सर्वाष् टीकाः ...{Loading}...
०१ आवतस् ते परावतः
विश्वास-प्रस्तुतिः ...{Loading}...
आवतस् ते परावतः
परावतस् त आवतः ।
इहैव भव मा नु गा
मा पूर्वान् अनु गा गतान्
असुं बध्नामि ते दृढम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आवतस् ते परावतः
परावतस् त आवतः ।
इहैव भव मा नु गा
मा पूर्वान् अनु गा गतान्
असुं बध्नामि ते दृढम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् त्वाभिचेरुः पुरुषः
विश्वास-प्रस्तुतिः ...{Loading}...
यत् त्वाभिचेरुः पुरुषः
सो यद् अरुणो जनः ।
उन्मोचन प्रमोचने
उभे वाचा वदामि ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् त्वाभिचेरुः पुरुषः
सो यद् अरुणो जनः ।
उन्मोचन प्रमोचने
उभे वाचा वदामि ते ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् दुद्रोहिथ शेपिषे
विश्वास-प्रस्तुतिः ...{Loading}...
यद् दुद्रोहिथ शेपिषे
स्त्रियै पुंसे अचित्त्या । +++(Bhatt. acittyā)+++
(…) ॥ +++(see 2cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
यद् दुद्रोहिथ शेपिषे
स्त्रियै पुंसे अचित्त्या । +++(Bhatt. acittyā)+++
(…) ॥ +++(see 2cd)+++
सर्वाष् टीकाः ...{Loading}...
०४ यद् एनसो मातृकृताच्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् एनसो मातृकृताच्
छेषे पितृकृताद् उत ।
उन्मोचन प्रमोचने
उभे वाचा वदामि ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् एनसो मातृकृताच्
छेषे पितृकृताद् उत ।
उन्मोचन प्रमोचने
उभे वाचा वदामि ते ॥
सर्वाष् टीकाः ...{Loading}...
०५ यत् ते माता
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते माता यत् ते पिता
जामिर् भ्राता च सर्जतः ।
प्रत्यक् सेवस्य भेषजं
जरदष्टिं कृणोमि त्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते माता यत् ते पिता
जामिर् भ्राता च सर्जतः ।
प्रत्यक् सेवस्य भेषजं
जरदष्टिं कृणोमि त्वा ॥
सर्वाष् टीकाः ...{Loading}...
०६ एह्य् एहि पुनर्
विश्वास-प्रस्तुतिः ...{Loading}...
एह्य् एहि पुनर् एहि
सर्वेण मनसा सह ।
दूतौ यमस्य मानु गा
अधि जीवपुरा इहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
एह्य् एहि पुनर् एहि
सर्वेण मनसा सह ।
दूतौ यमस्य मानु गा
अधि जीवपुरा इहि ॥
सर्वाष् टीकाः ...{Loading}...
०७ अनुहूतः पुनर् एहि
विश्वास-प्रस्तुतिः ...{Loading}...
अनुहूतः पुनर् एहि
विद्वान् उदयनं पथः ।
आरोहणम् आक्रमणं
जीवतोजीवतो ऽयनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनुहूतः पुनर् एहि
विद्वान् उदयनं पथः ।
आरोहणम् आक्रमणं
जीवतोजीवतो ऽयनम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ मा बिभेर् न
विश्वास-प्रस्तुतिः ...{Loading}...
मा बिभेर् न मरिष्यसि
जरदष्टिर् भविष्यसि ।
निर् अवोचम् अहं यक्ष्मम्
अङ्गेभ्यो अङ्गज्वरं तव ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा बिभेर् न मरिष्यसि
जरदष्टिर् भविष्यसि ।
निर् अवोचम् अहं यक्ष्मम्
अङ्गेभ्यो अङ्गज्वरं तव ॥
सर्वाष् टीकाः ...{Loading}...
०९ शीर्षरोगो अङ्गरोगो यश्
विश्वास-प्रस्तुतिः ...{Loading}...
शीर्षरोगो अङ्गरोगो
यश् च ते हृदयामयः ।
यक्ष्मः श्येन इव प्रापप्तद्
वाचा नुत्तः परस्तरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शीर्षरोगो अङ्गरोगो
यश् च ते हृदयामयः ।
यक्ष्मः श्येन इव प्रापप्तद्
वाचा नुत्तः परस्तरम् ॥
सर्वाष् टीकाः ...{Loading}...
१० ऋषी बोधप्रतीबोधाव् अस्वप्नो
विश्वास-प्रस्तुतिः ...{Loading}...
ऋषी बोधप्रतीबोधाव्
अस्वप्नो यश् च जागृविः ।
ते ते प्राणस्य गोप्तारो
दिवा नक्तं च जाग्रतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋषी बोधप्रतीबोधाव्
अस्वप्नो यश् च जागृविः ।
ते ते प्राणस्य गोप्तारो
दिवा नक्तं च जाग्रतु ॥