००१

सर्वाष् टीकाः ...{Loading}...

०१ ऊर्ध्वा अस्य समिधो

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वा अस्य समिधो भवन्त्य्
ऊर्ध्वा शुक्रा शोचींष्य् अग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोस्
तनूनपाद् असुरो विश्ववेदाः ॥

०२ देवो देवेषु देवः

विश्वास-प्रस्तुतिः ...{Loading}...

देवो देवेषु देवः
पथो अनक्ति मध्वा घृतेन ।
मध्वा यज्ञं नक्षति प्रीणानो
नराशंसः सुकृद् देवः
सविता विश्ववारः ॥

०३ अच्छायम् एति शवसा

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छायम् एति शवसा घृतेन-
-ईडे वह्निं नमसाग्निम् ।
स्रुचो अध्वरेषु प्रयत्सु ॥

०४ स यक्षद् अस्य

विश्वास-प्रस्तुतिः ...{Loading}...

स यक्षद् अस्य महिमानम् अग्नेः
स इन् मन्द्रासु प्रयत्सु ।
वसोश् चेतिष्ठो वसुधातमश् च ॥

०५ द्वारो देवीर् अन्नस्य

विश्वास-प्रस्तुतिः ...{Loading}...

द्वारो देवीर् अन्नस्य विश्वे
व्रता ददन्ते अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥

०६ ते अस्य वृषणो

विश्वास-प्रस्तुतिः ...{Loading}...

ते अस्य वृषणो दिव्या नु योना ।
उषासानक्तेमं यज्ञम्
अवताम् अध्वरं नः ॥

०७ दैवा होतार इमम्

विश्वास-प्रस्तुतिः ...{Loading}...

दैवा होतार इमम् अध्वरं नो
अग्नेर् जिह्वेम् अभि गृणीत ।
कृणुता नः स्विष्टिम् ॥

०८ तिस्रो देवीर् बर्हिर्

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो देवीर् बर्हिर् एदं सदन्त्व्
इडा सरस्वती मही ।
भारती गृणाना ॥

०९ तन् नस् तुरीपम्

विश्वास-प्रस्तुतिः ...{Loading}...

तन् नस् तुरीपम् अद्भुतं पुरुक्षु ।
त्वष्टा सुवीर्यं रायस्पोषं
वि स्यर्त नाभिम् अस्मे ॥

१० वनस्पते अव सृजा

विश्वास-प्रस्तुतिः ...{Loading}...

वनस्पते अव सृजा
रराणस् त्मना देवेभ्यः ।
अग्निर् हव्यं शमिता सूदयाति ॥

११ अग्ने स्वाहा कृणु

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने स्वाहा कृणु
जातवेद इन्द्राय भागम् ।
विश्वे देवा हविर् इदं जुषन्ताम् ॥