सर्वाष् टीकाः ...{Loading}...
०१ यत् क्रुद्धा मन्युतो
विश्वास-प्रस्तुतिः ...{Loading}...
यत् क्रुद्धा मन्युतो वयं
ब्राह्मणस्य निजग्मिम
पदा वा गाम् उपारिम ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् क्रुद्धा मन्युतो वयं
ब्राह्मणस्य निजग्मिम
पदा वा गाम् उपारिम ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
०२ यद् ब्रह्मचर्ये यत्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् ब्रह्मचर्ये यत् स्नातचर्ये
अनृतं किं चोदिम ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् ब्रह्मचर्ये यत् स्नातचर्ये
अनृतं किं चोदिम ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
०३ किलासेन दुश्चर्मणा वण्डेन
विश्वास-प्रस्तुतिः ...{Loading}...
किलासेन दुश्चर्मणा
वण्डेन यत् सहाशिम-
-आधाराभिगतेन वा ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
किलासेन दुश्चर्मणा
वण्डेन यत् सहाशिम-
-आधाराभिगतेन वा ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
०४ यत् क्षेत्रम् अभितिष्ठाथ
विश्वास-प्रस्तुतिः ...{Loading}...
यत् क्षेत्रम् अभितिष्ठाथ-
-अश्वं वा यं निरेमिषे ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् क्षेत्रम् अभितिष्ठाथ-
-अश्वं वा यं निरेमिषे ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
०५ यद् अक्षेषु हिरण्ये
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अक्षेषु हिरण्ये
गोष्व् अश्वेषु यद् धने
अनृतं किं चोदिम ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् अक्षेषु हिरण्ये
गोष्व् अश्वेषु यद् धने
अनृतं किं चोदिम ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
०६ सख्युर् जायां स्वाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सख्युर् जायां स्वां दासीं
सूतिकां लोहितावतीम्
अशुद्धां यद् उपेयिम ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
सख्युर् जायां स्वां दासीं
सूतिकां लोहितावतीम्
अशुद्धां यद् उपेयिम ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
०७ परिवित्तेन परिविविदानेन अभ्यवस्नातेन
विश्वास-प्रस्तुतिः ...{Loading}...
परिवित्तेन परिविविदानेन-
-अभ्यवस्नातेन परिभक्षितेन
दिधिषूपत्या यत् सहाशिम ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
परिवित्तेन परिविविदानेन-
-अभ्यवस्नातेन परिभक्षितेन
दिधिषूपत्या यत् सहाशिम ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
०८ यत् कुसीदं विभेजिम
विश्वास-प्रस्तुतिः ...{Loading}...
यत् कुसीदं विभेजिम
द्विमेयं धनकाम्या ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् कुसीदं विभेजिम
द्विमेयं धनकाम्या ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
०९ यद् द्व्येकं यत्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् द्व्येकं यत् त्र्येकम्
उपैकम् इति यद् ददौ ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् द्व्येकं यत् त्र्येकम्
उपैकम् इति यद् ददौ ।
(…) ॥ (see 9.22.3cd)
सर्वाष् टीकाः ...{Loading}...
१० यत् त्वरमाणाः शबलम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् त्वरमाणाः शबलम्
अपक्वं मांसम् आशिम ।
(…) ॥ (see 9.22.3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् त्वरमाणाः शबलम्
अपक्वं मांसम् आशिम ।
(…) ॥ (see 9.22.3cd)