०११

सर्वाष् टीकाः ...{Loading}...

०१ चतस्रस् ते खल

विश्वास-प्रस्तुतिः ...{Loading}...

चतस्रस् ते खल स्रक्तीर्
अथो मध्यम् अहं खल ।
धाराश् चतस्र स्तोष्यामि
वेदिं मनुष्यवर्धनीम् ॥

०२ ऊर्जस्वन्तम् आ रभध्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जस्वन्तम् आ रभध्वं
स्फातिमन्तं पुनीतन ।
इन्द्रो बीजस्याभ्यावोढा
भग ऐतु पुरोगवः ॥

०३ भगस्य ह्य् अनड्वाहौ

विश्वास-प्रस्तुतिः ...{Loading}...

भगस्य ह्य् अनड्वाहौ
युञ्जाथां राशिवाहनौ ।
अधा पृथिव्याः कीलालम्
इहा वहतम् अश्विना ॥

०४ अभिवृतः परिहितो धान्येन

विश्वास-प्रस्तुतिः ...{Loading}...

अभिवृतः परिहितो
धान्येन विभुः प्रभुः ।
भर्ता मनुष्याणां जज्ञे
देवानाम् आज्यं खलः ॥

०५ स्रुच आसन् पवनीः

विश्वास-प्रस्तुतिः ...{Loading}...

स्रुच आसन् पवनीः
सृणीकाः परिधिष्कृतः ।
कीनाशा आसन् होतारो
बीजदा आसीद् धविष्पतिः ॥

०६ इहेन्द्र मुष्टी वि

विश्वास-प्रस्तुतिः ...{Loading}...

इहेन्द्र मुष्टी वि सृजस्व
पूर्णाव् इह सौमनसः सम् ऋध्यताम् ।
हुतादो ये च गन्धर्वास्
त इह स्फातिं सम् आ वहान् ॥

०७ अतिपश्यो निचायक इडुकः

विश्वास-प्रस्तुतिः ...{Loading}...

अतिपश्यो निचायक
इडुकः पक्वम् आ भर ।
ईशाना गन्धर्वा भुवनस्य
सर्व आ वहन्तु खले
स्पातिम् इह सूनृतां च ॥

०८ आ पश्चाद् आ

विश्वास-प्रस्तुतिः ...{Loading}...

आ पश्चाद् आ पुरस्ताद्
ओत्तराद् अधराद् उत ।
इन्द्रेह वसोर् ईशानः
खले स्फातिं सम् आ वह ॥

०९ स्फातिम् इन्द्रः खले

विश्वास-प्रस्तुतिः ...{Loading}...

स्फातिम् इन्द्रः खले बह्वीम्
इहोत् प्राण उत् पृणत् ।
स्फातिं मे विश्वे देवाः
स्फातिं सोमो अथो भगः ॥

१० स्फातिर् मे अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

स्फातिर् मे अस्तु हस्तयोः
स्फातिर् यत्र परारभे ।
शतहस्तेदम् उत् पृण
समुद्रस्येव मध्यतः ॥

११ इह मे भूय

विश्वास-प्रस्तुतिः ...{Loading}...

इह मे भूय आ भर
यथाहं कामये तथा ।
यथेदम् उद् इव स्फायातै
त्रय इव हस्तिनः सह ॥