०२३

सर्वाष् टीकाः ...{Loading}...

०१ यत् क्रुद्धा मन्युतो

विश्वास-प्रस्तुतिः ...{Loading}...

यत् क्रुद्धा मन्युतो वयं
ब्राह्मणस्य निजग्मिम
पदा वा गाम् उपारिम ।
(…) ॥ (see 9.22.3cd)

०२ यद् ब्रह्मचर्ये यत्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् ब्रह्मचर्ये यत् स्नातचर्ये
अनृतं किं चोदिम ।
(…) ॥ (see 9.22.3cd)

०३ किलासेन दुश्चर्मणा वण्डेन

विश्वास-प्रस्तुतिः ...{Loading}...

किलासेन दुश्चर्मणा
वण्डेन यत् सहाशिम-
-आधाराभिगतेन वा ।
(…) ॥ (see 9.22.3cd)

०४ यत् क्षेत्रम् अभितिष्ठाथ

विश्वास-प्रस्तुतिः ...{Loading}...

यत् क्षेत्रम् अभितिष्ठाथ-
-अश्वं वा यं निरेमिषे ।
(…) ॥ (see 9.22.3cd)

०५ यद् अक्षेषु हिरण्ये

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अक्षेषु हिरण्ये
गोष्व् अश्वेषु यद् धने
अनृतं किं चोदिम ।
(…) ॥ (see 9.22.3cd)

०६ सख्युर् जायां स्वाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सख्युर् जायां स्वां दासीं
सूतिकां लोहितावतीम्
अशुद्धां यद् उपेयिम ।
(…) ॥ (see 9.22.3cd)

०७ परिवित्तेन परिविविदानेन अभ्यवस्नातेन

विश्वास-प्रस्तुतिः ...{Loading}...

परिवित्तेन परिविविदानेन-
-अभ्यवस्नातेन परिभक्षितेन
दिधिषूपत्या यत् सहाशिम ।
(…) ॥ (see 9.22.3cd)

०८ यत् कुसीदं विभेजिम

विश्वास-प्रस्तुतिः ...{Loading}...

यत् कुसीदं विभेजिम
द्विमेयं धनकाम्या ।
(…) ॥ (see 9.22.3cd)

०९ यद् द्व्येकं यत्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् द्व्येकं यत् त्र्येकम्
उपैकम् इति यद् ददौ ।
(…) ॥ (see 9.22.3cd)

१० यत् त्वरमाणाः शबलम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त्वरमाणाः शबलम्
अपक्वं मांसम् आशिम ।
(…) ॥ (see 9.22.3cd)