००४

सर्वाष् टीकाः ...{Loading}...

०१ इदं राष्ट्रं प्रथताम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं राष्ट्रं प्रथतां गोभिर् अश्वैर्
इदं राष्ट्रम् अन्नेनेरया रसेन ।
अस्मै षड् उर्वीर् उप सं नमन्तु
सप्तहोत्रा हत शत्रून् सचित्ताः ॥

०२ इमे राजान इषुभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

इमे राजान इषुभिर् घ्नन्तु शत्रून्
इमे राजानः समित्यान्यान् वधेयुः ।
इमे राजानः पृतनाः सहन्ताम्
अहं ब्रह्मा वि मृधो हन्मि सर्वाः ॥

०३ इदं राष्ट्रं क्रतुमद्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं राष्ट्रं क्रतुमद् वीरवज् जिष्णूग्रम्
इदं राष्ट्रं गर्द्नुमच् चित्रघोषम् ।
अस्मै राष्ट्राय बलिम् अन्ये हरन्त्व्
अहं देवेभ्यो हविषा विधेयम् ॥

०४ यदि युद्धं यद्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि युद्धं यद्य् ऋतितं वो अस्ति
देवैनसाद् यदि वा पित्र्येण ।
येनर्त्तीया धेनवो अस्तु तस्मा
अहं देवेभ्यो हविषा जुहोमि ॥

०५ यद् वः क्रूरम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वः क्रूरं मनसो यच् च वाचो
देवैनसाद् यदि वा पित्र्येण ।
आप इव दुःष्वप्न्यम् अप तत् स्वपध्वम्
अथानन्दिनः सुमनसः सम् एत ॥

०६ अपाम् इव वेगः

विश्वास-प्रस्तुतिः ...{Loading}...

अपाम् इव वेगः प्र शृणीत शत्रून्
दिशोदिशो रभमाणः सम् एत ।
एकव्रता वि धनं भजध्वं
पुरोहितेन वो राष्ट्रं प्रथयन्तु देवाः ॥

०७ सम्यग् वो राष्ट्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

सम्यग् वो राष्ट्रं सह वो मनांसि
समीचीनाः पशवो विश्वरूपाः ।
समीचीनानां वो अहम् अस्मि ब्रह्मा
सम्यञ्चो देवा हवम् आ यन्तु म इमम् ॥

०८ यथापः समुद्राय समीचीर्

विश्वास-प्रस्तुतिः ...{Loading}...

यथापः समुद्राय
समीचीर् वहथ श्रियम् ।
एवा राष्ट्राय मे देवाः
सम्यञ्चो वहत श्रियम् ॥

०९ संसृष्टं वो राष्ट्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

संसृष्टं वो राष्ट्रं पशुभिर् गोभिर् अश्वैः
संसृष्टम् अन्नेनेरया रसेन ।
मया ब्रह्मणा प्रथमानाश्वो
वसीयांसः सदम् उग्रा भवाथ ॥

१० बहुर् युवा प्रमृणो

विश्वास-प्रस्तुतिः ...{Loading}...

बहुर् युवा प्रमृणो धृष्णुर् अस्तु
बहुः कुमारः प्रतिरूपः पितॄणाम् ।
सत्यं वदन्तः समितिं चरन्तो
मित्रं गृह्णाना जरसो यन्तु सख्यम् ॥

११ इह क्षत्रं द्युम्नम्

विश्वास-प्रस्तुतिः ...{Loading}...

इह क्षत्रं द्युम्नम् उत राष्ट्रं समैत्व्
इहेन्द्रियं पशुभिः संविदानम् ।
अवधुन्वाना अप्रियान् यांश् च द्विष्म
इदं राष्ट्रं प्रथतां सर्वदैव ॥

१२ इदं राष्ट्रम् इषुमद्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं राष्ट्रम् इषुमद् वीरवज् जिष्णूग्रम्
इदं राष्ट्रं पशुमद् ब्रह्मवृद्धम् ।
इदं राष्ट्रं हतशत्रु जिष्णु ॥

१३ सपत्नसाहं प्रमृणम् इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

सपत्नसाहं प्रमृणम्
इदं राष्ट्रं दृढम् उग्रम् ।
साढामित्रम् अभिमातिषाहं
सर्वा जिगाय पृतना अभिष्टि ॥