सर्वाष् टीकाः ...{Loading}...
०१ संयुज्यन्तः प्रकृषन्तो यद्
विश्वास-प्रस्तुतिः ...{Loading}...
संयुज्यन्तः प्रकृषन्तो
यद् वो देवा उपोचिरे ।
ताम् एभ्यः सत्याम् आशिषम्
इन्द्र खल्वां सम् अर्धय ॥
मूलम् ...{Loading}...
मूलम् (GR)
संयुज्यन्तः प्रकृषन्तो
यद् वो देवा उपोचिरे ।
ताम् एभ्यः सत्याम् आशिषम्
इन्द्र खल्वां सम् अर्धय ॥
सर्वाष् टीकाः ...{Loading}...
०२ अनड्वाहः सत्यावानः सीरम्
विश्वास-प्रस्तुतिः ...{Loading}...
अनड्वाहः सत्यावानः
सीरं कृणोतु मे वचः ।
यत्राहैतद् धिताय ते
तत् पर्जन्यो ऽभि वो वृषत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनड्वाहः सत्यावानः
सीरं कृणोतु मे वचः ।
यत्राहैतद् धिताय ते
तत् पर्जन्यो ऽभि वो वृषत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ दिव्या आपो वः
विश्वास-प्रस्तुतिः ...{Loading}...
दिव्या आपो वः शक्वरीर्
अनु वि यन्तु गह्वरे ।
ऊर्जस्वतीर् घृतवतीः पयस्वतीर्
दृशे भवत मा गुहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिव्या आपो वः शक्वरीर्
अनु वि यन्तु गह्वरे ।
ऊर्जस्वतीर् घृतवतीः पयस्वतीर्
दृशे भवत मा गुहा ॥
सर्वाष् टीकाः ...{Loading}...
०४ उद् एहि वाजिनीवती
विश्वास-प्रस्तुतिः ...{Loading}...
उद् एहि वाजिनीवती
पूर्णपात्रा त्विषीमती ।
दुहाना पूषरक्षिता
कामम् एषां सम् आ पृण ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् एहि वाजिनीवती
पूर्णपात्रा त्विषीमती ।
दुहाना पूषरक्षिता
कामम् एषां सम् आ पृण ॥
सर्वाष् टीकाः ...{Loading}...
०५ इयं सीता फलवती
विश्वास-प्रस्तुतिः ...{Loading}...
इयं सीता फलवती
शतवल्शा वि रोहतु ।
इयं सहस्रभोगा
अस्या इन्द्र उपावतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं सीता फलवती
शतवल्शा वि रोहतु ।
इयं सहस्रभोगा
अस्या इन्द्र उपावतु ॥
सर्वाष् टीकाः ...{Loading}...
०६ अश्विना फालं कल्पयताम्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्विना फालं कल्पयताम्
उपावतु बृहस्पतिः ।
यथासद् बहुधान्यम्
अयक्ष्मं बहुपूरुषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्विना फालं कल्पयताम्
उपावतु बृहस्पतिः ।
यथासद् बहुधान्यम्
अयक्ष्मं बहुपूरुषम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यद् वो देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वो देवा उपोचिर
इह भूयः स्याद् इति ।
इह ताम् उत्पृणां वयं
देवीम् उप ह्वयामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वो देवा उपोचिर
इह भूयः स्याद् इति ।
इह ताम् उत्पृणां वयं
देवीम् उप ह्वयामहे ॥
सर्वाष् टीकाः ...{Loading}...
०८ इदं म उत्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं म उत् पृणाद् इति
स्फातिं म उत् पृणाद् इति ।
राशिं मे वर्धयाद् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं म उत् पृणाद् इति
स्फातिं म उत् पृणाद् इति ।
राशिं मे वर्धयाद् इति ॥
सर्वाष् टीकाः ...{Loading}...
०९ स्फातिकारो बहुकारः स्फिरस्फोष्ठायम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्फातिकारो बहुकारः
स्फिरस्फोष्ठायम् अक्षितः ।
खलो ज्येष्ठो विभुः प्रभुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्फातिकारो बहुकारः
स्फिरस्फोष्ठायम् अक्षितः ।
खलो ज्येष्ठो विभुः प्रभुः ॥
सर्वाष् टीकाः ...{Loading}...
१० तस्मिन् धान्यं न्य्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मिन् धान्यं न्य् उप्यते
यवो व्रीहिर् अथो तिलः ।
तस्य गृह्णीत यत् कृतं
परिक्षाय चतुःशतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्मिन् धान्यं न्य् उप्यते
यवो व्रीहिर् अथो तिलः ।
तस्य गृह्णीत यत् कृतं
परिक्षाय चतुःशतम् ॥
सर्वाष् टीकाः ...{Loading}...
११ शर्कारिवन् मयारवच् चक्रीवत्
विश्वास-प्रस्तुतिः ...{Loading}...
शर्कारिवन् मयारवच् (Bhatt. mayārava)
चक्रीवत् किं च यद् वृषे ।
तद् वै स्फातिर् उपायती
सर्वम् एवाति रिच्यते ॥ (Bhatt. rucyate)
मूलम् ...{Loading}...
मूलम् (GR)
शर्कारिवन् मयारवच् (Bhatt. mayārava)
चक्रीवत् किं च यद् वृषे ।
तद् वै स्फातिर् उपायती
सर्वम् एवाति रिच्यते ॥ (Bhatt. rucyate)
सर्वाष् टीकाः ...{Loading}...
१२ महाञ्जने परा जहि
विश्वास-प्रस्तुतिः ...{Loading}...
महाञ्जने परा जहि
सहस्रापोषम् अर्दय ।
बह्वी न ओषधे भव
समुद्रस्येव संस्रवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
महाञ्जने परा जहि
सहस्रापोषम् अर्दय ।
बह्वी न ओषधे भव
समुद्रस्येव संस्रवः ॥