सर्वाष् टीकाः ...{Loading}...
०१ सूर्यो मा वर्चसोक्षतु
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यो मा वर्चसोक्षतु-
-उक्षताम् अश्विनोभा ।
आदित्य ऊर्ध्व उच्चरन्
स उ मा वर्चसोक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यो मा वर्चसोक्षतु-
-उक्षताम् अश्विनोभा ।
आदित्य ऊर्ध्व उच्चरन्
स उ मा वर्चसोक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ वर्चसा मां पितुर्
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चसा मां पितुर् अग्निर्
वर्चसा मा बृहस्पतिः ।
सुरायाः सिच्यमानायाः
कीलालवर्चसेन मा ।
तेन माम् अश्विनोभा
उक्षतां पुष्करस्रजा ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चसा मां पितुर् अग्निर्
वर्चसा मा बृहस्पतिः ।
सुरायाः सिच्यमानायाः
कीलालवर्चसेन मा ।
तेन माम् अश्विनोभा
उक्षतां पुष्करस्रजा ॥
सर्वाष् टीकाः ...{Loading}...
०३ वर्चस्वन् मे मुखम्
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चस्वन् मे मुखम् अस्तु
रोचमानं विषासहि ।
तन् मा हिरण्यवर्चसं
कृणोमि पश्यतां प्रियम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चस्वन् मे मुखम् अस्तु
रोचमानं विषासहि ।
तन् मा हिरण्यवर्चसं
कृणोमि पश्यतां प्रियम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ मधोर् अहं मधुतरो
विश्वास-प्रस्तुतिः ...{Loading}...
मधोर् अहं मधुतरो
मधुघान् मधुमत्तरः ।
माम् अनु प्र विशतु वर्च
ऋषभो वाशिताम् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधोर् अहं मधुतरो
मधुघान् मधुमत्तरः ।
माम् अनु प्र विशतु वर्च
ऋषभो वाशिताम् इव ॥
सर्वाष् टीकाः ...{Loading}...
०५ इदम् आञ्जनम् आनजे
विश्वास-प्रस्तुतिः ...{Loading}...
इदम् आञ्जनम् आनजे
वर्चस्यम् आ कनिक्रदम् ।
यथा कनिक्रदच् चराणि
वर्चसा च भगेन च ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदम् आञ्जनम् आनजे
वर्चस्यम् आ कनिक्रदम् ।
यथा कनिक्रदच् चराणि
वर्चसा च भगेन च ॥
सर्वाष् टीकाः ...{Loading}...
०६ वर्चसाग्निम् आ दधति
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चसाग्निम् आ दधति
वर्चसोद् एति सूर्यः ।
यावद् वर्चो गोहिरण्यस्य
तावन् मे वर्चो भूयात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चसाग्निम् आ दधति
वर्चसोद् एति सूर्यः ।
यावद् वर्चो गोहिरण्यस्य
तावन् मे वर्चो भूयात् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यावत् त्वं देव
विश्वास-प्रस्तुतिः ...{Loading}...
यावत् त्वं देव सूर्य
उद्यन्न् अभि विपश्यसि ।
तावन् मा वर्चसाभि वि पश्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावत् त्वं देव सूर्य
उद्यन्न् अभि विपश्यसि ।
तावन् मा वर्चसाभि वि पश्य ॥
सर्वाष् टीकाः ...{Loading}...
०८ पूर्णो भगस्याहं भूत्वा
विश्वास-प्रस्तुतिः ...{Loading}...
पूर्णो भगस्याहं भूत्वा-
-अरुक्षं वर्चसो रथम् ।
स मा वहतु सर्वदा-
-आयुष्मन्तं सुवर्चसम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूर्णो भगस्याहं भूत्वा-
-अरुक्षं वर्चसो रथम् ।
स मा वहतु सर्वदा-
-आयुष्मन्तं सुवर्चसम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ भगेनाहं परिहितो वर्चसा
विश्वास-प्रस्तुतिः ...{Loading}...
भगेनाहं परिहितो
वर्चसा द्रविणेन च ।
यथा चराणि सर्वदा
रोचमानं विभावसु ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगेनाहं परिहितो
वर्चसा द्रविणेन च ।
यथा चराणि सर्वदा
रोचमानं विभावसु ॥
सर्वाष् टीकाः ...{Loading}...
१० एवा मा भग
विश्वास-प्रस्तुतिः ...{Loading}...
एवा मा भग आगमद्
एवा मा वर्च आगमत् ।
एवा मा तेज आगमद्
एवा मा यश आगमत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एवा मा भग आगमद्
एवा मा वर्च आगमत् ।
एवा मा तेज आगमद्
एवा मा यश आगमत् ॥
सर्वाष् टीकाः ...{Loading}...
११ हिरण्ययेन चक्रेण भगस्यापिहितो
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्ययेन चक्रेण
भगस्यापिहितो गृहः ।
तं व्य् उब्जामि ब्रह्मणा
तस्य मे दत्तम् अश्विना
दत्तं मे पुष्करस्रजा ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्ययेन चक्रेण
भगस्यापिहितो गृहः ।
तं व्य् उब्जामि ब्रह्मणा
तस्य मे दत्तम् अश्विना
दत्तं मे पुष्करस्रजा ॥