०२५

सर्वाष् टीकाः ...{Loading}...

०१ सहस्राक्षं शतधारम् ऋषिभिः

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्राक्षं शतधारम्
ऋषिभिः पवनं कृतम् ।
तेना सहस्रधारेण
पवमानः पुनातु मा ॥

०२ येन पूतम् अन्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

येन पूतम् अन्तरिक्षं
यस्मिन् वायुर् अधि श्रितः ।
(…) ॥ (see 1cd)

०३ येन पूते द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

येन पूते द्यावापृथिवी
आपः पूता अथो स्वः ।
(…) ॥ (see 1cd)

०४ येन पूते अहोरात्रे

विश्वास-प्रस्तुतिः ...{Loading}...

येन पूते अहोरात्रे
दिशः पूता उत येन प्रदेशाः ।
(…) ॥ (see 1cd)

०५ येन पूतौ सूर्याचन्द्रमसौ

विश्वास-प्रस्तुतिः ...{Loading}...

येन पूतौ सूर्याचन्द्रमसौ
नक्षत्राणि भूतकृतः सह येन पूताः ।
(…) ॥ (see 1cd)

०६ येन पूता वेदिर्

विश्वास-प्रस्तुतिः ...{Loading}...

येन पूता वेदिर् अग्निः
परिधयः सह येन पूताः ।
(…) ॥ (see 1cd)

०७ येन पूतं बर्हिर्

विश्वास-प्रस्तुतिः ...{Loading}...

येन पूतं बर्हिर्
आज्यम् अथो हविः ।
(…) ॥ (see 1cd)

०८ येन पूतो यज्ञो

विश्वास-प्रस्तुतिः ...{Loading}...

येन पूतो यज्ञो
वषट्कार उताहुतिः ।
(…) ॥ (see 1cd)

०९ येन पूतौ व्रीहियवौ

विश्वास-प्रस्तुतिः ...{Loading}...

येन पूतौ व्रीहियवौ
याभ्यां यज्ञो अधिनिर्मितः ।
(…) ॥ (see 1cd)

१० येन पूता अश्वा

विश्वास-प्रस्तुतिः ...{Loading}...

येन पूता अश्वा गावो
अथो पूता अजावयः ।
(…) ॥ (see 1cd)