०२२

सर्वाष् टीकाः ...{Loading}...

०१ इमां मात्रां निर्

विश्वास-प्रस्तुतिः ...{Loading}...

इमां मात्रां निर् वप ओदनस्य
तस्य पक्ता मुच्यतां किल्बिषेभ्यः ।
अभिद्रोहाद् एनसो दुष्कृताच् च
पुनातु मा पवनैः पवित्रः ॥

०२ भद्रौ हस्तौ भद्रा

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रौ हस्तौ भद्रा जिह्वा
भद्रं भवतु मे वचः ।
मह्यं पवित्रम् ओदनं
ब्रह्मणा निर् वपामसि
हस्ताभ्यां निर् वपामसि ॥

०३ यन् मयि गर्भे

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मयि गर्भे सति
माता चकार दुष्कृतम् ।
अयं मा तस्माद् ओदनः
पवित्रः पात्व् अंहसः ॥

०४ यद् अर्वाचीनम् एकहायनाद्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अर्वाचीनम् एकहायनाद्
अनृतं किं चोदिम ।
(…) ॥ (see 3cd)

०५ यद् दुष्कृतं यच्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् दुष्कृतं यच् छमलं
यद् एनश् चकृमा वयम् ।
(…) ॥ (see 3cd)

०६ यन् मातरं यत्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मातरं यत् पितरं
यद् वा जामिं जिहिंसिम ।
(…) ॥ (see 3cd)

०७ यन् मातृघ्ना यत्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मातृघ्ना यत् पितृघ्ना
भ्रूणघ्ना यत् सहासिम ।
(…) ॥ (see 3cd)

०८ श्यावदता कुनखिना स्तेनेन

विश्वास-प्रस्तुतिः ...{Loading}...

श्यावदता कुनखिना
स्तेनेन यत् सहासिम ।
(…) ॥ (see 3cd)

०९ शिशुन्धानां पूंश्चलानां तक्ष्णाम्

विश्वास-प्रस्तुतिः ...{Loading}...

शिशुन्धानां पूंश्चलानां
तक्ष्णां यद् अन्नम् आशिम ।
(…) ॥ (see 3cd)

१० यद् अपाम् अपजह्रिम

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अपाम् अपजह्रिम
निमज्य पपिमोदकम् ।
(…) ॥ (see 3cd)