षिता
(…) ॥ (see 6bcd)

०९ प्रजापती रक्षिता

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापती रक्षिता
(…) ॥ (see 6bcd)

१० परमेष्ठी रक्षिता स

विश्वास-प्रस्तुतिः ...{Loading}...

परमेष्ठी रक्षिता
स इमां सेनां रक्षतु ।
अनुष्ठातर् अनु तिष्ठ
सर्वे वीरा भवन्तु मे ॥

११ विश्वे देवा रक्षितारस्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे देवा रक्षितारस्
त इमां सेनां रक्षन्तु ।
अनुष्ठातारो अनु तिष्ठत
सर्वे वीरा भवन्तु मे ॥