०१७

सर्वाष् टीकाः ...{Loading}...

०१ मित्रः पृथिव्योद् अक्रामत्

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रः पृथिव्योद् अक्रामत्
तां पुरं प्र णयामि वः ।
ताम् आ विशत तां प्र विशत
सा वः शर्म च वर्म च यच्छतु ॥

०२ वायुर् अन्तरिक्षेणोद्

विश्वास-प्रस्तुतिः ...{Loading}...

वायुर् अन्तरिक्षेणोद् (…) ॥ (see 1abcd)

०३ सूर्यो दिवोद्

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यो दिवोद् (…) ॥ (see 1abcd)

०४ चन्द्रमा नक्षत्रैर् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

चन्द्रमा नक्षत्रैर् उद् (…) ॥ (see 1abcd)

०५ सोम ओषधीभिर् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

सोम ओषधीभिर् उद् (…) ॥ (see 1abcd)

०६ यज्ञो दक्षिणाभिर् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञो दक्षिणाभिर् उद् (…) ॥ (see 1abcd)

०७ समुद्रो नदीभिर् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रो नदीभिर् उद् (…) ॥ (see 1abcd)

०८ ब्रह्म ब्रह्मचारिभिर् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म ब्रह्मचारिभिर् उद् ((…) ॥ (see 1abcd)

०९ इन्द्रो वीर्येणोद् अक्रामत्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो वीर्येणोद् अक्रामत्
तां (…) ॥ (see 1bcd)

१० देवा अमृतेनोद् अक्रामन्

विश्वास-प्रस्तुतिः ...{Loading}...

देवा अमृतेनोद् अक्रामन्
तां (…) ॥ (see 1bcd)

११ प्रजापतिः प्रजाभिर् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिः प्रजाभिर् उद् अक्रामत्
तां पुरं प्र णयामि वः ।
ताम् आ विशत तां प्र विशत
सा वः शर्म च वर्म च यच्छतु ॥