सर्वाष् टीकाः ...{Loading}...
०१ यो वा एकशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वा एकशरावं निर्वपेद् एकर्षिम् एवानु निर् वपेत् ।
एष वा एकर्षिर् यद् अग्निः ।
एकर्षिं चैव लोकं चाव रुन्धे (note sandhi -e e-)
एकर्षिर् इव तपत्य् एकर्षिर् इव दीदायैकर्षिर् इवान्नादो भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद्
एकर्षेस् त्वा चक्षुषा पश्याम्य्
एकर्षेस् त्वा हस्ताभ्याम् आ रभ
एकर्षेस् त्वास्येन प्राश्नाम्य्
एकर्षेस् त्वा जठरे सादयामीति ।
स यथा हुतम् इष्टं प्राश्नीयाद् एवैनं प्राश्नाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो वा एकशरावं निर्वपेद् एकर्षिम् एवानु निर् वपेत् ।
एष वा एकर्षिर् यद् अग्निः ।
एकर्षिं चैव लोकं चाव रुन्धे (note sandhi -e e-)
एकर्षिर् इव तपत्य् एकर्षिर् इव दीदायैकर्षिर् इवान्नादो भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद्
एकर्षेस् त्वा चक्षुषा पश्याम्य्
एकर्षेस् त्वा हस्ताभ्याम् आ रभ
एकर्षेस् त्वास्येन प्राश्नाम्य्
एकर्षेस् त्वा जठरे सादयामीति ।
स यथा हुतम् इष्टं प्राश्नीयाद् एवैनं प्राश्नाति ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो वै द्विशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै द्विशरावं निर्वपेत् प्राणापानाव् एवानु निर् वपेत् ।
एतौ वै प्राणापानौ यन् मातरिश्वा चाग्निश् च ।
प्राणापानौ चैव लोकं चाव रुन्धे
ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते यः (…) । (see 1d)
स य एवं विद्वान्) प्रश्नीयाद् एताम् एव देवते मनसा ध्यायेत्
प्राणापानयोस् त्वा चक्षुषा पश्यामि
प्राणापानयोस् त्वा हस्ताभ्याम् आ रभे
प्राणापानयोस् त्वास्येन प्राश्नामि
प्राणापानयोस् त्वा जठरे (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वै द्विशरावं निर्वपेत् प्राणापानाव् एवानु निर् वपेत् ।
एतौ वै प्राणापानौ यन् मातरिश्वा चाग्निश् च ।
प्राणापानौ चैव लोकं चाव रुन्धे
ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते यः (…) । (see 1d)
स य एवं विद्वान्) प्रश्नीयाद् एताम् एव देवते मनसा ध्यायेत्
प्राणापानयोस् त्वा चक्षुषा पश्यामि
प्राणापानयोस् त्वा हस्ताभ्याम् आ रभे
प्राणापानयोस् त्वास्येन प्राश्नामि
प्राणापानयोस् त्वा जठरे (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
०३ यो वै त्रिशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै त्रिशरावं निर्वपेत् त्रीण्य् एव त्रिकद्रुकाण्य् अनु निर् वपेत् ।
एतानि वै त्रीणि त्रिकद्रुकाणि यद् ऋचः सामानि यजूंषि ब्राह्मणम् ।
ब्रह्म चैव लोकं चाव रुन्धे
ब्राह्मणवर्चसी भवति यः (…) (see 1d)
(…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
ब्रह्मणस् त्वा चक्षुषा पश्यामि
ब्रह्मणस् त्वा हस्ताभ्याम् आ रभे
ब्रह्मणस् त्वास्येन प्राश्नामि
ब्रह्मणस् त्वा (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वै त्रिशरावं निर्वपेत् त्रीण्य् एव त्रिकद्रुकाण्य् अनु निर् वपेत् ।
एतानि वै त्रीणि त्रिकद्रुकाणि यद् ऋचः सामानि यजूंषि ब्राह्मणम् ।
ब्रह्म चैव लोकं चाव रुन्धे
ब्राह्मणवर्चसी भवति यः (…) (see 1d)
(…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
ब्रह्मणस् त्वा चक्षुषा पश्यामि
ब्रह्मणस् त्वा हस्ताभ्याम् आ रभे
ब्रह्मणस् त्वास्येन प्राश्नामि
ब्रह्मणस् त्वा (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
०४ यो वै चतुःशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै चतुःशरावं निर्वपेच् चतस्र एवोर्वीर् अनु निर् वपेत् ।
एता वै चतस्र उर्वीर् यद् दिशः ।
दिशश् चैव लोकं चाव रुन्धे
कल्पन्ते अस्मै दिशो दिशां प्रियो भवति यः (…) । (see 1d)
(…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
दिशां त्वा चक्षुषा पश्यामि
दिशां त्वा हस्ताभ्याम् आ रभे
दिशां त्वास्येन प्राश्नामि
दिशां त्वा (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वै चतुःशरावं निर्वपेच् चतस्र एवोर्वीर् अनु निर् वपेत् ।
एता वै चतस्र उर्वीर् यद् दिशः ।
दिशश् चैव लोकं चाव रुन्धे
कल्पन्ते अस्मै दिशो दिशां प्रियो भवति यः (…) । (see 1d)
(…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
दिशां त्वा चक्षुषा पश्यामि
दिशां त्वा हस्ताभ्याम् आ रभे
दिशां त्वास्येन प्राश्नामि
दिशां त्वा (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
०५ यो वै पञ्चशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै पञ्चशरावं निर्वपेद् वैश्वानरम् एव पञ्चमूर्धानम् अनु निर् वपेत् ।
एष वै वैश्वानरः पञ्चमूर्धा यद् द्यौश् च पृथिवी च मातरिश्वा चाग्निश् चाजस्रा चातपन् । (see Kim 2014, 377, 379)
वैश्वानरं चैव लोकं चाव रुन्धे
वैश्वानर इव तपति वैश्वानर इव दीदाय वैश्वानर इवान्नादो भवति यः (…) । (see 1d)
(…) प्राश्नियाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
वैश्वानरस्य त्वा चक्षुषा पश्यामि
वैश्वानरस्य त्वा हस्ताभ्याम् आ रभे
वैश्वानरस्य त्वास्येन प्राश्नामि
वैश्वानरस्य त्वा (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वै पञ्चशरावं निर्वपेद् वैश्वानरम् एव पञ्चमूर्धानम् अनु निर् वपेत् ।
एष वै वैश्वानरः पञ्चमूर्धा यद् द्यौश् च पृथिवी च मातरिश्वा चाग्निश् चाजस्रा चातपन् । (see Kim 2014, 377, 379)
वैश्वानरं चैव लोकं चाव रुन्धे
वैश्वानर इव तपति वैश्वानर इव दीदाय वैश्वानर इवान्नादो भवति यः (…) । (see 1d)
(…) प्राश्नियाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
वैश्वानरस्य त्वा चक्षुषा पश्यामि
वैश्वानरस्य त्वा हस्ताभ्याम् आ रभे
वैश्वानरस्य त्वास्येन प्राश्नामि
वैश्वानरस्य त्वा (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
०६ यो वै षट्शरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै षट्शरावं निर्वपेत् षड् याव्न एव देवान् अनु निर् वपेत् ।
एते वै षड् यावानो देवा यद् ऋतवः ।
ऋतूंश् चैव लोकं चाव रुन्धे
कल्पन्ते अस्मा ऋतवो न ऋतुष्व् आवृश्चत ऋतूनां प्रियो भवति यः (…) । (see 1d)
(…) प्राश्नीयाद् एता एव देवता मनसा ध्यायेद् (see 1e)
ऋतूनां त्वा चक्षुषा पश्याम्य्
ऋतूनां त्वा हस्ताभ्याम् आ रभ
ऋतूनां त्वास्येन प्राश्नाम्य्
ऋतूनां त्वा (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वै षट्शरावं निर्वपेत् षड् याव्न एव देवान् अनु निर् वपेत् ।
एते वै षड् यावानो देवा यद् ऋतवः ।
ऋतूंश् चैव लोकं चाव रुन्धे
कल्पन्ते अस्मा ऋतवो न ऋतुष्व् आवृश्चत ऋतूनां प्रियो भवति यः (…) । (see 1d)
(…) प्राश्नीयाद् एता एव देवता मनसा ध्यायेद् (see 1e)
ऋतूनां त्वा चक्षुषा पश्याम्य्
ऋतूनां त्वा हस्ताभ्याम् आ रभ
ऋतूनां त्वास्येन प्राश्नाम्य्
ऋतूनां त्वा (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
०७ यो वै सप्तशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै सप्तशरावं निर्वपेत् सप्त ऋषीन् एवानु निर् वपेत् ।
एते वै सप्त ऋषयो यत् प्राणापानव्यानाः ।
सप्तर्षींश् चैव लोकं चाव रुन्धे
ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते यः (…) । (see 1d)
(…) प्राश्नीयाद् एता एव देवता मनसा ध्यायेत् (see 1e)
सप्तर्षीणां त्वा चक्षुषा पश्यामि
सप्तर्षीणां त्वा हस्ताभ्याम् आ रभे
सप्तर्षीणां त्वास्येन प्राश्नामि
सप्तर्षीणां त्वा (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वै सप्तशरावं निर्वपेत् सप्त ऋषीन् एवानु निर् वपेत् ।
एते वै सप्त ऋषयो यत् प्राणापानव्यानाः ।
सप्तर्षींश् चैव लोकं चाव रुन्धे
ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते यः (…) । (see 1d)
(…) प्राश्नीयाद् एता एव देवता मनसा ध्यायेत् (see 1e)
सप्तर्षीणां त्वा चक्षुषा पश्यामि
सप्तर्षीणां त्वा हस्ताभ्याम् आ रभे
सप्तर्षीणां त्वास्येन प्राश्नामि
सप्तर्षीणां त्वा (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
०८ यो वा अष्टशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वा अष्टशरावं निर्वपेद् विराजम् एववाष्टापदीम् अनु निर् वपेत् ।
एषा वै विराड् अष्टापदी यद् द्यौश् च पृथिवी चापश् चौषधयश् च वायुश् चान्तरिक्षं च सूर्यश् च चन्द्रमाश् च ।
विराजं चैव लोकं चाव रुन्धे
वि राजत्य् अस्मिंश् च लोके अमुष्मिंश् च वैराज र्षभ इत्य् एनम् आहुर् यः (…) । (see 1d)
(…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
विराजस् त्वा चक्षुषा पश्यामि
विराजस् त्वा हस्ताभ्याम् आ रभे
विराजस् त्वास्येन प्राश्नामि
विराजस् त्वा (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वा अष्टशरावं निर्वपेद् विराजम् एववाष्टापदीम् अनु निर् वपेत् ।
एषा वै विराड् अष्टापदी यद् द्यौश् च पृथिवी चापश् चौषधयश् च वायुश् चान्तरिक्षं च सूर्यश् च चन्द्रमाश् च ।
विराजं चैव लोकं चाव रुन्धे
वि राजत्य् अस्मिंश् च लोके अमुष्मिंश् च वैराज र्षभ इत्य् एनम् आहुर् यः (…) । (see 1d)
(…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
विराजस् त्वा चक्षुषा पश्यामि
विराजस् त्वा हस्ताभ्याम् आ रभे
विराजस् त्वास्येन प्राश्नामि
विराजस् त्वा (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
०९ यो वै नवशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै नवशरावं निर्वपेन् नव याव्न एव देवान् अनु निर्वपेत् ।
एते वै नवयावानो देवा यन् मासाः ।
मासश् चैव लोकं चव रुन्धे
कल्पन्ते अस्मै मासा मासां प्रियो भवति यः (…) । (see 1d)
(…) प्राश्नीयाद् एता एव देवता मनसा ध्यायेन् (see 1e)
मासां त्वा चक्षुषा पश्यामि
मासां त्वा हस्ताभ्याम् आ रभे
मासां त्वास्येन प्राश्नामि
मासां त्वा (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वै नवशरावं निर्वपेन् नव याव्न एव देवान् अनु निर्वपेत् ।
एते वै नवयावानो देवा यन् मासाः ।
मासश् चैव लोकं चव रुन्धे
कल्पन्ते अस्मै मासा मासां प्रियो भवति यः (…) । (see 1d)
(…) प्राश्नीयाद् एता एव देवता मनसा ध्यायेन् (see 1e)
मासां त्वा चक्षुषा पश्यामि
मासां त्वा हस्ताभ्याम् आ रभे
मासां त्वास्येन प्राश्नामि
मासां त्वा (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
१० यो वै दशशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै दशशरावं निर्वपेद् इडाम् एव धेनुम् अनु निर्वपेत् ।
एसा वा इडा धेनुर् यद् यज्ञः पशवः ।
इडां चैव धेनुं यज्ञं च लोकं च पशूंश् चाव रुन्धे
कल्पन्ते अस्मा इड इडां प्रियो भवति यः (…) । (see 1d)
(…) प्राश्नीयद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
इडायास् त्वा चक्षुषा पश्यामि-
-इडायास् त्वा हस्ताभ्याम् आ रभ
इडायास् त्वास्येन प्राश्नामि-
-इडायास् त्वा (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वै दशशरावं निर्वपेद् इडाम् एव धेनुम् अनु निर्वपेत् ।
एसा वा इडा धेनुर् यद् यज्ञः पशवः ।
इडां चैव धेनुं यज्ञं च लोकं च पशूंश् चाव रुन्धे
कल्पन्ते अस्मा इड इडां प्रियो भवति यः (…) । (see 1d)
(…) प्राश्नीयद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
इडायास् त्वा चक्षुषा पश्यामि-
-इडायास् त्वा हस्ताभ्याम् आ रभ
इडायास् त्वास्येन प्राश्नामि-
-इडायास् त्वा (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
११ यो वा एकादशशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वा एकादशशरावं निर्वपेद् रोहितम् एवानु निर् वपेत् ।
एष वै रोहितो यद् इन्द्रः ।
इन्द्रं चैव लोकं चाव रुन्धे (note sandhi -e i-)
इन्द्रियावी प्रिय इन्द्रस्य भवति यः (…) । (see 1d)
(…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
इन्द्रस्य त्वा चक्षुषा पश्यामि-
-इन्द्रस्य त्वा हस्ताभ्याम् आ रभ
इन्द्रस्य त्वास्येन प्राश्नामि-
-इन्द्रस्य त्वा (…) । (see 1i)
(…) ॥ (see 1j)
मूलम् ...{Loading}...
मूलम् (GR)
यो वा एकादशशरावं निर्वपेद् रोहितम् एवानु निर् वपेत् ।
एष वै रोहितो यद् इन्द्रः ।
इन्द्रं चैव लोकं चाव रुन्धे (note sandhi -e i-)
इन्द्रियावी प्रिय इन्द्रस्य भवति यः (…) । (see 1d)
(…) प्राश्नीयाद् एताम् एव देवतां मनसा ध्यायेद् (see 1e)
इन्द्रस्य त्वा चक्षुषा पश्यामि-
-इन्द्रस्य त्वा हस्ताभ्याम् आ रभ
इन्द्रस्य त्वास्येन प्राश्नामि-
-इन्द्रस्य त्वा (…) । (see 1i)
(…) ॥ (see 1j)
सर्वाष् टीकाः ...{Loading}...
१२ यो वै द्वादशशरावम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै द्वादशशरावं निर्वपेद् विश्वाम् एव देवान् अनु निर् वपेत् ।
एते वै विश्वे देवा यद् इदं सर्वम् ।
विश्वांश् चैव देवाꣳल् लोकं चाव रुन्धे
कल्पन्ते अस्मै विश्वे देवाः प्रियो विश्वेषां देवानां भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयाद् एता एव देवता मनसा ध्यायेद्
विश्वेषां त्वा देवानां चक्षुषा पश्यामि
विश्वेषां त्वा देवानां हस्ताभ्याम् आ रभे
विश्वेषां त्वा देवानाम् आस्येन प्राश्नामि
विश्वेषां त्वा देवानां जठरे सादयामीति ।
स यथा हुतम् इष्टं प्राश्नीयाद् एवैनं प्राश्नाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो वै द्वादशशरावं निर्वपेद् विश्वाम् एव देवान् अनु निर् वपेत् ।
एते वै विश्वे देवा यद् इदं सर्वम् ।
विश्वांश् चैव देवाꣳल् लोकं चाव रुन्धे
कल्पन्ते अस्मै विश्वे देवाः प्रियो विश्वेषां देवानां भवति य एवं वेद ।
स य एवं विद्वान् प्राश्नीयाद् एता एव देवता मनसा ध्यायेद्
विश्वेषां त्वा देवानां चक्षुषा पश्यामि
विश्वेषां त्वा देवानां हस्ताभ्याम् आ रभे
विश्वेषां त्वा देवानाम् आस्येन प्राश्नामि
विश्वेषां त्वा देवानां जठरे सादयामीति ।
स यथा हुतम् इष्टं प्राश्नीयाद् एवैनं प्राश्नाति ॥