सर्वाष् टीकाः ...{Loading}...
०१ मित्रः पृथिव्योद् अक्रामत्
विश्वास-प्रस्तुतिः ...{Loading}...
मित्रः पृथिव्योद् अक्रामत्
तां पुरं प्र णयामि वः ।
ताम् आ विशत तां प्र विशत
सा वः शर्म च वर्म च यच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
मित्रः पृथिव्योद् अक्रामत्
तां पुरं प्र णयामि वः ।
ताम् आ विशत तां प्र विशत
सा वः शर्म च वर्म च यच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ वायुर् अन्तरिक्षेणोद्
विश्वास-प्रस्तुतिः ...{Loading}...
वायुर् अन्तरिक्षेणोद् (…) ॥ (see 1abcd)
मूलम् ...{Loading}...
मूलम् (GR)
वायुर् अन्तरिक्षेणोद् (…) ॥ (see 1abcd)
सर्वाष् टीकाः ...{Loading}...
०३ सूर्यो दिवोद्
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यो दिवोद् (…) ॥ (see 1abcd)
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यो दिवोद् (…) ॥ (see 1abcd)
सर्वाष् टीकाः ...{Loading}...
०४ चन्द्रमा नक्षत्रैर् उद्
विश्वास-प्रस्तुतिः ...{Loading}...
चन्द्रमा नक्षत्रैर् उद् (…) ॥ (see 1abcd)
मूलम् ...{Loading}...
मूलम् (GR)
चन्द्रमा नक्षत्रैर् उद् (…) ॥ (see 1abcd)
सर्वाष् टीकाः ...{Loading}...
०५ सोम ओषधीभिर् उद्
विश्वास-प्रस्तुतिः ...{Loading}...
सोम ओषधीभिर् उद् (…) ॥ (see 1abcd)
मूलम् ...{Loading}...
मूलम् (GR)
सोम ओषधीभिर् उद् (…) ॥ (see 1abcd)
सर्वाष् टीकाः ...{Loading}...
०६ यज्ञो दक्षिणाभिर् उद्
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञो दक्षिणाभिर् उद् (…) ॥ (see 1abcd)
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञो दक्षिणाभिर् उद् (…) ॥ (see 1abcd)
सर्वाष् टीकाः ...{Loading}...
०७ समुद्रो नदीभिर् उद्
विश्वास-प्रस्तुतिः ...{Loading}...
समुद्रो नदीभिर् उद् (…) ॥ (see 1abcd)
मूलम् ...{Loading}...
मूलम् (GR)
समुद्रो नदीभिर् उद् (…) ॥ (see 1abcd)
सर्वाष् टीकाः ...{Loading}...
०८ ब्रह्म ब्रह्मचारिभिर् उद्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म ब्रह्मचारिभिर् उद् ((…) ॥ (see 1abcd)
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म ब्रह्मचारिभिर् उद् ((…) ॥ (see 1abcd)
सर्वाष् टीकाः ...{Loading}...
०९ इन्द्रो वीर्येणोद् अक्रामत्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो वीर्येणोद् अक्रामत्
तां (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो वीर्येणोद् अक्रामत्
तां (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
१० देवा अमृतेनोद् अक्रामन्
विश्वास-प्रस्तुतिः ...{Loading}...
देवा अमृतेनोद् अक्रामन्
तां (…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
देवा अमृतेनोद् अक्रामन्
तां (…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
११ प्रजापतिः प्रजाभिर् उद्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतिः प्रजाभिर् उद् अक्रामत्
तां पुरं प्र णयामि वः ।
ताम् आ विशत तां प्र विशत
सा वः शर्म च वर्म च यच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतिः प्रजाभिर् उद् अक्रामत्
तां पुरं प्र णयामि वः ।
ताम् आ विशत तां प्र विशत
सा वः शर्म च वर्म च यच्छतु ॥