सर्वाष् टीकाः ...{Loading}...
०१ सहैव वो हृदयानि
विश्वास-प्रस्तुतिः ...{Loading}...
सहैव वो हृदयानि
सह विज्ञानम् अस्तु वः ।
सहेन्द्रो वृत्रहा करत्
सह देवो बृहस्पतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहैव वो हृदयानि
सह विज्ञानम् अस्तु वः ।
सहेन्द्रो वृत्रहा करत्
सह देवो बृहस्पतिः ॥
सर्वाष् टीकाः ...{Loading}...
०२ समानम् अस्तु वो
विश्वास-प्रस्तुतिः ...{Loading}...
समानम् अस्तु वो हृदयं
समानम् उतो वो मनः ।
समानो अग्निर् वो देवः
सह राष्ट्रम् उपाध्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
समानम् अस्तु वो हृदयं
समानम् उतो वो मनः ।
समानो अग्निर् वो देवः
सह राष्ट्रम् उपाध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ सं जानीध्वं सहृदयाः
विश्वास-प्रस्तुतिः ...{Loading}...
सं जानीध्वं सहृदयाः
सर्वे संमनस स्थ ।
नष्टो वो मन्युर् जीर्णेर्ष्या
सह जीवाथ भद्रया ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं जानीध्वं सहृदयाः
सर्वे संमनस स्थ ।
नष्टो वो मन्युर् जीर्णेर्ष्या
सह जीवाथ भद्रया ॥
सर्वाष् टीकाः ...{Loading}...
०४ यथा पुत्रः प्रवावदः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा पुत्रः प्रवावदः
पितृभ्यां वदति प्रियम् ।
एवा यूयम् अन्यो ऽन्यस्मै
जिह्वया वदत प्रियम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा पुत्रः प्रवावदः
पितृभ्यां वदति प्रियम् ।
एवा यूयम् अन्यो ऽन्यस्मै
जिह्वया वदत प्रियम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ सहैव वो धान्यानि
विश्वास-प्रस्तुतिः ...{Loading}...
सहैव वो धान्यानि
समानाः पशवश् च वः ।
सह पृथिव्यां वीरुधः
सह वः सन्त्व् ओषधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहैव वो धान्यानि
समानाः पशवश् च वः ।
सह पृथिव्यां वीरुधः
सह वः सन्त्व् ओषधीः ॥
सर्वाष् टीकाः ...{Loading}...
०६ सह दीक्षा सह
विश्वास-प्रस्तुतिः ...{Loading}...
सह दीक्षा सह यज्ञो
विवाहो वः सहासति ।
सह प्रफर्वा नृत्यन्तु
सह व स्त्रिय आसताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सह दीक्षा सह यज्ञो
विवाहो वः सहासति ।
सह प्रफर्वा नृत्यन्तु
सह व स्त्रिय आसताम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ सहैव वो वीर्याणि
विश्वास-प्रस्तुतिः ...{Loading}...
सहैव वो वीर्याणि
सहान्यान् रन्धयाध्वै ।
सह पतत्रिणीम् इषुम्
अन्यस्मै हेतिम् अस्यत ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहैव वो वीर्याणि
सहान्यान् रन्धयाध्वै ।
सह पतत्रिणीम् इषुम्
अन्यस्मै हेतिम् अस्यत ॥
सर्वाष् टीकाः ...{Loading}...
०८ सं वस्यामि समितिम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं वस्यामि समितिं
मधुना वाचम् आञ्जिषम् ।
युष्माकम् अन्ये शृण्वन्तु-
-उदितं सङ्गते जने ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं वस्यामि समितिं
मधुना वाचम् आञ्जिषम् ।
युष्माकम् अन्ये शृण्वन्तु-
-उदितं सङ्गते जने ॥
सर्वाष् टीकाः ...{Loading}...
०९ युष्मान् मित्रा वृणताम्
विश्वास-प्रस्तुतिः ...{Loading}...
युष्मान् मित्रा वृणतां
युष्मान् प्रतिजना उत ।
युष्मात् ज्ञातित्वं प्रेप्सन्त्य् (Bhatt. yuṣmāt jñā- (sic), Kim 2014, 226 yuṣme)
अमृतं मर्त्या इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
युष्मान् मित्रा वृणतां
युष्मान् प्रतिजना उत ।
युष्मात् ज्ञातित्वं प्रेप्सन्त्य् (Bhatt. yuṣmāt jñā- (sic), Kim 2014, 226 yuṣme)
अमृतं मर्त्या इव ॥
सर्वाष् टीकाः ...{Loading}...
१० संसम् इद् यः
विश्वास-प्रस्तुतिः ...{Loading}...
संसम् इद् यः सम् आकरं
सह यूथा गवाम् इव ।
समानम् अस्तु वो मनो
ज्येष्ठं विज्ञानम् अन्व् इत ॥
मूलम् ...{Loading}...
मूलम् (GR)
संसम् इद् यः सम् आकरं
सह यूथा गवाम् इव ।
समानम् अस्तु वो मनो
ज्येष्ठं विज्ञानम् अन्व् इत ॥
सर्वाष् टीकाः ...{Loading}...
११ इदं यद् एषाम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं यद् एषां हृदयं
तद् एषां हृदये भवत् ।
अथो यद् एषां हृदयं
तद् वेषां हृदि श्रितम् ।
समानम् अस्तु वो मनः
श्रेष्ठं विज्ञानम् अन्व् इत ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं यद् एषां हृदयं
तद् एषां हृदये भवत् ।
अथो यद् एषां हृदयं
तद् वेषां हृदि श्रितम् ।
समानम् अस्तु वो मनः
श्रेष्ठं विज्ञानम् अन्व् इत ॥
सर्वाष् टीकाः ...{Loading}...
१२ इदं यद् एषाम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं यद् एषां मन
एषां यानि मनांसि च ।
सध्र्यग् इन्द्र तत् कृणु
रथे पादाव् इवाहितौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं यद् एषां मन
एषां यानि मनांसि च ।
सध्र्यग् इन्द्र तत् कृणु
रथे पादाव् इवाहितौ ॥