सर्वाष् टीकाः ...{Loading}...
०१ यजूंषि यज्ञे समिधः
विश्वास-प्रस्तुतिः ...{Loading}...
यजूंषि यज्ञे समिधः स्वाहा-
-अग्निः प्रविद्वान् इह वो युनक्तु ।
युनक्तु देवः सविता प्रजानन्न्
अस्मिन् यज्ञे सुयुजः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यजूंषि यज्ञे समिधः स्वाहा-
-अग्निः प्रविद्वान् इह वो युनक्तु ।
युनक्तु देवः सविता प्रजानन्न्
अस्मिन् यज्ञे सुयुजः स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्र उक्थामदानि यज्ञे
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र उक्थामदानि यज्ञे अस्मिन्
प्रविद्वान् युनक्तु सुयुजः स्वाहा ।
छन्दांसि यज्ञं मरुतः स्वाहा
मातेव पुत्रं पिपृतेह युक्ताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र उक्थामदानि यज्ञे अस्मिन्
प्रविद्वान् युनक्तु सुयुजः स्वाहा ।
छन्दांसि यज्ञं मरुतः स्वाहा
मातेव पुत्रं पिपृतेह युक्ताः ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्रैषा निविद आप्रियो
विश्वास-प्रस्तुतिः ...{Loading}...
प्रैषा निविद आप्रियो यजूंषि
शिष्टाः पत्नीभिर् वहतेह युक्ताः ।
एयम् अगन् बर्हिषा प्रोक्षणीभिर्
यज्ञं तन्वाना अदितिः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रैषा निविद आप्रियो यजूंषि
शिष्टाः पत्नीभिर् वहतेह युक्ताः ।
एयम् अगन् बर्हिषा प्रोक्षणीभिर्
यज्ञं तन्वाना अदितिः स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ विष्णुर् युनक्तु बहुधा
विश्वास-प्रस्तुतिः ...{Loading}...
विष्णुर् युनक्तु बहुधा तपांस्य्
अस्मिन् यज्ञे सुयुजः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
विष्णुर् युनक्तु बहुधा तपांस्य्
अस्मिन् यज्ञे सुयुजः स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०५ त्वष्टा युनक्तु बहुधा
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा युनक्तु बहुधा नु रूपाण्य्
अस्मिन् यज्ञे (…) ॥ +++(see 4b)+++
मूलम् ...{Loading}...
मूलम् (GR)
त्वष्टा युनक्तु बहुधा नु रूपाण्य्
अस्मिन् यज्ञे (…) ॥ +++(see 4b)+++
सर्वाष् टीकाः ...{Loading}...
०६ इन्द्रो युनक्तु बहुधा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो युनक्तु बहुधा वीर्यान्य्
अस्मिन् (…) ॥ +++(see 4b)+++
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो युनक्तु बहुधा वीर्यान्य्
अस्मिन् (…) ॥ +++(see 4b)+++
सर्वाष् टीकाः ...{Loading}...
०७ सोमो युनक्तु बहुधा
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो युनक्तु बहुधा पयांस्य्
अस्मिन् (…) ॥ +++(see 4b)+++
मूलम् ...{Loading}...
मूलम् (GR)
सोमो युनक्तु बहुधा पयांस्य्
अस्मिन् (…) ॥ +++(see 4b)+++
सर्वाष् टीकाः ...{Loading}...
०८ भगो युनक्त्व् आशिषो
विश्वास-प्रस्तुतिः ...{Loading}...
भगो युनक्त्व् आशिषो न्व् अस्मा +++(thus ŚS; Bhatt. ny asmāṃ)+++
अस्मिन् यज्ञे सुयुजः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगो युनक्त्व् आशिषो न्व् अस्मा +++(thus ŚS; Bhatt. ny asmāṃ)+++
अस्मिन् यज्ञे सुयुजः स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०९ अश्विना ब्रह्मणेतम् अर्वाग्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्विना ब्रह्मणेतम् अर्वाग्
वषट्कारेण यज्ञं वर्धयन्तौ स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्विना ब्रह्मणेतम् अर्वाग्
वषट्कारेण यज्ञं वर्धयन्तौ स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१० बृहस्पते ब्रह्मणेह्य् अर्वाङ्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पते ब्रह्मणेह्य् अर्वाङ्
यज्ञो ऽयं स्वर् इदं यजमानाय धेहि स्वाहा ॥ +++(Bhatt. itaṃ)+++
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पते ब्रह्मणेह्य् अर्वाङ्
यज्ञो ऽयं स्वर् इदं यजमानाय धेहि स्वाहा ॥ +++(Bhatt. itaṃ)+++