०२७

सर्वाष् टीकाः ...{Loading}...

०१ उच्चैर् घोषो दुन्दुभिः

विश्वास-प्रस्तुतिः ...{Loading}...

उच्चैर् घोषो दुन्दुभिः सत्वनायं
वानस्पत्यः संभृत उस्रियाभिः ।
वाचं क्षणुवानो दमयन् सपत्नान्
सिंह इव ज्येष्यन्न् अभि तंस्तनीभिः ॥

०२ सिंह इवास्तानीद् द्रुवयो

विश्वास-प्रस्तुतिः ...{Loading}...

सिंह इवास्तानीद् द्रुवयो विबद्धो
ऽभिक्रन्दन्न् ऋषभो वाशिताम् इव ।
वृषा त्वं वध्रयस् ते सपत्ना
ऐन्द्रस् ते शुष्मो अभिमातिषाहः ॥

०३ सञ्जयन् पृतना ऊर्ध्वमायुर्

विश्वास-प्रस्तुतिः ...{Loading}...

संजयन् पृतना ऊर्ध्वमायुर्
गृह्या गृह्णानो बहुधा वि चक्ष्व ।
दैवीं वाचम् आ हुर गुरस्व वेधाः
शत्रूणाम् उप भरस्व वेदः ॥

०४ वृषेव यूथं सहसो

विश्वास-प्रस्तुतिः ...{Loading}...

वृषेव यूथं सहसो विदानो
गव्यन्न् अभि रुव संधनाजित् ।
शुचा विध्य हृदयं परेषां
हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥

०५ दुन्दुभेर् वाचं प्रयताम्

विश्वास-प्रस्तुतिः ...{Loading}...

दुन्दुभेर् वाचं प्रयतां वदन्तीम्
आशृण्वती नाथिता घोषबुद्धा ।
नारी पुत्रान् धावतु हस्तगृह्य-
-अमित्री भीता समरे वधाना ॥

०६ धीभिः कृतः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

धीभिः कृतः प्र भरस्व वाचम्
उद् धर्षय सत्वनाम् आयुधानि ।
अमित्रसेनाम् अभिजञ्जभानो
द्युमद् वद दुन्दुभे सूनृतावत् ॥

०७ पूर्वो दुन्दुभे वि

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वो दुन्दुभे वि षहस्व शत्रून्
भूम्याः पृष्ठे वद बहु रोचमानः ।
इन्द्रमेदी सत्वनः सं ह्वयस्व
मित्रैर् अमित्रान् अव जङ्घनीहि ॥

०८ अन्तरेमे नभसी घोषो

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरेमे नभसी घोषो अस्तु
पृथक् ते ध्वनयो यन्तु शीभम् ।
अभि क्रन्द स्तनयोत्पिपानां
श्लोककृन् मित्रतूर्याय स्वर्धि ॥

०९ सङ्क्रन्दनः प्रवेदो धृष्णुषेणः

विश्वास-प्रस्तुतिः ...{Loading}...

संक्रन्दनः प्रवेदो धृष्णुषेणः
प्रवेदकृद् बहुधा ग्रामघोषी ।
श्रेयो वन्वानो वयुनानि विद्वान्
कीर्तिं बहुभ्यो वि भज द्विराजे ॥

१० श्रेयःकेतो वसुजित् सहीयान्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रेयःकेतो वसुजित् सहीयान्
मित्रं दधानस् त्विषितो विपश्चित् ।
अंशून् इव ग्रावाधिषवणे अद्रिर्
गव्यं दुन्दुभे अधि नृत्य वेदः ॥

११ शत्रूषाण् नीषाड् अभिमातिषाहो

विश्वास-प्रस्तुतिः ...{Loading}...

शत्रूषाण् नीषाड् अभिमातिषाहो
गवेषणः सहमान उद्भित् ।
वाग्वी मन्त्रं प्र जनयस्व वाजिन्
साङ्ग्रामजित्यायेषम् उद् वदेह ॥

१२ अच्युतच्युत् समदो गमिष्ठो

विश्वास-प्रस्तुतिः ...{Loading}...

अच्युतच्युत् समदो गमिष्ठो
मृधो जेता पृतनाषाड् अयोध्यः ।
इन्द्रेण क्ल्̥प्तो विदथा निचिक्यद्
धृद्द्योतनो द्विषतां याहि शीभम् ॥