सर्वाष् टीकाः ...{Loading}...
०१ ब्रह्मज्येष्ठा सम्भृता वीर्याणि
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मज्येष्ठा संभृता वीर्याणि
ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान ।
भूतानां ब्रह्म प्रथमोत जज्ञे
तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मज्येष्ठा संभृता वीर्याणि
ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान ।
भूतानां ब्रह्म प्रथमोत जज्ञे
तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ब्रह्मेमे द्यावापृथिवी ब्रह्मेमे
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मेमे द्यावापृथिवी
ब्रह्मेमे सप्त सिन्धवः ।
ब्रह्मेमे सर्व आदित्या
ब्रह्म देवा उपासते ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मेमे द्यावापृथिवी
ब्रह्मेमे सप्त सिन्धवः ।
ब्रह्मेमे सर्व आदित्या
ब्रह्म देवा उपासते ॥
सर्वाष् टीकाः ...{Loading}...
०३ ब्रह्म ब्राह्मणो वदति
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म ब्राह्मणो वदति
ब्रह्म रात्री नि विशते ।
सावित्रं ब्रह्मणो जातं
ब्रह्मणाग्निर् वि रोचते ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म ब्राह्मणो वदति
ब्रह्म रात्री नि विशते ।
सावित्रं ब्रह्मणो जातं
ब्रह्मणाग्निर् वि रोचते ॥
सर्वाष् टीकाः ...{Loading}...
०४ ब्रह्मौषधयो नि तिष्ठन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मौषधयो नि तिष्ठन्ति
ब्रह्म वर्षन्ति वृष्टयः ।
ब्रह्मेदं सर्वम् आत्मन्वद्
यावत् सूर्यो विपश्यति ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मौषधयो नि तिष्ठन्ति
ब्रह्म वर्षन्ति वृष्टयः ।
ब्रह्मेदं सर्वम् आत्मन्वद्
यावत् सूर्यो विपश्यति ॥
सर्वाष् टीकाः ...{Loading}...
०५ ब्रह्म होता ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म होता ब्रह्म यज्ञो
ब्रह्मणा स्वरवो मिताः ।
अध्वर्युर् ब्रह्मणो जातो
ब्रह्मणोत् तिरते हविः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म होता ब्रह्म यज्ञो
ब्रह्मणा स्वरवो मिताः ।
अध्वर्युर् ब्रह्मणो जातो
ब्रह्मणोत् तिरते हविः ॥
सर्वाष् टीकाः ...{Loading}...
०६ ब्रह्म स्रुचो घृतवतीर्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म स्रुचो घृतवतीर्
ब्रह्मणा वेदिर् उद्यता ।
ब्रह्म यज्ञस्य तन्तव
ऋत्विजो ये हविष्कृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म स्रुचो घृतवतीर्
ब्रह्मणा वेदिर् उद्यता ।
ब्रह्म यज्ञस्य तन्तव
ऋत्विजो ये हविष्कृतः ॥
सर्वाष् टीकाः ...{Loading}...
०७ ब्रह्म ऋषभो भद्ररेता
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म ऋषभो भद्ररेता
ब्रह्म गावो हविष्कृतः ।
ब्रह्म रथस्य देवस्य
यज् जयाति स्वरङ्कृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म ऋषभो भद्ररेता
ब्रह्म गावो हविष्कृतः ।
ब्रह्म रथस्य देवस्य
यज् जयाति स्वरङ्कृतः ॥
सर्वाष् टीकाः ...{Loading}...
०८ ब्रह्मणा शीरं वहति
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मणा शीरं वहति
ब्रह्मणा युज्यते रथः ।
ब्रह्मणा पुरुषो द्विपान्
न व्यथते चरन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मणा शीरं वहति
ब्रह्मणा युज्यते रथः ।
ब्रह्मणा पुरुषो द्विपान्
न व्यथते चरन् ॥
सर्वाष् टीकाः ...{Loading}...
०९ ब्रह्मणो जाता ऋषयो
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मणो जाता ऋषयो
ब्रह्मणो राजन्या उत ।
ब्रह्मेदं ब्रह्मणो जातं
ब्रह्मणो +ऽविष्या अन्नम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मणो जाता ऋषयो
ब्रह्मणो राजन्या उत ।
ब्रह्मेदं ब्रह्मणो जातं
ब्रह्मणो +ऽविष्या अन्नम् ॥
सर्वाष् टीकाः ...{Loading}...
१० ब्रह्म शूद्रा राजन्यानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म शूद्रा राजन्यानां
ब्रह्मैषाम् उत विक्षदः ।
ब्रह्मैषां भद्रं सादनं
ब्रह्मणैषां सभासदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म शूद्रा राजन्यानां
ब्रह्मैषाम् उत विक्षदः ।
ब्रह्मैषां भद्रं सादनं
ब्रह्मणैषां सभासदः ॥
सर्वाष् टीकाः ...{Loading}...
११ ब्रह्म दाशा ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म दाशा ब्रह्म दासा
ब्रह्मेमे कितवा उत ।
स्त्रीपुंसौ ब्रह्मणो जातौ
स्त्रियो ब्रह्म उत वावन ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्म दाशा ब्रह्म दासा
ब्रह्मेमे कितवा उत ।
स्त्रीपुंसौ ब्रह्मणो जातौ
स्त्रियो ब्रह्म उत वावन ॥
सर्वाष् टीकाः ...{Loading}...
१२ ब्रह्मोद्वतो निवतो ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मोद्वतो निवतो ब्रह्म संवतो
वानस्पत्याः पर्वता ब्रह्म वीरुधः ।
ब्रह्मेदं सर्वम् अन्व् आ ततान-
-अन्तरा द्यावापृथिवी उभे ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मोद्वतो निवतो ब्रह्म संवतो
वानस्पत्याः पर्वता ब्रह्म वीरुधः ।
ब्रह्मेदं सर्वम् अन्व् आ ततान-
-अन्तरा द्यावापृथिवी उभे ॥
सर्वाष् टीकाः ...{Loading}...
१३ ब्रह्मैवाभूद् उत्तरं जातवेदो
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मैवाभूद् उत्तरं जातवेदो
रद्वज्रो यातुधानं महालम् ।
भवाशर्वौ तपुषीं हेतिम् अस्मै
मयेषितौ वि सृजतां वधाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मैवाभूद् उत्तरं जातवेदो
रद्वज्रो यातुधानं महालम् ।
भवाशर्वौ तपुषीं हेतिम् अस्मै
मयेषितौ वि सृजतां वधाय ॥