००६

सर्वाष् टीकाः ...{Loading}...

०१ भगस्य राज्ञः सुमतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

भगस्य राज्ञः सुमतिं गमेम
यं हवन्ते बहुधा मानुषासः ।
कर्म कृण्वानो भगम् आ वृणीते
स नो जनेषु सुभगां कृणोतु ॥

०२ भगं पुरस्तात् प्रतिबुध्यमानाः

विश्वास-प्रस्तुतिः ...{Loading}...

भगं पुरस्तात् प्रतिबुध्यमानाः
पश्येम देवीम् उषसं विभातीम् ।
प्रतीची शुभ्रा द्रविणेन साकं
भगं वहन्त्य् अदितिर् न ऐतु ॥

०३ भगो नो अद्य

विश्वास-प्रस्तुतिः ...{Loading}...

भगो नो अद्य स्विते दधातु
देवानां पन्थाम् अभि नो नयेह ।
अर्वाची भद्रा सुमतिर् न ऐत्व्
अधा भगेन समिधो नो अस्तु ॥

०४ भगेन वाचम् इषिताम्

विश्वास-प्रस्तुतिः ...{Loading}...

भगेन वाचम् इषितां वदानि
सरस्वतीं मधुमतीं सुवर्चाः ।
भगेन दत्तम् उप मेदम् आगन्
यथा वर्चस्वान् समितिम् आवदानि ॥

०५ भगो मा गोष्व्

विश्वास-प्रस्तुतिः ...{Loading}...

भगो मा गोष्व् अवतु
भगो मावतु धान्ये ।
अक्षेषु स्त्रीषु मा भगो
भगो मावतु वर्चसा ॥

०६ भगो मा सायम्

विश्वास-प्रस्तुतिः ...{Loading}...

भगो मा सायम् अवतु
भगो मावतु रात्र्या ।
भगो निपद्यमानेषु
प्रातर् मा भग आ गमत् ॥

०७ भगो मा प्रातर्

विश्वास-प्रस्तुतिः ...{Loading}...

भगो मा प्रातर् अवतु
भगो मध्यन्दिनं परि ।
अपराह्णे वयं भगं
वास इव परि दध्महे ॥

०८ भगं देवेभ्यस् परि

विश्वास-प्रस्तुतिः ...{Loading}...

भगं देवेभ्यस् परि
भगं मनुष्येभ्यः ।
दिवस् पृथिव्या अहम्
अन्तरिक्षाद् भगं वृणे ।
सो अग्ने रमता मयि
स मा प्रावतु वर्चसा ॥

०९ भगं वृणाना वध्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

भगं वृणाना वध्वं वहन्ति
वनिं प्रयन्तो भगम् इद् धवन्ते ।
भगेन दत्तम् उप मेदम् आगन्
विश्वं सुभूतं द्रविणानि भद्रा ॥

१० भगेन देवाः समगन्महि

विश्वास-प्रस्तुतिः ...{Loading}...

भगेन देवाः समगन्महि
य इमा विश्वा भुवनाभिवस्ते ।
प्रयच्छन्न् एति बहुधा वसूनि
स नो दधातु यतमद् वसिष्ठम् ॥

११ वातो भगो वरुणो

विश्वास-प्रस्तुतिः ...{Loading}...

वातो भगो वरुणो वायुर् अग्निः
क्षेत्रस्य पत्नी सुहवा नो अस्तु ।
हिरण्याक्षो अतिपश्यो नृचक्षाः
सर्वैः साकं सचमानो न एहि ॥

१२ उद् एहि देव

विश्वास-प्रस्तुतिः ...{Loading}...

उद् एहि देव सूर्य
सह सौभाग्येन ।
सहर्षभस्य वाजेन
सहावतंकरणेन ॥

१३ हिरण्ययेनेत्य् एका

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्ययेनेत्य् एका ॥