सर्वाष् टीकाः ...{Loading}...
०१ यद् अन्नम् आशिमा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अन्नम् आशिमा वयम्
अनन्नम् अन्नकाम्या-
-उदरस्याभिशाच्या ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् अन्नम् आशिमा वयम्
अनन्नम् अन्नकाम्या-
-उदरस्याभिशाच्या ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
०२ यद् विद्वांसो यद्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् विद्वांसो यद् अविद्वांसो
अनृतं किं चोदिम ।
अयं मा तस्माद् ओदनः
पवित्रः पात्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् विद्वांसो यद् अविद्वांसो
अनृतं किं चोदिम ।
अयं मा तस्माद् ओदनः
पवित्रः पात्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् देवस्य सवितुः
विश्वास-प्रस्तुतिः ...{Loading}...
यद् देवस्य सवितुः पवित्रं
सहस्रधारं विततं हिरण्यम् ।
येनेन्द्रम् अपुननमार्तमर्त्यास्
तेनायं मां सर्वपशुं पुनातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् देवस्य सवितुः पवित्रं
सहस्रधारं विततं हिरण्यम् ।
येनेन्द्रम् अपुननमार्तमर्त्यास्
तेनायं मां सर्वपशुं पुनातु ॥
सर्वाष् टीकाः ...{Loading}...
०४ येनापुनात् सविता रेवतीर्
विश्वास-प्रस्तुतिः ...{Loading}...
येनापुनात् सविता रेवतीर् अपो
येनापुनीत वरुणः सवाय ।
येनेमा विश्वा भुवनानि पूतास्
तेनायं मां सर्वपशुं पुनातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
येनापुनात् सविता रेवतीर् अपो
येनापुनीत वरुणः सवाय ।
येनेमा विश्वा भुवनानि पूतास्
तेनायं मां सर्वपशुं पुनातु ॥
सर्वाष् टीकाः ...{Loading}...
०५ अति क्रामामि दुरितम्
विश्वास-प्रस्तुतिः ...{Loading}...
अति क्रामामि दुरितं यद् एनो
जहामि रिप्रं परमे सधस्थे ।
येन यन्ति सुकृतो नापि दुष्कृतस्
तम् आ रुहेम सुकृताम् उलोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अति क्रामामि दुरितं यद् एनो
जहामि रिप्रं परमे सधस्थे ।
येन यन्ति सुकृतो नापि दुष्कृतस्
तम् आ रुहेम सुकृताम् उलोकम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ मा यक्ष्मम् इह
विश्वास-प्रस्तुतिः ...{Loading}...
मा यक्ष्मम् इह हासिष्ट
मा रिफन्तो वि गातन ।
अमैव पुण्यम् अस्तु नो
अत्तॄन् अन्व् एति किल्बिषम् ॥ (thus Kim 2014, 412-413; Lubotsky 2007, 30 attrīn; Bhatt. atṛn)
मूलम् ...{Loading}...
मूलम् (GR)
मा यक्ष्मम् इह हासिष्ट
मा रिफन्तो वि गातन ।
अमैव पुण्यम् अस्तु नो
अत्तॄन् अन्व् एति किल्बिषम् ॥ (thus Kim 2014, 412-413; Lubotsky 2007, 30 attrīn; Bhatt. atṛn)
सर्वाष् टीकाः ...{Loading}...
०७ इमं पचाम्य् ओदनम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमं पचाम्य् ओदनं
पवित्रं पवनाय कम् ।
स मा मुञ्चतु दुष्कृताद्
विश्वस्माच् चैनसस् परि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं पचाम्य् ओदनं
पवित्रं पवनाय कम् ।
स मा मुञ्चतु दुष्कृताद्
विश्वस्माच् चैनसस् परि ॥