००६

सर्वाष् टीकाः ...{Loading}...

०१ इमां खनाम्य् ओषधिम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमां खनाम्य् ओषधिम्
अदृष्टहननीम् अहम् ।
अश्वस्यावो ददाति त्वा
वैरूपो वाजिनीवति ॥

०२ नादृष्टा वो जिह्वाः

विश्वास-प्रस्तुतिः ...{Loading}...

नादृष्टा वो जिह्वाः सन्ति
न दन्ता हन्वोर् अधि ।
नापि मध्यं नो शिरस्
ते यूयं किं करिष्यथ ॥

०३ इन्द्रामित्रा इन्द्रहता न

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रामित्रा इन्द्रहता
न व इहास्ति न्यञ्चनम् ।
इन्द्रो वः सर्वासां साकं
शक्रस् तृणेढु वृत्रहा ॥

०४ अश्वतरां अयःशफान् यान्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वतराꣳ अयःशफान्
यान् इन्द्रो अधितिष्ठति ।
तैर् वो ऽपि नह्येय ते
मुखान्य् उदरसर्पिणः ॥

०५ अपिनह्यम् अदृष्टानां मुखम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपिनह्यम् अदृष्टानां
मुखं पादा दृतेर् इव ।
उतैषां जिह्वा निष्कर्ता
निर्दन्ता हन्वोर् अधि ॥

०६ अवधिषम् असृगादां नि

विश्वास-प्रस्तुतिः ...{Loading}...

अवधिषम् असृगादां
नि क्रोडादा अलिप्सत ।
अभैत्सं सर्वेषाम् आण्डानि
ये अदृष्टाः पृथिवीक्षितः ॥

०७ रिश्यासः पौरुषासो दर्भासो

विश्वास-प्रस्तुतिः ...{Loading}...

रिश्यासः पौरुषासो
दर्भासो वैरिणा उत ।
मौञ्जा अदृष्टाः सैर्याः
सर्वे साकं नि जस्यत ॥

०८ अदृष्टानां सप्त जाता

विश्वास-प्रस्तुतिः ...{Loading}...

अदृष्टानां सप्त जाता
पृथिवी न शिशे मही ।
तान् इन्द्रो बाहुभ्यां
सर्वाञ् छक्रो अपावयत् ॥

०९ ये वः सन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

ये वः सन्ति सप्त जाता
अदृष्टाः पुरुषादिनः ।
ग्राव्णांशून् इव सोमस्य
तान् सर्वान् प्र मृणीमसि ॥

१० य आत्मजा ये

विश्वास-प्रस्तुतिः ...{Loading}...

य आत्मजा ये वस्तिजा
य रुषा य उ तोदिनः ।
तेभ्यः खनाम्य् ओषधिं
येभ्यो बिम्बीवधः कृतः ॥

११ अदृष्टेभ्यस् तरुणेभ्यो युवद्भ्य

विश्वास-प्रस्तुतिः ...{Loading}...

अदृष्टेभ्यस् तरुणेभ्यो
युवद्भ्य स्थविरेभ्यः ।
आहार्षम् उग्राम् ओषधिं
येभ्यो बिम्बीवधः कृतः ॥

१२ ये च दृष्टा

विश्वास-प्रस्तुतिः ...{Loading}...

ये च दृष्टा ये चादृष्टास्
तितीलाः शलुनाश् च ये ।
तान् अग्ने सर्वान् सं दह
क्रिमीन् अनेजतो जहि ॥