सर्वाष् टीकाः ...{Loading}...
०१ एकपाच् छन्द एककामम्
विश्वास-प्रस्तुतिः ...{Loading}...
एकपाच् छन्द एककामं च ।
तद् आप्नोति चाव च रुन्धे
प्रथमया रात्र्या
प्रथमया समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकपाच् छन्द एककामं च ।
तद् आप्नोति चाव च रुन्धे
प्रथमया रात्र्या
प्रथमया समिधा ॥
सर्वाष् टीकाः ...{Loading}...
०२ द्विपाच् छन्दो द्विपदश्
विश्वास-प्रस्तुतिः ...{Loading}...
द्विपाच् छन्दो द्विपदश् च पशून् ।
तद् आप्नोति चाव च रुन्धे
द्वितीयया रात्र्या
द्वितीयया समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्विपाच् छन्दो द्विपदश् च पशून् ।
तद् आप्नोति चाव च रुन्धे
द्वितीयया रात्र्या
द्वितीयया समिधा ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्रींल् लोकांस् त्रींल्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रींल् लोकांस् त्रींल् लोकपतीन् । (Bhatt. trīl lokāns trīṃ)
तद् आप्नोति चाव च रुन्धे
तृतियया रात्र्या
तृतीयया समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रींल् लोकांस् त्रींल् लोकपतीन् । (Bhatt. trīl lokāns trīṃ)
तद् आप्नोति चाव च रुन्धे
तृतियया रात्र्या
तृतीयया समिधा ॥
सर्वाष् टीकाः ...{Loading}...
०४ चतुष्पाच् छन्दश् चतुष्पदश्
विश्वास-प्रस्तुतिः ...{Loading}...
चतुष्पाच् छन्दश् चतुष्पदश् च पशून् ।
तद् आप्नोति चाव च रुन्धे
चतुर्थ्या रात्र्या
चतुर्थ्या समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
चतुष्पाच् छन्दश् चतुष्पदश् च पशून् ।
तद् आप्नोति चाव च रुन्धे
चतुर्थ्या रात्र्या
चतुर्थ्या समिधा ॥
सर्वाष् टीकाः ...{Loading}...
०५ पञ्च दिशः पञ्च
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्च दिशः पञ्च प्रदिशः ।
तद् आप्नोति चाव च रुन्धे
पञ्चम्या रात्र्या
पञ्चम्या समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पञ्च दिशः पञ्च प्रदिशः ।
तद् आप्नोति चाव च रुन्धे
पञ्चम्या रात्र्या
पञ्चम्या समिधा ॥
सर्वाष् टीकाः ...{Loading}...
०६ त्रैष्टुभं छन्दो विराजम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रैष्टुभं छन्दो विराजं
स्वराजं सम्राजम् ।
तद् आप्नोति चाव च रुन्धे
सष्ठ्या रात्र्या षष्ठ्या समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रैष्टुभं छन्दो विराजं
स्वराजं सम्राजम् ।
तद् आप्नोति चाव च रुन्धे
सष्ठ्या रात्र्या षष्ठ्या समिधा ॥
सर्वाष् टीकाः ...{Loading}...
०७ सप्त प्राणान् सप्तापानान्
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त प्राणान् सप्तापानान्
सप्त ऋषींश् च ।
तद् आप्नोति चाव च रुन्धे
सप्तम्या रात्र्या सप्तम्या समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्त प्राणान् सप्तापानान्
सप्त ऋषींश् च ।
तद् आप्नोति चाव च रुन्धे
सप्तम्या रात्र्या सप्तम्या समिधा ॥
सर्वाष् टीकाः ...{Loading}...
०८ ओजश् च तेजश्
विश्वास-प्रस्तुतिः ...{Loading}...
ओजश् च तेजश् च सहश् च बलं च ।
तद् आप्नोति चाव च रुन्धे
अष्टम्या रात्र्या अष्टम्या समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ओजश् च तेजश् च सहश् च बलं च ।
तद् आप्नोति चाव च रुन्धे
अष्टम्या रात्र्या अष्टम्या समिधा ॥
सर्वाष् टीकाः ...{Loading}...
०९ अम्भश् च महश्
विश्वास-प्रस्तुतिः ...{Loading}...
अम्भश् च महश् चान्नं चान्नाद्यं च ।
तद् आप्नोति चाव च रुन्धे
नवम्या रात्र्या नवम्या समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अम्भश् च महश् चान्नं चान्नाद्यं च ।
तद् आप्नोति चाव च रुन्धे
नवम्या रात्र्या नवम्या समिधा ॥
सर्वाष् टीकाः ...{Loading}...
१० ब्रह्म च क्षत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म च क्षत्रं चेन्द्रियं
च ब्राह्मणवर्चसं च ।
तद् आप्नोति चाव च रुन्धे
दशम्या रात्र्या दशम्या समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म च क्षत्रं चेन्द्रियं
च ब्राह्मणवर्चसं च ।
तद् आप्नोति चाव च रुन्धे
दशम्या रात्र्या दशम्या समिधा ॥
सर्वाष् टीकाः ...{Loading}...
११ विश्वावसू च सर्ववसू
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वावसू च सर्ववसू च ।
तद् आप्नोति चाव च रुन्धे (note sandhi -e e-)
एकादश्या रात्र्या एकादश्या समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वावसू च सर्ववसू च ।
तद् आप्नोति चाव च रुन्धे (note sandhi -e e-)
एकादश्या रात्र्या एकादश्या समिधा ॥
सर्वाष् टीकाः ...{Loading}...
१२ पाङ्क्तं छन्दः प्रजापतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
पाङ्क्तं छन्दः प्रजापतिं संवत्सरम् ।
तद् आप्नोति चाव च रुन्धे
द्वादश्या रात्र्या द्वादश्या समिधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पाङ्क्तं छन्दः प्रजापतिं संवत्सरम् ।
तद् आप्नोति चाव च रुन्धे
द्वादश्या रात्र्या द्वादश्या समिधा ॥