सर्वाष् टीकाः ...{Loading}...
०१ अश्व इव रथम्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्व इव रथम् आ दत्स्व
सिंह इव पुरुषं हर ।
हस्तीव नड्वलान् भङ्धि
भ्रातृव्याणां श्रियं वृह ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्व इव रथम् आ दत्स्व
सिंह इव पुरुषं हर ।
हस्तीव नड्वलान् भङ्धि
भ्रातृव्याणां श्रियं वृह ॥
सर्वाष् टीकाः ...{Loading}...
०२ उत् ते कृणोतु
विश्वास-प्रस्तुतिः ...{Loading}...
उत् ते कृणोतु कश्यपो
ब्रह्म देवैर् अभिष्टुतम् ।
आप्रीतम् अविराधुकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् ते कृणोतु कश्यपो
ब्रह्म देवैर् अभिष्टुतम् ।
आप्रीतम् अविराधुकम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ एतं खदिरम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
एतं खदिरम् आ हर-
-अथो तेजनम् आ हर ।
उतैतं पर्णम् आ हर-
-आ हरानडुहो बलम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एतं खदिरम् आ हर-
-अथो तेजनम् आ हर ।
उतैतं पर्णम् आ हर-
-आ हरानडुहो बलम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ इध्मान् देवैः समाभृतांस्
विश्वास-प्रस्तुतिः ...{Loading}...
इध्मान् देवैः समाभृतांस्
तांस् ते प्रादाद् बृहस्पतिः ।
तान् आ धेहि समाहिते
ऽग्नौ सूर्याभिचक्षणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
इध्मान् देवैः समाभृतांस्
तांस् ते प्रादाद् बृहस्पतिः ।
तान् आ धेहि समाहिते
ऽग्नौ सूर्याभिचक्षणे ॥
सर्वाष् टीकाः ...{Loading}...
०५ तेभिष् ट्वम् उत्तरो
विश्वास-प्रस्तुतिः ...{Loading}...
तेभिष् ट्वम् उत्तरो भव
भ्रातृव्याणां श्रियं वृह ।
अथो एषां पयो हर ॥
मूलम् ...{Loading}...
मूलम् (GR)
तेभिष् ट्वम् उत्तरो भव
भ्रातृव्याणां श्रियं वृह ।
अथो एषां पयो हर ॥
सर्वाष् टीकाः ...{Loading}...
०६ आदित्या रुद्रा वसव
विश्वास-प्रस्तुतिः ...{Loading}...
आदित्या रुद्रा वसव
ऋषयो भूतकृतश् च ये ।
श्रियं च क्षत्रम् ओजश् च
तुभ्यं देवा असाविषुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आदित्या रुद्रा वसव
ऋषयो भूतकृतश् च ये ।
श्रियं च क्षत्रम् ओजश् च
तुभ्यं देवा असाविषुः ॥
सर्वाष् टीकाः ...{Loading}...
०७ वसुर् असीन्द्रनामा आयुष्माञ्
विश्वास-प्रस्तुतिः ...{Loading}...
वसुर् असीन्द्रनामा-
-आयुष्माञ् छतशारदः । (Bhatt. -āyuṣmān)
स इन्द्र इव देवेषु
त्विषीमान् विश आ वद ॥
मूलम् ...{Loading}...
मूलम् (GR)
वसुर् असीन्द्रनामा-
-आयुष्माञ् छतशारदः । (Bhatt. -āyuṣmān)
स इन्द्र इव देवेषु
त्विषीमान् विश आ वद ॥