सर्वाष् टीकाः ...{Loading}...
०१ सहस्रबाहुः पुरुषः सहस्राक्षः
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्रबाहुः पुरुषः
सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा-
-अत्य् अतिष्ठद् दशाङ्गुलम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्रबाहुः पुरुषः
सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा-
-अत्य् अतिष्ठद् दशाङ्गुलम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ त्रिभिः पद्भिर् द्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिभिः पद्भिर् द्याम् अरोहत्
पाद् अस्येहाभवत् पुनः ।
तथा व्य् अक्रामद् विष्वङ्ङ् (Bhatt. viṣvaṅ)
अशनानशने अनु ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रिभिः पद्भिर् द्याम् अरोहत्
पाद् अस्येहाभवत् पुनः ।
तथा व्य् अक्रामद् विष्वङ्ङ् (Bhatt. viṣvaṅ)
अशनानशने अनु ॥
सर्वाष् टीकाः ...{Loading}...
०३ तावन्तो अस्य महिमानस्
विश्वास-प्रस्तुतिः ...{Loading}...
तावन्तो अस्य महिमानस्
ततो ज्यायांश् च पुरुषः ।
पाद् अस्य विश्वा भूतानि
त्रिपाद् अस्यामृतं दिवि ॥
मूलम् ...{Loading}...
मूलम् (GR)
तावन्तो अस्य महिमानस्
ततो ज्यायांश् च पुरुषः ।
पाद् अस्य विश्वा भूतानि
त्रिपाद् अस्यामृतं दिवि ॥
सर्वाष् टीकाः ...{Loading}...
०४ पुरुष एवेदं सर्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
पुरुष एवेदं सर्वं
यद् भूतं यच् च भाव्यम् ।
उतामृतत्वस्येश्वरो
यद् अन्नेनाभवत् सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुरुष एवेदं सर्वं
यद् भूतं यच् च भाव्यम् ।
उतामृतत्वस्येश्वरो
यद् अन्नेनाभवत् सह ॥
सर्वाष् टीकाः ...{Loading}...
०५ यत् पुरुषं व्यदधुः
विश्वास-प्रस्तुतिः ...{Loading}...
यत् पुरुषं व्यदधुः
कतिधा व्य् अकल्पयन् ।
मुखं किम् अस्य किं बाहू
किम् ऊरू पादा उच्येते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् पुरुषं व्यदधुः
कतिधा व्य् अकल्पयन् ।
मुखं किम् अस्य किं बाहू
किम् ऊरू पादा उच्येते ॥
सर्वाष् टीकाः ...{Loading}...
०६ ब्राह्मणो ऽस्य मुखम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्राह्मणो ऽस्य मुखम् आसीद्
बाहू राजन्यो ऽभवत् ।
मध्यं तद् अस्य यद् वैश्यः
पद्भ्यां शूद्रो अजायत ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्राह्मणो ऽस्य मुखम् आसीद्
बाहू राजन्यो ऽभवत् ।
मध्यं तद् अस्य यद् वैश्यः
पद्भ्यां शूद्रो अजायत ॥
सर्वाष् टीकाः ...{Loading}...
०७ विराड् अग्रे सम्
विश्वास-प्रस्तुतिः ...{Loading}...
विराड् अग्रे सम् अभवद्
विराजो अधि पूरुषः ।
स जातो अत्य् अरिच्यत
पश्चाद् भूमिम् अथो पुरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विराड् अग्रे सम् अभवद्
विराजो अधि पूरुषः ।
स जातो अत्य् अरिच्यत
पश्चाद् भूमिम् अथो पुरः ॥
सर्वाष् टीकाः ...{Loading}...
०८ यत् पुरुषेण हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
यत् पुरुषेण हविषा
देवा यज्ञम् अतन्वत ।
वसन्तो अस्यासीद् आज्यं
ग्रीष्म इध्मः शरद् धविः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् पुरुषेण हविषा
देवा यज्ञम् अतन्वत ।
वसन्तो अस्यासीद् आज्यं
ग्रीष्म इध्मः शरद् धविः ॥
सर्वाष् टीकाः ...{Loading}...
०९ तं यज्ञं प्रावृषा
विश्वास-प्रस्तुतिः ...{Loading}...
तं यज्ञं प्रावृषा प्रौक्षन्
पुरुषं जातम् अग्रशः ।
तेन देवा अयजन्त
साध्या वसवश् च ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं यज्ञं प्रावृषा प्रौक्षन्
पुरुषं जातम् अग्रशः ।
तेन देवा अयजन्त
साध्या वसवश् च ये ॥
सर्वाष् टीकाः ...{Loading}...
१० तस्माद् अश्वा अजायन्त
विश्वास-प्रस्तुतिः ...{Loading}...
तस्माद् अश्वा अजायन्त
ये च के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्
तस्माज् जाता अजावयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्माद् अश्वा अजायन्त
ये च के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्
तस्माज् जाता अजावयः ॥
सर्वाष् टीकाः ...{Loading}...
११ तस्माद् यज्ञात् सर्वहुत
विश्वास-प्रस्तुतिः ...{Loading}...
तस्माद् यज्ञात् सर्वहुत
ऋचः सामानि जज्ञिरे ।
छन्दो ह जज्ञिरे तस्माद्
यजुस् तस्माद् अजायत ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्माद् यज्ञात् सर्वहुत
ऋचः सामानि जज्ञिरे ।
छन्दो ह जज्ञिरे तस्माद्
यजुस् तस्माद् अजायत ॥
सर्वाष् टीकाः ...{Loading}...
१२ तस्माद् यज्ञात् सर्वहुतः
विश्वास-प्रस्तुतिः ...{Loading}...
तस्माद् यज्ञात् सर्वहुतः
संभृतं पृषदाज्यम् ।
पशून् तांश् चक्रे वायव्यान्
आरण्यान् ग्राम्याश् च ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्माद् यज्ञात् सर्वहुतः
संभृतं पृषदाज्यम् ।
पशून् तांश् चक्रे वायव्यान्
आरण्यान् ग्राम्याश् च ये ॥
सर्वाष् टीकाः ...{Loading}...
१३ सप्तास्यासन् परिधयस् त्रिः
विश्वास-प्रस्तुतिः ...{Loading}...
सप्तास्यासन् परिधयस्
त्रिः सप्त समिधः कृताः ।
देवा यद् यज्ञं तन्वाना
अबध्नन् पुरुषं पशुम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्तास्यासन् परिधयस्
त्रिः सप्त समिधः कृताः ।
देवा यद् यज्ञं तन्वाना
अबध्नन् पुरुषं पशुम् ॥
सर्वाष् टीकाः ...{Loading}...
१४ मूर्ध्नो देवस्य बृहतो
विश्वास-प्रस्तुतिः ...{Loading}...
मूर्ध्नो देवस्य बृहतो
ऽंशवः सप्त सप्ततीः ।
राज्ञः सोमस्याजायन्त
जातस्य पुरुषाद् अधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मूर्ध्नो देवस्य बृहतो
ऽंशवः सप्त सप्ततीः ।
राज्ञः सोमस्याजायन्त
जातस्य पुरुषाद् अधि ॥
सर्वाष् टीकाः ...{Loading}...
१५ चन्द्रमा मनसो जातश्
विश्वास-प्रस्तुतिः ...{Loading}...
चन्द्रमा मनसो जातश्
चक्षुः सूर्यो ऽजायत ।
श्रोत्राद् वायुश् च प्राणश् च
मुखाद् अग्निर् अजायत ॥
मूलम् ...{Loading}...
मूलम् (GR)
चन्द्रमा मनसो जातश्
चक्षुः सूर्यो ऽजायत ।
श्रोत्राद् वायुश् च प्राणश् च
मुखाद् अग्निर् अजायत ॥
सर्वाष् टीकाः ...{Loading}...
१६ नाभ्या आसीद् अन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
नाभ्या आसीद् अन्तरिक्षं (Bhatt. nābhyāṃ)
शीर्ष्णो द्यौः सम् अवर्तत ।
पद्भ्यां भूमिर् दिशः श्रोत्राङ्
तथा लोकाꣳ अकल्पयन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नाभ्या आसीद् अन्तरिक्षं (Bhatt. nābhyāṃ)
शीर्ष्णो द्यौः सम् अवर्तत ।
पद्भ्यां भूमिर् दिशः श्रोत्राङ्
तथा लोकाꣳ अकल्पयन् ॥