०२४

सर्वाष् टीकाः ...{Loading}...

०१ यद् अन्नम् आशिमा

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अन्नम् आशिमा वयम्
अनन्नम् अन्नकाम्या-
-उदरस्याभिशाच्या ।
(…) ॥ (see 9.22.3cd)

०२ यद् विद्वांसो यद्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् विद्वांसो यद् अविद्वांसो
अनृतं किं चोदिम ।
अयं मा तस्माद् ओदनः
पवित्रः पात्व् अंहसः ॥

०३ यद् देवस्य सवितुः

विश्वास-प्रस्तुतिः ...{Loading}...

यद् देवस्य सवितुः पवित्रं
सहस्रधारं विततं हिरण्यम् ।
येनेन्द्रम् अपुननमार्तमर्त्यास्
तेनायं मां सर्वपशुं पुनातु ॥

०४ येनापुनात् सविता रेवतीर्

विश्वास-प्रस्तुतिः ...{Loading}...

येनापुनात् सविता रेवतीर् अपो
येनापुनीत वरुणः सवाय ।
येनेमा विश्वा भुवनानि पूतास्
तेनायं मां सर्वपशुं पुनातु ॥

०५ अति क्रामामि दुरितम्

विश्वास-प्रस्तुतिः ...{Loading}...

अति क्रामामि दुरितं यद् एनो
जहामि रिप्रं परमे सधस्थे ।
येन यन्ति सुकृतो नापि दुष्कृतस्
तम् आ रुहेम सुकृताम् उलोकम् ॥

०६ मा यक्ष्मम् इह

विश्वास-प्रस्तुतिः ...{Loading}...

मा यक्ष्मम् इह हासिष्ट
मा रिफन्तो वि गातन ।
अमैव पुण्यम् अस्तु नो
अत्तॄन् अन्व् एति किल्बिषम् ॥ (thus Kim 2014, 412-413; Lubotsky 2007, 30 attrīn; Bhatt. atṛn)

०७ इमं पचाम्य् ओदनम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं पचाम्य् ओदनं
पवित्रं पवनाय कम् ।
स मा मुञ्चतु दुष्कृताद्
विश्वस्माच् चैनसस् परि ॥