सर्वाष् टीकाः ...{Loading}...
०१ ये ऽप्स्व् अन्तर्
विश्वास-प्रस्तुतिः ...{Loading}...
ये ऽप्स्व् अन्तर् अग्नयः प्रविष्टा
म्रोको मनोहा खनो निर्दाह
आत्मदूषिस् तनदूषिः ।
इदं तान् अति सृजामि
निर् एनो निर् अनृतं सृजामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ऽप्स्व् अन्तर् अग्नयः प्रविष्टा
म्रोको मनोहा खनो निर्दाह
आत्मदूषिस् तनदूषिः ।
इदं तान् अति सृजामि
निर् एनो निर् अनृतं सृजामि ॥
सर्वाष् टीकाः ...{Loading}...
०२ अभूत्या सत्वाय निर्
विश्वास-प्रस्तुतिः ...{Loading}...
अभूत्या सत्वाय
निर् दुष्वप्न्यं सृजामि ।
वसिष्ठारुन्धती मा पातां
प्रजापतेः प्रस्तरो बृहस्पतेः केशाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभूत्या सत्वाय
निर् दुष्वप्न्यं सृजामि ।
वसिष्ठारुन्धती मा पातां
प्रजापतेः प्रस्तरो बृहस्पतेः केशाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अदब्धं चक्षुः सुश्रुतौ
विश्वास-प्रस्तुतिः ...{Loading}...
अदब्धं चक्षुः सुश्रुतौ कर्णाव् अक्षितौ मे प्राणापानौ ।
हृदया जरसं मा मा हासीर् मध्य मा रिषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदब्धं चक्षुः सुश्रुतौ कर्णाव् अक्षितौ मे प्राणापानौ ।
हृदया जरसं मा मा हासीर् मध्य मा रिषम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ आपो मा शुन्धन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
आपो मा शुन्धन्तु दुष्कृताद्
दुरिता यानि चकृम ।
अयाम शुद्धा उदितस् तनूभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो मा शुन्धन्तु दुष्कृताद्
दुरिता यानि चकृम ।
अयाम शुद्धा उदितस् तनूभिः ॥
सर्वाष् टीकाः ...{Loading}...
०५ वैश्वानरो रश्मिभिर् नः
विश्वास-प्रस्तुतिः ...{Loading}...
वैश्वानरो रश्मिभिर् नः पुनातु
वातः प्राणेनेषिरो नमोभिः ।
द्यावापृथिवी पयसा पयस्वती
ऋतावरी यज्ञिये मा पुनीताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैश्वानरो रश्मिभिर् नः पुनातु
वातः प्राणेनेषिरो नमोभिः ।
द्यावापृथिवी पयसा पयस्वती
ऋतावरी यज्ञिये मा पुनीताम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ पुनन्तु माग्नयो गार्हपत्याः
विश्वास-प्रस्तुतिः ...{Loading}...
पुनन्तु माग्नयो गार्हपत्याः
पुनन्तु मा धृष्ण्या देवहूताः ।
पुनन्तु मा शक्वरीः सोमपृष्ठाः
पवमानासो अज्रिणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनन्तु माग्नयो गार्हपत्याः
पुनन्तु मा धृष्ण्या देवहूताः ।
पुनन्तु मा शक्वरीः सोमपृष्ठाः
पवमानासो अज्रिणः ॥
सर्वाष् टीकाः ...{Loading}...
०७ यः पोता स
विश्वास-प्रस्तुतिः ...{Loading}...
यः पोता स पुनातु मा
बृहद्भिर् देव सवितः ।
वर्षिष्ठैर् द्याम् इवोपरि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः पोता स पुनातु मा
बृहद्भिर् देव सवितः ।
वर्षिष्ठैर् द्याम् इवोपरि ॥
सर्वाष् टीकाः ...{Loading}...
०८ ब्रह्मसवैः पुनातु मा
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मसवैः पुनातु मा
राजसवैः पुनातु मा ।
शतं पवित्रा वितता तिरश्चा
तेभिर् मा देवः सविता पुनातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मसवैः पुनातु मा
राजसवैः पुनातु मा ।
शतं पवित्रा वितता तिरश्चा
तेभिर् मा देवः सविता पुनातु ॥
सर्वाष् टीकाः ...{Loading}...
०९ शतं च मा
विश्वास-प्रस्तुतिः ...{Loading}...
शतं च मा पवितारः पुनन्तु
सहस्रं च प्रस्रवणेष्व् आपः ।
आप इव पूतो ऽस्म्य् अग्निर् इव सुवर्चाः
सूर्य इव सुचक्षाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं च मा पवितारः पुनन्तु
सहस्रं च प्रस्रवणेष्व् आपः ।
आप इव पूतो ऽस्म्य् अग्निर् इव सुवर्चाः
सूर्य इव सुचक्षाः ॥
सर्वाष् टीकाः ...{Loading}...
१० उरूणसाव् असुतृपा उदुम्बलौ
विश्वास-प्रस्तुतिः ...{Loading}...
उरूणसाव् असुतृपा उदुम्बलौ
यमस्य दूतौ चरतो जनाꣳ अनु ।
ताव् अस्मभ्यं दृशये सूर्याय
पुनर् दाताम् असुम् अद्येह भद्रम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उरूणसाव् असुतृपा उदुम्बलौ
यमस्य दूतौ चरतो जनाꣳ अनु ।
ताव् अस्मभ्यं दृशये सूर्याय
पुनर् दाताम् असुम् अद्येह भद्रम् ॥