सर्वाष् टीकाः ...{Loading}...
०१ एका च मे
विश्वास-प्रस्तुतिः ...{Loading}...
एका च मे दश च-
-अपवक्तार ओषधे ।
ऋतजात ऋतावरि
मधु त्वा मधुला करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एका च मे दश च-
-अपवक्तार ओषधे ।
ऋतजात ऋतावरि
मधु त्वा मधुला करत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ द्वे च मे
विश्वास-प्रस्तुतिः ...{Loading}...
द्वे च मे विंशतिश् च
(…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
द्वे च मे विंशतिश् च
(…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०३ तिस्रश् च मे
विश्वास-प्रस्तुतिः ...{Loading}...
तिस्रश् च मे त्रिंशच् च
(…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
तिस्रश् च मे त्रिंशच् च
(…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०४ चतस्रश् च मे
विश्वास-प्रस्तुतिः ...{Loading}...
चतस्रश् च मे चत्वारिंशच् च
(…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
चतस्रश् च मे चत्वारिंशच् च
(…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०५ पञ्च च मे
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्च च मे पञ्चाशच् च
(…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
पञ्च च मे पञ्चाशच् च
(…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०६ षट् च मे
विश्वास-प्रस्तुतिः ...{Loading}...
षट् च मे षष्टिश् च
(…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
षट् च मे षष्टिश् च
(…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०७ सप्त च मे
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त च मे सप्ततिश् च
(…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
सप्त च मे सप्ततिश् च
(…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०८ अष्ट च मे
विश्वास-प्रस्तुतिः ...{Loading}...
अष्ट च मे ऽशीतिश् च
(…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
अष्ट च मे ऽशीतिश् च
(…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
०९ नव च मे
विश्वास-प्रस्तुतिः ...{Loading}...
नव च मे नवतिश् च
(…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
नव च मे नवतिश् च
(…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
१० दश च मे
विश्वास-प्रस्तुतिः ...{Loading}...
दश च मे शतं च
(…) ॥ (see 1bcd)
मूलम् ...{Loading}...
मूलम् (GR)
दश च मे शतं च
(…) ॥ (see 1bcd)
सर्वाष् टीकाः ...{Loading}...
११ शतं च मे
विश्वास-प्रस्तुतिः ...{Loading}...
शतं च मे सहस्रं च-
-अपवक्तार ओषधे ।
ऋतजात ऋतावरि
मधु त्वा मधुला करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं च मे सहस्रं च-
-अपवक्तार ओषधे ।
ऋतजात ऋतावरि
मधु त्वा मधुला करत् ॥