सर्वाष् टीकाः ...{Loading}...
०१ अयम् अग्निर् उपसद्य
विश्वास-प्रस्तुतिः ...{Loading}...
अयम् अग्निर् उपसद्य
इह सूर्य उद् एतु ते ।
उद् एहि मृत्योर् गम्भीरात्
कृच्छ्राच् चित् तमसस् परि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयम् अग्निर् उपसद्य
इह सूर्य उद् एतु ते ।
उद् एहि मृत्योर् गम्भीरात्
कृच्छ्राच् चित् तमसस् परि ॥
सर्वाष् टीकाः ...{Loading}...
०२ नमो यमाय नमो
विश्वास-प्रस्तुतिः ...{Loading}...
नमो यमाय नमो ऽस्तु मृत्यवे
नमः पितृभ्य उत ये नयन्ते ।
उत्पारणस्य यो वेद
तम् अग्निं तत् पुरो दधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमो यमाय नमो ऽस्तु मृत्यवे
नमः पितृभ्य उत ये नयन्ते ।
उत्पारणस्य यो वेद
तम् अग्निं तत् पुरो दधे ॥
सर्वाष् टीकाः ...{Loading}...
०३ ऐतु प्राण ऐतु
विश्वास-प्रस्तुतिः ...{Loading}...
ऐतु प्राण ऐतु मन
ऐतु चक्षुर् अथो बलम् ।
शरीरम् अस्य सं विदां
तत् पद्भ्यां प्रति तिष्ठतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऐतु प्राण ऐतु मन
ऐतु चक्षुर् अथो बलम् ।
शरीरम् अस्य सं विदां
तत् पद्भ्यां प्रति तिष्ठतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्राणेनाग्ने चक्षुषा सम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणेनाग्ने चक्षुषा सं सृजेमं
सम् ईरय तन्वा सं बलेन ।
वेत्थामृतस्य मा मृत
मो षु भूमिगृहो भुवत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणेनाग्ने चक्षुषा सं सृजेमं
सम् ईरय तन्वा सं बलेन ।
वेत्थामृतस्य मा मृत
मो षु भूमिगृहो भुवत् ॥
सर्वाष् टीकाः ...{Loading}...
०५ मा ते प्राण
विश्वास-प्रस्तुतिः ...{Loading}...
मा ते प्राण उप दसन्
मापानो अपि धायि ते ।
सूर्यस् त्वाधिपतिर् मृत्योर्
उदायच्छाति रश्मिभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा ते प्राण उप दसन्
मापानो अपि धायि ते ।
सूर्यस् त्वाधिपतिर् मृत्योर्
उदायच्छाति रश्मिभिः ॥
सर्वाष् टीकाः ...{Loading}...
०६ इयम् अन्तर् वदत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
इयम् अन्तर् वदत्य् उग्रा
जिह्वा पनिष्पदा ।
तया रोगान् वि नयामः
शतं रोपीश् च तक्मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयम् अन्तर् वदत्य् उग्रा
जिह्वा पनिष्पदा ।
तया रोगान् वि नयामः
शतं रोपीश् च तक्मनः ॥
सर्वाष् टीकाः ...{Loading}...
०७ अयं लोकः प्रियतमो
विश्वास-प्रस्तुतिः ...{Loading}...
अयं लोकः प्रियतमो
देवानाम् अपराजितः ।
यस्मै त्वम् इह जज्ञिषे
दिष्टः पुरुष मृत्यवे ।
तस्मै त्वानु ह्वयामसि
मा पुरा जरसो मृथाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं लोकः प्रियतमो
देवानाम् अपराजितः ।
यस्मै त्वम् इह जज्ञिषे
दिष्टः पुरुष मृत्यवे ।
तस्मै त्वानु ह्वयामसि
मा पुरा जरसो मृथाः ॥