सर्वाष् टीकाः ...{Loading}...
०१ यो नः स्वो
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः स्वो यो अरणो
भ्रातृव्यश् च जिघांसति ।
इन्द्रश् च तस्याग्निश् च
मर्म स्कन्धेषु विन्दताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नः स्वो यो अरणो
भ्रातृव्यश् च जिघांसति ।
इन्द्रश् च तस्याग्निश् च
मर्म स्कन्धेषु विन्दताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो मा शयानम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो मा शयानं जाग्रतं
यश् च सुप्तं जिघांसति ।
इन्द्रश् च तस्याग्निश् च
बाहू मर्मणि वृश्चताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो मा शयानं जाग्रतं
यश् च सुप्तं जिघांसति ।
इन्द्रश् च तस्याग्निश् च
बाहू मर्मणि वृश्चताम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो मा चरन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो मा चरन्तं तिष्ठन्तम्
आसीनं च जिघांसति ।
इन्द्रश् च तस्मिन्न् अग्निश् च
दुरितं प्रति मुञ्चताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो मा चरन्तं तिष्ठन्तम्
आसीनं च जिघांसति ।
इन्द्रश् च तस्मिन्न् अग्निश् च
दुरितं प्रति मुञ्चताम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यो मा चक्षुषा
विश्वास-प्रस्तुतिः ...{Loading}...
यो मा चक्षुषा मनसा
यश् च वाचा जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च-
-एनांसि वहताम् इतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो मा चक्षुषा मनसा
यश् च वाचा जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च-
-एनांसि वहताम् इतः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यः पिशाचो यातुधानः
विश्वास-प्रस्तुतिः ...{Loading}...
यः पिशाचो यातुधानः
क्रव्याद् यो मा जिघांसति ।
इन्द्रश् च तस्याग्निश् च
मूर्धानं प्रति विध्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः पिशाचो यातुधानः
क्रव्याद् यो मा जिघांसति ।
इन्द्रश् च तस्याग्निश् च
मूर्धानं प्रति विध्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ यो मा ब्रह्मणा
विश्वास-प्रस्तुतिः ...{Loading}...
यो मा ब्रह्मणा तपसा
यश् च यज्ञैर् जिघांसति ।
इन्द्रश् च तस्याग्निश् च
हृदये ऽधि नि विध्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो मा ब्रह्मणा तपसा
यश् च यज्ञैर् जिघांसति ।
इन्द्रश् च तस्याग्निश् च
हृदये ऽधि नि विध्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यो मे ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
यो मे ब्रह्म यो मे तपो
बलं श्रेष्ठं जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च
क्रुद्धौ दिग्धाभिर् अस्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो मे ब्रह्म यो मे तपो
बलं श्रेष्ठं जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च
क्रुद्धौ दिग्धाभिर् अस्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यो मे अन्नम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो मे अन्नं यो मे रसं
वाचं श्रेष्ठां जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च-
-आच्छम्बट्कारम् अस्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो मे अन्नं यो मे रसं
वाचं श्रेष्ठां जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च-
-आच्छम्बट्कारम् अस्यताम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ यो मे तन्तुम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो मे तन्तुं यो मे प्रजां
चक्षुः श्रोत्रं जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च
हेतिं देवेषु विन्दताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो मे तन्तुं यो मे प्रजां
चक्षुः श्रोत्रं जिघांसति ।
इन्द्रश् च तस्मा अग्निश् च
हेतिं देवेषु विन्दताम् ॥
सर्वाष् टीकाः ...{Loading}...
१० यो मे गोभ्य
विश्वास-प्रस्तुतिः ...{Loading}...
यो मे गोभ्य इरस्यत्य्
अश्वेभ्यः पुरुषेभ्यः ।
इन्द्रश् च तस्मा अग्निश् च
ज्यानिं देवेषु विन्दताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो मे गोभ्य इरस्यत्य्
अश्वेभ्यः पुरुषेभ्यः ।
इन्द्रश् च तस्मा अग्निश् च
ज्यानिं देवेषु विन्दताम् ॥