००७

सर्वाष् टीकाः ...{Loading}...

०१ शीतिजला इति शीता

विश्वास-प्रस्तुतिः ...{Loading}...

शीतिजला इति शीता वाता उपा वान्तु ।
हिमेनाग्निर् आवृतो
हिमेनाग्निः परीवृतः ॥

०२ य त्वा देवा

विश्वास-प्रस्तुतिः ...{Loading}...

य(त्) त्वा देवा अपारुन्धन्न्
आ समुद्रम् अधावयः ।
हिमो जघान गोअजं
हिमो अक्षं हिमश् छदिः ॥

०३ हिमाद् अधि प्र

विश्वास-प्रस्तुतिः ...{Loading}...

हिमाद् अधि प्र यामसि
हिमे अद्य विमोचनम् ।
यम् अवटं शतदरम्
अवैन्ध सप्तवध्रये ॥

०४ अवका तत्र रोहतु

विश्वास-प्रस्तुतिः ...{Loading}...

अवका तत्र रोहतु
खदे परि बिलं तव ।
अर्चिष् टे अग्ने प्रथमम्
अङ्गाराꣳ अपराꣳ उत ॥

०५ गृभ्णामि ब्रह्मणा नाम

विश्वास-प्रस्तुतिः ...{Loading}...

गृभ्णामि ब्रह्मणा नाम
धामधाम परुष्परुः ।
शीतिका नाम ते माता
जलाषो नाम ते पिता ॥

०६ इह त्वम् अन्तरा

विश्वास-प्रस्तुतिः ...{Loading}...

इह त्वम् अन्तरा भव
बाहिकम् अस्तु यद् रपः ।
हिमे जातोदके वृद्धा
सिन्धुतस् पर्य् आभृता ।
तया ते अग्रभं नाम-
-अश्वम् इवाश्वाभिधान्या ॥

०७ आमा नामास्य् ओषधे

विश्वास-प्रस्तुतिः ...{Loading}...

आमा नामास्य् ओषधे
तस्यास् ते नाम जग्रभ ।
अगस्त्यस्य पुत्रासो
मा वि धाक् पुरुषान् मम ॥

०८ मा नो अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो अग्ने तन्वं
मा वासांसि रीरिषः ।
यं त्वा समुद्रज वयम्
आरोहाम स्वस्तये ॥

०९ दिवस् तारा अवापद्रन्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवस् तारा अवापद्रन्
धारात् समुद्रिया अपः ।
हिरण्यकुम्भो हरितो
ऽवकाभिः परिवृतस्
तेनाग्निं शमयामसि ॥

१० शमयाम्य् अर्चिर् अग्नेः

विश्वास-प्रस्तुतिः ...{Loading}...

शमयाम्य् अर्चिर् अग्नेः
शिवस् तपतु मा वि धाक् ।
गृभीते द्यावापृथिवी
गृभीतं पार्थिवं रजः ॥

११ नि मुञ्जेषु यद्

विश्वास-प्रस्तुतिः ...{Loading}...

नि मुञ्जेषु यद् उदकं
नि नडेषु यद् अन्तरम् ।
यत् समुद्रे यत् सिन्धौ
तेनाग्निं शमयामसि ॥

१२ वेतसस्यावकाया नडस्य वीरणस्य

विश्वास-प्रस्तुतिः ...{Loading}...

वेतसस्यावकाया
नडस्य वीरणस्य च ।
रोहितकस्य वृक्षस्य-
-अग्निं शमनम् उद् भरे ॥

१३ आयतीर् उदहार्यो वि

विश्वास-प्रस्तुतिः ...{Loading}...

आयतीर् उदहार्यो
वि ते हरन्तु यद् रपः ।
परायतीः परावतः
परा हरन्तु यद् रपः ॥

१४ हिमस्य त्वा जरायुण

विश्वास-प्रस्तुतिः ...{Loading}...

हिमस्य त्वा जरायुण-
-अग्ने परि व्ययामसि ।
शीतिके शीतम् इत् करो
हिमिके हिमम् इत् करः ॥