००५

सर्वाष् टीकाः ...{Loading}...

०१ एका च मे

विश्वास-प्रस्तुतिः ...{Loading}...

एका च मे दश च-
-अपवक्तार ओषधे ।
ऋतजात ऋतावरि
मधु त्वा मधुला करत् ॥

०२ द्वे च मे

विश्वास-प्रस्तुतिः ...{Loading}...

द्वे च मे विंशतिश् च
(…) ॥ (see 1bcd)

०३ तिस्रश् च मे

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रश् च मे त्रिंशच् च
(…) ॥ (see 1bcd)

०४ चतस्रश् च मे

विश्वास-प्रस्तुतिः ...{Loading}...

चतस्रश् च मे चत्वारिंशच् च
(…) ॥ (see 1bcd)

०५ पञ्च च मे

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्च च मे पञ्चाशच् च
(…) ॥ (see 1bcd)

०६ षट् च मे

विश्वास-प्रस्तुतिः ...{Loading}...

षट् च मे षष्टिश् च
(…) ॥ (see 1bcd)

०७ सप्त च मे

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त च मे सप्ततिश् च
(…) ॥ (see 1bcd)

०८ अष्ट च मे

विश्वास-प्रस्तुतिः ...{Loading}...

अष्ट च मे ऽशीतिश् च
(…) ॥ (see 1bcd)

०९ नव च मे

विश्वास-प्रस्तुतिः ...{Loading}...

नव च मे नवतिश् च
(…) ॥ (see 1bcd)

१० दश च मे

विश्वास-प्रस्तुतिः ...{Loading}...

दश च मे शतं च
(…) ॥ (see 1bcd)

११ शतं च मे

विश्वास-प्रस्तुतिः ...{Loading}...

शतं च मे सहस्रं च-
-अपवक्तार ओषधे ।
ऋतजात ऋतावरि
मधु त्वा मधुला करत् ॥