०२०

सर्वाष् टीकाः ...{Loading}...

०१ एकपाच् छन्द एककामम्

विश्वास-प्रस्तुतिः ...{Loading}...

एकपाच् छन्द एककामं च ।
तद् आप्नोति चाव च रुन्धे
प्रथमया रात्र्या
प्रथमया समिधा ॥

०२ द्विपाच् छन्दो द्विपदश्

विश्वास-प्रस्तुतिः ...{Loading}...

द्विपाच् छन्दो द्विपदश् च पशून् ।
तद् आप्नोति चाव च रुन्धे
द्वितीयया रात्र्या
द्वितीयया समिधा ॥

०३ त्रींल् लोकांस् त्रींल्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रींल् लोकांस् त्रींल् लोकपतीन् । (Bhatt. trīl lokāns trīṃ)
तद् आप्नोति चाव च रुन्धे
तृतियया रात्र्या
तृतीयया समिधा ॥

०४ चतुष्पाच् छन्दश् चतुष्पदश्

विश्वास-प्रस्तुतिः ...{Loading}...

चतुष्पाच् छन्दश् चतुष्पदश् च पशून् ।
तद् आप्नोति चाव च रुन्धे
चतुर्थ्या रात्र्या
चतुर्थ्या समिधा ॥

०५ पञ्च दिशः पञ्च

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्च दिशः पञ्च प्रदिशः ।
तद् आप्नोति चाव च रुन्धे
पञ्चम्या रात्र्या
पञ्चम्या समिधा ॥

०६ त्रैष्टुभं छन्दो विराजम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रैष्टुभं छन्दो विराजं
स्वराजं सम्राजम् ।
तद् आप्नोति चाव च रुन्धे
सष्ठ्या रात्र्या षष्ठ्या समिधा ॥

०७ सप्त प्राणान् सप्तापानान्

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त प्राणान् सप्तापानान्
सप्त ऋषींश् च ।
तद् आप्नोति चाव च रुन्धे
सप्तम्या रात्र्या सप्तम्या समिधा ॥

०८ ओजश् च तेजश्

विश्वास-प्रस्तुतिः ...{Loading}...

ओजश् च तेजश् च सहश् च बलं च ।
तद् आप्नोति चाव च रुन्धे
अष्टम्या रात्र्या अष्टम्या समिधा ॥

०९ अम्भश् च महश्

विश्वास-प्रस्तुतिः ...{Loading}...

अम्भश् च महश् चान्नं चान्नाद्यं च ।
तद् आप्नोति चाव च रुन्धे
नवम्या रात्र्या नवम्या समिधा ॥

१० ब्रह्म च क्षत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म च क्षत्रं चेन्द्रियं
च ब्राह्मणवर्चसं च ।
तद् आप्नोति चाव च रुन्धे
दशम्या रात्र्या दशम्या समिधा ॥

११ विश्वावसू च सर्ववसू

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वावसू च सर्ववसू च ।
तद् आप्नोति चाव च रुन्धे (note sandhi -e e-)
एकादश्या रात्र्या एकादश्या समिधा ॥

१२ पाङ्क्तं छन्दः प्रजापतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

पाङ्क्तं छन्दः प्रजापतिं संवत्सरम् ।
तद् आप्नोति चाव च रुन्धे
द्वादश्या रात्र्या द्वादश्या समिधा ॥