सर्वाष् टीकाः ...{Loading}...
०१ शीतिजला इति शीता
विश्वास-प्रस्तुतिः ...{Loading}...
शीतिजला इति शीता वाता उपा वान्तु ।
हिमेनाग्निर् आवृतो
हिमेनाग्निः परीवृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शीतिजला इति शीता वाता उपा वान्तु ।
हिमेनाग्निर् आवृतो
हिमेनाग्निः परीवृतः ॥
सर्वाष् टीकाः ...{Loading}...
०२ य त्वा देवा
विश्वास-प्रस्तुतिः ...{Loading}...
य(त्) त्वा देवा अपारुन्धन्न्
आ समुद्रम् अधावयः ।
हिमो जघान गोअजं
हिमो अक्षं हिमश् छदिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
य(त्) त्वा देवा अपारुन्धन्न्
आ समुद्रम् अधावयः ।
हिमो जघान गोअजं
हिमो अक्षं हिमश् छदिः ॥
सर्वाष् टीकाः ...{Loading}...
०३ हिमाद् अधि प्र
विश्वास-प्रस्तुतिः ...{Loading}...
हिमाद् अधि प्र यामसि
हिमे अद्य विमोचनम् ।
यम् अवटं शतदरम्
अवैन्ध सप्तवध्रये ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिमाद् अधि प्र यामसि
हिमे अद्य विमोचनम् ।
यम् अवटं शतदरम्
अवैन्ध सप्तवध्रये ॥
सर्वाष् टीकाः ...{Loading}...
०४ अवका तत्र रोहतु
विश्वास-प्रस्तुतिः ...{Loading}...
अवका तत्र रोहतु
खदे परि बिलं तव ।
अर्चिष् टे अग्ने प्रथमम्
अङ्गाराꣳ अपराꣳ उत ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवका तत्र रोहतु
खदे परि बिलं तव ।
अर्चिष् टे अग्ने प्रथमम्
अङ्गाराꣳ अपराꣳ उत ॥
सर्वाष् टीकाः ...{Loading}...
०५ गृभ्णामि ब्रह्मणा नाम
विश्वास-प्रस्तुतिः ...{Loading}...
गृभ्णामि ब्रह्मणा नाम
धामधाम परुष्परुः ।
शीतिका नाम ते माता
जलाषो नाम ते पिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
गृभ्णामि ब्रह्मणा नाम
धामधाम परुष्परुः ।
शीतिका नाम ते माता
जलाषो नाम ते पिता ॥
सर्वाष् टीकाः ...{Loading}...
०६ इह त्वम् अन्तरा
विश्वास-प्रस्तुतिः ...{Loading}...
इह त्वम् अन्तरा भव
बाहिकम् अस्तु यद् रपः ।
हिमे जातोदके वृद्धा
सिन्धुतस् पर्य् आभृता ।
तया ते अग्रभं नाम-
-अश्वम् इवाश्वाभिधान्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
इह त्वम् अन्तरा भव
बाहिकम् अस्तु यद् रपः ।
हिमे जातोदके वृद्धा
सिन्धुतस् पर्य् आभृता ।
तया ते अग्रभं नाम-
-अश्वम् इवाश्वाभिधान्या ॥
सर्वाष् टीकाः ...{Loading}...
०७ आमा नामास्य् ओषधे
विश्वास-प्रस्तुतिः ...{Loading}...
आमा नामास्य् ओषधे
तस्यास् ते नाम जग्रभ ।
अगस्त्यस्य पुत्रासो
मा वि धाक् पुरुषान् मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
आमा नामास्य् ओषधे
तस्यास् ते नाम जग्रभ ।
अगस्त्यस्य पुत्रासो
मा वि धाक् पुरुषान् मम ॥
सर्वाष् टीकाः ...{Loading}...
०८ मा नो अग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो अग्ने तन्वं
मा वासांसि रीरिषः ।
यं त्वा समुद्रज वयम्
आरोहाम स्वस्तये ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा नो अग्ने तन्वं
मा वासांसि रीरिषः ।
यं त्वा समुद्रज वयम्
आरोहाम स्वस्तये ॥
सर्वाष् टीकाः ...{Loading}...
०९ दिवस् तारा अवापद्रन्
विश्वास-प्रस्तुतिः ...{Loading}...
दिवस् तारा अवापद्रन्
धारात् समुद्रिया अपः ।
हिरण्यकुम्भो हरितो
ऽवकाभिः परिवृतस्
तेनाग्निं शमयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवस् तारा अवापद्रन्
धारात् समुद्रिया अपः ।
हिरण्यकुम्भो हरितो
ऽवकाभिः परिवृतस्
तेनाग्निं शमयामसि ॥
सर्वाष् टीकाः ...{Loading}...
१० शमयाम्य् अर्चिर् अग्नेः
विश्वास-प्रस्तुतिः ...{Loading}...
शमयाम्य् अर्चिर् अग्नेः
शिवस् तपतु मा वि धाक् ।
गृभीते द्यावापृथिवी
गृभीतं पार्थिवं रजः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शमयाम्य् अर्चिर् अग्नेः
शिवस् तपतु मा वि धाक् ।
गृभीते द्यावापृथिवी
गृभीतं पार्थिवं रजः ॥
सर्वाष् टीकाः ...{Loading}...
११ नि मुञ्जेषु यद्
विश्वास-प्रस्तुतिः ...{Loading}...
नि मुञ्जेषु यद् उदकं
नि नडेषु यद् अन्तरम् ।
यत् समुद्रे यत् सिन्धौ
तेनाग्निं शमयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नि मुञ्जेषु यद् उदकं
नि नडेषु यद् अन्तरम् ।
यत् समुद्रे यत् सिन्धौ
तेनाग्निं शमयामसि ॥
सर्वाष् टीकाः ...{Loading}...
१२ वेतसस्यावकाया नडस्य वीरणस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वेतसस्यावकाया
नडस्य वीरणस्य च ।
रोहितकस्य वृक्षस्य-
-अग्निं शमनम् उद् भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
वेतसस्यावकाया
नडस्य वीरणस्य च ।
रोहितकस्य वृक्षस्य-
-अग्निं शमनम् उद् भरे ॥
सर्वाष् टीकाः ...{Loading}...
१३ आयतीर् उदहार्यो वि
विश्वास-प्रस्तुतिः ...{Loading}...
आयतीर् उदहार्यो
वि ते हरन्तु यद् रपः ।
परायतीः परावतः
परा हरन्तु यद् रपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयतीर् उदहार्यो
वि ते हरन्तु यद् रपः ।
परायतीः परावतः
परा हरन्तु यद् रपः ॥
सर्वाष् टीकाः ...{Loading}...
१४ हिमस्य त्वा जरायुण
विश्वास-प्रस्तुतिः ...{Loading}...
हिमस्य त्वा जरायुण-
-अग्ने परि व्ययामसि ।
शीतिके शीतम् इत् करो
हिमिके हिमम् इत् करः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिमस्य त्वा जरायुण-
-अग्ने परि व्ययामसि ।
शीतिके शीतम् इत् करो
हिमिके हिमम् इत् करः ॥