००८

सर्वाष् टीकाः ...{Loading}...

०१ अक्षण्वता लाङ्गलेन पद्वता

विश्वास-प्रस्तुतिः ...{Loading}...

अक्षण्वता लाङ्गलेन
पद्वता पतयिष्णुना ।
लाङ्गूलगृह्य चर्कृषुर्
वृकेण यवम् अश्विना ॥

०२ देवा एतं मधुना

विश्वास-प्रस्तुतिः ...{Loading}...

देवा एतं मधुना संयुतं यवं
सरस्वत्याम् अधि वणाव् अचर्कृषुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः
किनाशा आसन् मरुतः सुदानवः ॥

०३ हिरण्ययं कलशं सुदानवो

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्ययं कलशं सुदानवो
दिव्यया सरघया कृतम् ।
अव भृतम् अश्विना यवं
तद् युवं मधु चक्रथुः ॥

०४ कृशाव् एतद् अजयतम्

विश्वास-प्रस्तुतिः ...{Loading}...

कृशाव् एतद् अजयतम् (Bhatt. kriśāv)
अश्विना सारघं मधु ।
ततो यवो व्य् अरोहत्
सो ऽभवद् विषदूषणः ॥

०५ युवार्वान् सरघायाः प्रखिद्य

विश्वास-प्रस्तुतिः ...{Loading}...

युवार्वान् सरघायाः
प्रखिद्य मध्व् आभरत् ।
(…) ॥ (see 4cd)

०६ यद् वृकं मधुपावानम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वृकं मधुपावानम्
अवामयतम् अश्विना ।
(…) ॥ (see 4cd)

०७ कैरण्डा नाम सरसो

विश्वास-प्रस्तुतिः ...{Loading}...

कैरण्डा नाम सरसो
वृकस्य वम्या अधि ।
ततो यवो व्य् अरोहत्
सो ऽभवद् विषदूषणः ॥

०८ यद् अस्य भरथो

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अस्य भरथो मधु
सरघा सथ्व् अच्छिनत् ।
सद्यस् तद् अर्वतो युवं
पुनर् आ दत्तम् अश्विना ॥

०९ यो यवं दिग्धविद्धो

विश्वास-प्रस्तुतिः ...{Loading}...

यो यवं दिग्धविद्धो
अहिदष्ट उपासरत् ।
तीर्थे रध्रम् इव मज्जन्तम्
उत् तं भरतम् अश्विना ॥

१० यं वहन्त्य् अष्टायोगाः

विश्वास-प्रस्तुतिः ...{Loading}...

यं वहन्त्य् अष्टायोगाः
षड्योगा यं चतुर्गवाः ।
स ते विषं वि बाधताम्
उग्रो मध्यमशीर् इव ॥