सर्वाष् टीकाः ...{Loading}...
०१ ये देवा दिव्य्
विश्वास-प्रस्तुतिः ...{Loading}...
ये देवा दिव्य् एकादश स्थ
ते देवासो हविर् इदं जुषध्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये देवा दिव्य् एकादश स्थ
ते देवासो हविर् इदं जुषध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ ये देवा अन्तरिक्ष
विश्वास-प्रस्तुतिः ...{Loading}...
ये देवा अन्तरिक्ष एकादश स्थ
(…) ॥ (see 1b)
मूलम् ...{Loading}...
मूलम् (GR)
ये देवा अन्तरिक्ष एकादश स्थ
(…) ॥ (see 1b)
सर्वाष् टीकाः ...{Loading}...
०३ ये देवाः पृथिव्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये देवाः पृथिव्याम् एकादश स्थ
ते देवासो हविर् इदं जुषध्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये देवाः पृथिव्याम् एकादश स्थ
ते देवासो हविर् इदं जुषध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ असपत्नं पुरस्तात् पश्चान्
विश्वास-प्रस्तुतिः ...{Loading}...
असपत्नं पुरस्तात्
पश्चान् नो ऽभयं कृतम् ।
सविता मा दक्षिणत
उत्तरान् मा शचीपतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
असपत्नं पुरस्तात्
पश्चान् नो ऽभयं कृतम् ।
सविता मा दक्षिणत
उत्तरान् मा शचीपतिः ॥
सर्वाष् टीकाः ...{Loading}...
०५ दिवो मादित्या रक्षन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
दिवो मादित्या रक्षन्तु
भूम्या रक्षन्त्व् अग्नयः ।
इन्द्राग्नी रक्षतां मा पुरस्ताद्
अश्विनाव् अभितः शर्म यच्छताम् ।
तिरश्चीन् अघ्न्या रक्षतु जातवेदा
भूतकृतो मे सर्वतः सन्तु वर्म ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवो मादित्या रक्षन्तु
भूम्या रक्षन्त्व् अग्नयः ।
इन्द्राग्नी रक्षतां मा पुरस्ताद्
अश्विनाव् अभितः शर्म यच्छताम् ।
तिरश्चीन् अघ्न्या रक्षतु जातवेदा
भूतकृतो मे सर्वतः सन्तु वर्म ॥