सर्वाष् टीकाः ...{Loading}...
०१ ऊर्ध्वा अस्य समिधो
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वा अस्य समिधो भवन्त्य्
ऊर्ध्वा शुक्रा शोचींष्य् अग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोस्
तनूनपाद् असुरो विश्ववेदाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वा अस्य समिधो भवन्त्य्
ऊर्ध्वा शुक्रा शोचींष्य् अग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोस्
तनूनपाद् असुरो विश्ववेदाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ देवो देवेषु देवः
विश्वास-प्रस्तुतिः ...{Loading}...
देवो देवेषु देवः
पथो अनक्ति मध्वा घृतेन ।
मध्वा यज्ञं नक्षति प्रीणानो
नराशंसः सुकृद् देवः
सविता विश्ववारः ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवो देवेषु देवः
पथो अनक्ति मध्वा घृतेन ।
मध्वा यज्ञं नक्षति प्रीणानो
नराशंसः सुकृद् देवः
सविता विश्ववारः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अच्छायम् एति शवसा
विश्वास-प्रस्तुतिः ...{Loading}...
अच्छायम् एति शवसा घृतेन-
-ईडे वह्निं नमसाग्निम् ।
स्रुचो अध्वरेषु प्रयत्सु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अच्छायम् एति शवसा घृतेन-
-ईडे वह्निं नमसाग्निम् ।
स्रुचो अध्वरेषु प्रयत्सु ॥
सर्वाष् टीकाः ...{Loading}...
०४ स यक्षद् अस्य
विश्वास-प्रस्तुतिः ...{Loading}...
स यक्षद् अस्य महिमानम् अग्नेः
स इन् मन्द्रासु प्रयत्सु ।
वसोश् चेतिष्ठो वसुधातमश् च ॥
मूलम् ...{Loading}...
मूलम् (GR)
स यक्षद् अस्य महिमानम् अग्नेः
स इन् मन्द्रासु प्रयत्सु ।
वसोश् चेतिष्ठो वसुधातमश् च ॥
सर्वाष् टीकाः ...{Loading}...
०५ द्वारो देवीर् अन्नस्य
विश्वास-प्रस्तुतिः ...{Loading}...
द्वारो देवीर् अन्नस्य विश्वे
व्रता ददन्ते अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्वारो देवीर् अन्नस्य विश्वे
व्रता ददन्ते अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥
सर्वाष् टीकाः ...{Loading}...
०६ ते अस्य वृषणो
विश्वास-प्रस्तुतिः ...{Loading}...
ते अस्य वृषणो दिव्या नु योना ।
उषासानक्तेमं यज्ञम्
अवताम् अध्वरं नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ते अस्य वृषणो दिव्या नु योना ।
उषासानक्तेमं यज्ञम्
अवताम् अध्वरं नः ॥
सर्वाष् टीकाः ...{Loading}...
०७ दैवा होतार इमम्
विश्वास-प्रस्तुतिः ...{Loading}...
दैवा होतार इमम् अध्वरं नो
अग्नेर् जिह्वेम् अभि गृणीत ।
कृणुता नः स्विष्टिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दैवा होतार इमम् अध्वरं नो
अग्नेर् जिह्वेम् अभि गृणीत ।
कृणुता नः स्विष्टिम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ तिस्रो देवीर् बर्हिर्
विश्वास-प्रस्तुतिः ...{Loading}...
तिस्रो देवीर् बर्हिर् एदं सदन्त्व्
इडा सरस्वती मही ।
भारती गृणाना ॥
मूलम् ...{Loading}...
मूलम् (GR)
तिस्रो देवीर् बर्हिर् एदं सदन्त्व्
इडा सरस्वती मही ।
भारती गृणाना ॥
सर्वाष् टीकाः ...{Loading}...
०९ तन् नस् तुरीपम्
विश्वास-प्रस्तुतिः ...{Loading}...
तन् नस् तुरीपम् अद्भुतं पुरुक्षु ।
त्वष्टा सुवीर्यं रायस्पोषं
वि स्यर्त नाभिम् अस्मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
तन् नस् तुरीपम् अद्भुतं पुरुक्षु ।
त्वष्टा सुवीर्यं रायस्पोषं
वि स्यर्त नाभिम् अस्मे ॥
सर्वाष् टीकाः ...{Loading}...
१० वनस्पते अव सृजा
विश्वास-प्रस्तुतिः ...{Loading}...
वनस्पते अव सृजा
रराणस् त्मना देवेभ्यः ।
अग्निर् हव्यं शमिता सूदयाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
वनस्पते अव सृजा
रराणस् त्मना देवेभ्यः ।
अग्निर् हव्यं शमिता सूदयाति ॥
सर्वाष् टीकाः ...{Loading}...
११ अग्ने स्वाहा कृणु
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने स्वाहा कृणु
जातवेद इन्द्राय भागम् ।
विश्वे देवा हविर् इदं जुषन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने स्वाहा कृणु
जातवेद इन्द्राय भागम् ।
विश्वे देवा हविर् इदं जुषन्ताम् ॥