००३

सर्वाष् टीकाः ...{Loading}...

०१ अश्व इव रथम्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्व इव रथम् आ दत्स्व
सिंह इव पुरुषं हर ।
हस्तीव नड्वलान् भङ्धि
भ्रातृव्याणां श्रियं वृह ॥

०२ उत् ते कृणोतु

विश्वास-प्रस्तुतिः ...{Loading}...

उत् ते कृणोतु कश्यपो
ब्रह्म देवैर् अभिष्टुतम् ।
आप्रीतम् अविराधुकम् ॥

०३ एतं खदिरम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

एतं खदिरम् आ हर-
-अथो तेजनम् आ हर ।
उतैतं पर्णम् आ हर-
-आ हरानडुहो बलम् ॥

०४ इध्मान् देवैः समाभृतांस्

विश्वास-प्रस्तुतिः ...{Loading}...

इध्मान् देवैः समाभृतांस्
तांस् ते प्रादाद् बृहस्पतिः ।
तान् आ धेहि समाहिते
ऽग्नौ सूर्याभिचक्षणे ॥

०५ तेभिष् ट्वम् उत्तरो

विश्वास-प्रस्तुतिः ...{Loading}...

तेभिष् ट्वम् उत्तरो भव
भ्रातृव्याणां श्रियं वृह ।
अथो एषां पयो हर ॥

०६ आदित्या रुद्रा वसव

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्या रुद्रा वसव
ऋषयो भूतकृतश् च ये ।
श्रियं च क्षत्रम् ओजश् च
तुभ्यं देवा असाविषुः ॥

०७ वसुर् असीन्द्रनामा आयुष्माञ्

विश्वास-प्रस्तुतिः ...{Loading}...

वसुर् असीन्द्रनामा-
-आयुष्माञ् छतशारदः । (Bhatt. -āyuṣmān)
स इन्द्र इव देवेषु
त्विषीमान् विश आ वद ॥