००८

सर्वाष् टीकाः ...{Loading}...

०१ शतम् अर्वाक् प्र

विश्वास-प्रस्तुतिः ...{Loading}...

शतम् अर्वाक् प्र स्यन्दन्ते
प्र स्यन्दन्ते शतं परः ।
शतं वृत्रस्य काण्डानि
तेभ्य आपो वि धावथ ॥

०२ अन्तरिक्षे पतयिष्णवो नभसस्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षे पतयिष्णवो
नभसस् परि जज्ञिरे ।
आपो हिरण्यवर्णास्
तास् ते भवन्तु शं हृदे ॥

०३ शं ते सन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

शं ते सन्तु हृदयाय
शं ते हृदय्याभ्यः । (Bhatt. hṛdayābhyaḥ)
शं ते यकक्लोमभ्यः
शम् उ ते अन्तष्टेभ्यः ॥ (Bhatt. te yantaṣṭebhyaḥ)

०४ यद् अङ्गैर् अपसिस्मिषे

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अङ्गैर् अपसिस्मिषे
यच् छीर्ष्णा यच् च पृष्टिभिः ।
आपस् तत् सर्वं निष् करन्
तष्टा रिष्टम् इवानसः ॥

०५ सं हृदयेन हृदयम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं हृदयेन हृदयम्
ओपशेन सम् ओपशः ।
अद्भिर् मुञ्चापस्मितं
पार्ष्णिद्योतः सम् एतु मे ॥

०६ आचरन्तीः पर्वतेभ्यो देवीर्

विश्वास-प्रस्तुतिः ...{Loading}...

आचरन्तीः पर्वतेभ्यो
देवीर् देवेभ्यस् परि ।
आपो यम् अद्य प्रापन्
न स रिष्याति पूरुषः ॥

०७ शं त आपो

विश्वास-प्रस्तुतिः ...{Loading}...

शं त आपो हैमवतीः
शम् उ ते सन्तूत्स्याः ।
शं ते सनिष्यदा आपः
शम् उ ते सन्तु वर्ष्याः ॥

०८ शं त आपो

विश्वास-प्रस्तुतिः ...{Loading}...

शं त आपो धन्वन्याः
शम् उ ते सन्त्व् अनूप्याः ।
शं ते खनित्रिमा आपः
शं याः कुम्भेभिर् आभृताः ॥

०९ अनभ्रयः खनमाना विप्रा

विश्वास-प्रस्तुतिः ...{Loading}...

अनभ्रयः खनमाना
विप्रा गम्भीरे ऽपसः ।
भिषग्भ्यो भिषक्तरा
आपो अच्छा वदामसि ॥

१० अपाम् अह दिव्यानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपाम् अह दिव्यानाम्
अपां स्रोतस्यानाम् ।
अपाम् अह प्रणेजने
ऽश्वा भवथ वाजिनः ॥

११ ता आपः शिवा

विश्वास-प्रस्तुतिः ...{Loading}...

ता आपः शिवा आपो
ऽयक्ष्मंकरणीर् अपः ।
यथैव तृष्यते मयस्
तास् त आद्युत्तभेषजी ॥