सर्वाष् टीकाः ...{Loading}...
०१ इमां मात्रां निर्
विश्वास-प्रस्तुतिः ...{Loading}...
इमां मात्रां निर् वप ओदनस्य
तस्य पक्ता मुच्यतां किल्बिषेभ्यः ।
अभिद्रोहाद् एनसो दुष्कृताच् च
पुनातु मा पवनैः पवित्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमां मात्रां निर् वप ओदनस्य
तस्य पक्ता मुच्यतां किल्बिषेभ्यः ।
अभिद्रोहाद् एनसो दुष्कृताच् च
पुनातु मा पवनैः पवित्रः ॥
सर्वाष् टीकाः ...{Loading}...
०२ भद्रौ हस्तौ भद्रा
विश्वास-प्रस्तुतिः ...{Loading}...
भद्रौ हस्तौ भद्रा जिह्वा
भद्रं भवतु मे वचः ।
मह्यं पवित्रम् ओदनं
ब्रह्मणा निर् वपामसि
हस्ताभ्यां निर् वपामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
भद्रौ हस्तौ भद्रा जिह्वा
भद्रं भवतु मे वचः ।
मह्यं पवित्रम् ओदनं
ब्रह्मणा निर् वपामसि
हस्ताभ्यां निर् वपामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ यन् मयि गर्भे
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मयि गर्भे सति
माता चकार दुष्कृतम् ।
अयं मा तस्माद् ओदनः
पवित्रः पात्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मयि गर्भे सति
माता चकार दुष्कृतम् ।
अयं मा तस्माद् ओदनः
पवित्रः पात्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् अर्वाचीनम् एकहायनाद्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अर्वाचीनम् एकहायनाद्
अनृतं किं चोदिम ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् अर्वाचीनम् एकहायनाद्
अनृतं किं चोदिम ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०५ यद् दुष्कृतं यच्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् दुष्कृतं यच् छमलं
यद् एनश् चकृमा वयम् ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् दुष्कृतं यच् छमलं
यद् एनश् चकृमा वयम् ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०६ यन् मातरं यत्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मातरं यत् पितरं
यद् वा जामिं जिहिंसिम ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यन् मातरं यत् पितरं
यद् वा जामिं जिहिंसिम ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०७ यन् मातृघ्ना यत्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मातृघ्ना यत् पितृघ्ना
भ्रूणघ्ना यत् सहासिम ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यन् मातृघ्ना यत् पितृघ्ना
भ्रूणघ्ना यत् सहासिम ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०८ श्यावदता कुनखिना स्तेनेन
विश्वास-प्रस्तुतिः ...{Loading}...
श्यावदता कुनखिना
स्तेनेन यत् सहासिम ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
श्यावदता कुनखिना
स्तेनेन यत् सहासिम ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०९ शिशुन्धानां पूंश्चलानां तक्ष्णाम्
विश्वास-प्रस्तुतिः ...{Loading}...
शिशुन्धानां पूंश्चलानां
तक्ष्णां यद् अन्नम् आशिम ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
शिशुन्धानां पूंश्चलानां
तक्ष्णां यद् अन्नम् आशिम ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
१० यद् अपाम् अपजह्रिम
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अपाम् अपजह्रिम
निमज्य पपिमोदकम् ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् अपाम् अपजह्रिम
निमज्य पपिमोदकम् ।
(…) ॥ (see 3cd)