सर्वाष् टीकाः ...{Loading}...
०१ शतम् अर्वाक् प्र
विश्वास-प्रस्तुतिः ...{Loading}...
शतम् अर्वाक् प्र स्यन्दन्ते
प्र स्यन्दन्ते शतं परः ।
शतं वृत्रस्य काण्डानि
तेभ्य आपो वि धावथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतम् अर्वाक् प्र स्यन्दन्ते
प्र स्यन्दन्ते शतं परः ।
शतं वृत्रस्य काण्डानि
तेभ्य आपो वि धावथ ॥
सर्वाष् टीकाः ...{Loading}...
०२ अन्तरिक्षे पतयिष्णवो नभसस्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरिक्षे पतयिष्णवो
नभसस् परि जज्ञिरे ।
आपो हिरण्यवर्णास्
तास् ते भवन्तु शं हृदे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरिक्षे पतयिष्णवो
नभसस् परि जज्ञिरे ।
आपो हिरण्यवर्णास्
तास् ते भवन्तु शं हृदे ॥
सर्वाष् टीकाः ...{Loading}...
०३ शं ते सन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
शं ते सन्तु हृदयाय
शं ते हृदय्याभ्यः । (Bhatt. hṛdayābhyaḥ)
शं ते यकक्लोमभ्यः
शम् उ ते अन्तष्टेभ्यः ॥ (Bhatt. te yantaṣṭebhyaḥ)
मूलम् ...{Loading}...
मूलम् (GR)
शं ते सन्तु हृदयाय
शं ते हृदय्याभ्यः । (Bhatt. hṛdayābhyaḥ)
शं ते यकक्लोमभ्यः
शम् उ ते अन्तष्टेभ्यः ॥ (Bhatt. te yantaṣṭebhyaḥ)
सर्वाष् टीकाः ...{Loading}...
०४ यद् अङ्गैर् अपसिस्मिषे
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अङ्गैर् अपसिस्मिषे
यच् छीर्ष्णा यच् च पृष्टिभिः ।
आपस् तत् सर्वं निष् करन्
तष्टा रिष्टम् इवानसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अङ्गैर् अपसिस्मिषे
यच् छीर्ष्णा यच् च पृष्टिभिः ।
आपस् तत् सर्वं निष् करन्
तष्टा रिष्टम् इवानसः ॥
सर्वाष् टीकाः ...{Loading}...
०५ सं हृदयेन हृदयम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं हृदयेन हृदयम्
ओपशेन सम् ओपशः ।
अद्भिर् मुञ्चापस्मितं
पार्ष्णिद्योतः सम् एतु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं हृदयेन हृदयम्
ओपशेन सम् ओपशः ।
अद्भिर् मुञ्चापस्मितं
पार्ष्णिद्योतः सम् एतु मे ॥
सर्वाष् टीकाः ...{Loading}...
०६ आचरन्तीः पर्वतेभ्यो देवीर्
विश्वास-प्रस्तुतिः ...{Loading}...
आचरन्तीः पर्वतेभ्यो
देवीर् देवेभ्यस् परि ।
आपो यम् अद्य प्रापन्
न स रिष्याति पूरुषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आचरन्तीः पर्वतेभ्यो
देवीर् देवेभ्यस् परि ।
आपो यम् अद्य प्रापन्
न स रिष्याति पूरुषः ॥
सर्वाष् टीकाः ...{Loading}...
०७ शं त आपो
विश्वास-प्रस्तुतिः ...{Loading}...
शं त आपो हैमवतीः
शम् उ ते सन्तूत्स्याः ।
शं ते सनिष्यदा आपः
शम् उ ते सन्तु वर्ष्याः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं त आपो हैमवतीः
शम् उ ते सन्तूत्स्याः ।
शं ते सनिष्यदा आपः
शम् उ ते सन्तु वर्ष्याः ॥
सर्वाष् टीकाः ...{Loading}...
०८ शं त आपो
विश्वास-प्रस्तुतिः ...{Loading}...
शं त आपो धन्वन्याः
शम् उ ते सन्त्व् अनूप्याः ।
शं ते खनित्रिमा आपः
शं याः कुम्भेभिर् आभृताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं त आपो धन्वन्याः
शम् उ ते सन्त्व् अनूप्याः ।
शं ते खनित्रिमा आपः
शं याः कुम्भेभिर् आभृताः ॥
सर्वाष् टीकाः ...{Loading}...
०९ अनभ्रयः खनमाना विप्रा
विश्वास-प्रस्तुतिः ...{Loading}...
अनभ्रयः खनमाना
विप्रा गम्भीरे ऽपसः ।
भिषग्भ्यो भिषक्तरा
आपो अच्छा वदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनभ्रयः खनमाना
विप्रा गम्भीरे ऽपसः ।
भिषग्भ्यो भिषक्तरा
आपो अच्छा वदामसि ॥
सर्वाष् टीकाः ...{Loading}...
१० अपाम् अह दिव्यानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपाम् अह दिव्यानाम्
अपां स्रोतस्यानाम् ।
अपाम् अह प्रणेजने
ऽश्वा भवथ वाजिनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपाम् अह दिव्यानाम्
अपां स्रोतस्यानाम् ।
अपाम् अह प्रणेजने
ऽश्वा भवथ वाजिनः ॥
सर्वाष् टीकाः ...{Loading}...
११ ता आपः शिवा
विश्वास-प्रस्तुतिः ...{Loading}...
ता आपः शिवा आपो
ऽयक्ष्मंकरणीर् अपः ।
यथैव तृष्यते मयस्
तास् त आद्युत्तभेषजी ॥
मूलम् ...{Loading}...
मूलम् (GR)
ता आपः शिवा आपो
ऽयक्ष्मंकरणीर् अपः ।
यथैव तृष्यते मयस्
तास् त आद्युत्तभेषजी ॥