सर्वाष् टीकाः ...{Loading}...
०१ सहस्राक्षं शतधारम् ऋषिभिः
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्राक्षं शतधारम्
ऋषिभिः पवनं कृतम् ।
तेना सहस्रधारेण
पवमानः पुनातु मा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्राक्षं शतधारम्
ऋषिभिः पवनं कृतम् ।
तेना सहस्रधारेण
पवमानः पुनातु मा ॥
सर्वाष् टीकाः ...{Loading}...
०२ येन पूतम् अन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
येन पूतम् अन्तरिक्षं
यस्मिन् वायुर् अधि श्रितः ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
येन पूतम् अन्तरिक्षं
यस्मिन् वायुर् अधि श्रितः ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०३ येन पूते द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
येन पूते द्यावापृथिवी
आपः पूता अथो स्वः ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
येन पूते द्यावापृथिवी
आपः पूता अथो स्वः ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०४ येन पूते अहोरात्रे
विश्वास-प्रस्तुतिः ...{Loading}...
येन पूते अहोरात्रे
दिशः पूता उत येन प्रदेशाः ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
येन पूते अहोरात्रे
दिशः पूता उत येन प्रदेशाः ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०५ येन पूतौ सूर्याचन्द्रमसौ
विश्वास-प्रस्तुतिः ...{Loading}...
येन पूतौ सूर्याचन्द्रमसौ
नक्षत्राणि भूतकृतः सह येन पूताः ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
येन पूतौ सूर्याचन्द्रमसौ
नक्षत्राणि भूतकृतः सह येन पूताः ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०६ येन पूता वेदिर्
विश्वास-प्रस्तुतिः ...{Loading}...
येन पूता वेदिर् अग्निः
परिधयः सह येन पूताः ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
येन पूता वेदिर् अग्निः
परिधयः सह येन पूताः ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०७ येन पूतं बर्हिर्
विश्वास-प्रस्तुतिः ...{Loading}...
येन पूतं बर्हिर्
आज्यम् अथो हविः ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
येन पूतं बर्हिर्
आज्यम् अथो हविः ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०८ येन पूतो यज्ञो
विश्वास-प्रस्तुतिः ...{Loading}...
येन पूतो यज्ञो
वषट्कार उताहुतिः ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
येन पूतो यज्ञो
वषट्कार उताहुतिः ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०९ येन पूतौ व्रीहियवौ
विश्वास-प्रस्तुतिः ...{Loading}...
येन पूतौ व्रीहियवौ
याभ्यां यज्ञो अधिनिर्मितः ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
येन पूतौ व्रीहियवौ
याभ्यां यज्ञो अधिनिर्मितः ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
१० येन पूता अश्वा
विश्वास-प्रस्तुतिः ...{Loading}...
येन पूता अश्वा गावो
अथो पूता अजावयः ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
येन पूता अश्वा गावो
अथो पूता अजावयः ।
(…) ॥ (see 1cd)