सर्वाष् टीकाः ...{Loading}...
०१ इमास् तपन्तु त्वौषधीर्
विश्वास-प्रस्तुतिः ...{Loading}...
इमास् तपन्तु त्वौषधीर्
ओषधीनाम् अयं रसः ।
अश्वत्थस् ते ऽयं हृद्य्
अग्निर् भूतो व्य् ओषतु
प्र पतातो ममाध्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमास् तपन्तु त्वौषधीर्
ओषधीनाम् अयं रसः ।
अश्वत्थस् ते ऽयं हृद्य्
अग्निर् भूतो व्य् ओषतु
प्र पतातो ममाध्या ॥
सर्वाष् टीकाः ...{Loading}...
०२ यथा सूत्रं लाक्षारक्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सूत्रं लाक्षारक्तम्
आज्येनानुषिच्यते ।
एवा ते कामः सर्पत्व्
अन्तर् अस्थसु मज्जसु
प्र (…) ॥ +++(see 1e)+++
मूलम् ...{Loading}...
मूलम् (GR)
यथा सूत्रं लाक्षारक्तम्
आज्येनानुषिच्यते ।
एवा ते कामः सर्पत्व्
अन्तर् अस्थसु मज्जसु
प्र (…) ॥ +++(see 1e)+++
सर्वाष् टीकाः ...{Loading}...
०३ यथा कुष्ठः प्रयस्यति
विश्वास-प्रस्तुतिः ...{Loading}...
यथा कुष्ठः प्रयस्यति
यथा दह्यते अर्चिषा ।
एवा ते दह्यतां मनः
प्र (…) ॥ +++(see 1e)+++
मूलम् ...{Loading}...
मूलम् (GR)
यथा कुष्ठः प्रयस्यति
यथा दह्यते अर्चिषा ।
एवा ते दह्यतां मनः
प्र (…) ॥ +++(see 1e)+++
सर्वाष् टीकाः ...{Loading}...
०४ पुंसः कुष्ठात् प्र
विश्वास-प्रस्तुतिः ...{Loading}...
पुंसः कुष्ठात् प्र क्षरति
स्तोक आधीभिर् आभृतः । +++(Bhatt. ādhibhir)+++
स ते हृदये वि वर्ततां
प्र (…) ॥ +++(see 1e)+++
मूलम् ...{Loading}...
मूलम् (GR)
पुंसः कुष्ठात् प्र क्षरति
स्तोक आधीभिर् आभृतः । +++(Bhatt. ādhibhir)+++
स ते हृदये वि वर्ततां
प्र (…) ॥ +++(see 1e)+++
सर्वाष् टीकाः ...{Loading}...
०५ एष ते स्तोको
विश्वास-प्रस्तुतिः ...{Loading}...
एष ते स्तोको हृदयं
दिग्धेवेषुः प्र पद्यताम् ।
अस्त्राखणं यथेष्वा
कामो विध्यतु त्वा मम
प्र (…) ॥ +++(see 1e)+++
मूलम् ...{Loading}...
मूलम् (GR)
एष ते स्तोको हृदयं
दिग्धेवेषुः प्र पद्यताम् ।
अस्त्राखणं यथेष्वा
कामो विध्यतु त्वा मम
प्र (…) ॥ +++(see 1e)+++
सर्वाष् टीकाः ...{Loading}...
०६ हरित एधि शुष्काक्षः
विश्वास-प्रस्तुतिः ...{Loading}...
हरित एधि शुष्काक्षः
सर्वदा हृदयामयि ।
स्त्रियस् ते अन्या मा छान्त्सुर् +++(Bhatt. mā chāñchur)+++
अथो त्वाशाभि शोचतु
प्र (…) ॥ +++(see 1e)+++
मूलम् ...{Loading}...
मूलम् (GR)
हरित एधि शुष्काक्षः
सर्वदा हृदयामयि ।
स्त्रियस् ते अन्या मा छान्त्सुर् +++(Bhatt. mā chāñchur)+++
अथो त्वाशाभि शोचतु
प्र (…) ॥ +++(see 1e)+++
सर्वाष् टीकाः ...{Loading}...
०७ शोचीमद् अस्तु ते
विश्वास-प्रस्तुतिः ...{Loading}...
शोचीमद् अस्तु ते शयनं
शोचीमद् उपवेशनम् ।
शोचीमद् अस्तु ते मनो
यथात्र न रमासा
अर्वाची न मनास
प्र (…) ॥ +++(see 1e)+++
मूलम् ...{Loading}...
मूलम् (GR)
शोचीमद् अस्तु ते शयनं
शोचीमद् उपवेशनम् ।
शोचीमद् अस्तु ते मनो
यथात्र न रमासा
अर्वाची न मनास
प्र (…) ॥ +++(see 1e)+++
सर्वाष् टीकाः ...{Loading}...
०८ न रमासै सङ्गतेषु
विश्वास-प्रस्तुतिः ...{Loading}...
न रमासै सङ्गतेषु
शयानं त्वाभि शोचतु ।
स्तोकस् त्वोत्तुद उत् तुदात्
प्र (…) ॥ +++(see 1e)+++
मूलम् ...{Loading}...
मूलम् (GR)
न रमासै सङ्गतेषु
शयानं त्वाभि शोचतु ।
स्तोकस् त्वोत्तुद उत् तुदात्
प्र (…) ॥ +++(see 1e)+++
सर्वाष् टीकाः ...{Loading}...
०९ अन्तर् दहति चर्मणो
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर् दहति चर्मणो
अस्थिमांसेभिर् आभृतम् ।
सर्वान् यज्ञः प्र याशयाद्
ऐड आधीभिस् तव
प्र (…) ॥ +++(see 1e)+++
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर् दहति चर्मणो
अस्थिमांसेभिर् आभृतम् ।
सर्वान् यज्ञः प्र याशयाद्
ऐड आधीभिस् तव
प्र (…) ॥ +++(see 1e)+++
सर्वाष् टीकाः ...{Loading}...
१० हृदये ऽधि सम्
विश्वास-प्रस्तुतिः ...{Loading}...
हृदये ऽधि सम् इध्यतां
स्वैर् मांसेभिर् एष ते ।
अग्निः कामस्य यो महान्
स मह्यं रन्धयाति त्वा +++(Bhatt. randhayanti)+++
प्र (…) ॥ +++(see 1e)+++
मूलम् ...{Loading}...
मूलम् (GR)
हृदये ऽधि सम् इध्यतां
स्वैर् मांसेभिर् एष ते ।
अग्निः कामस्य यो महान्
स मह्यं रन्धयाति त्वा +++(Bhatt. randhayanti)+++
प्र (…) ॥ +++(see 1e)+++