सर्वाष् टीकाः ...{Loading}...
०१ वृषा मे रवो
विश्वास-प्रस्तुतिः ...{Loading}...
वृषा मे रवो नभसा न तन्यतुर्
उग्रेण तं वचसा बाध इद् उ ते ।
अहं तम् अस्य ग्रभिर् अग्रभं रसं
ज्योतिषेव तमस उद् एति सूर्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषा मे रवो नभसा न तन्यतुर्
उग्रेण तं वचसा बाध इद् उ ते ।
अहं तम् अस्य ग्रभिर् अग्रभं रसं
ज्योतिषेव तमस उद् एति सूर्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् ते ऽपोदकम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते ऽपोदकं विषं
तत् त आत् ताभिर् अग्रभम् ।
गृह्णामि मध्यम् उत्तमम्
उतावमं भियसा नेशद् आद् उ ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते ऽपोदकं विषं
तत् त आत् ताभिर् अग्रभम् ।
गृह्णामि मध्यम् उत्तमम्
उतावमं भियसा नेशद् आद् उ ते ॥
सर्वाष् टीकाः ...{Loading}...
०३ बलेन ते बलम्
विश्वास-प्रस्तुतिः ...{Loading}...
बलेन ते बलं हन्मि
तन्वा हन्मि ते तनुम् ।
विषेण हन्मि ते विषम्
अहे मृषीष्ठा मा जीवीः (see Kim 2014, 17; Bhatt. muriṣṭā, jīvīt)
प्रत्यग् अभ्य् एतु त्वा विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बलेन ते बलं हन्मि
तन्वा हन्मि ते तनुम् ।
विषेण हन्मि ते विषम्
अहे मृषीष्ठा मा जीवीः (see Kim 2014, 17; Bhatt. muriṣṭā, jīvīt)
प्रत्यग् अभ्य् एतु त्वा विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ असितस्य तैमातस्य बभ्रोर्
विश्वास-प्रस्तुतिः ...{Loading}...
असितस्य तैमातस्य
बभ्रोर् अपोदकस्य च ।
सात्रासाहस्य मन्योर् ज्याम्
उग्रस्येव धन्वनो
वि मुञ्चामि रथाꣳ इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
असितस्य तैमातस्य
बभ्रोर् अपोदकस्य च ।
सात्रासाहस्य मन्योर् ज्याम्
उग्रस्येव धन्वनो
वि मुञ्चामि रथाꣳ इव ॥
सर्वाष् टीकाः ...{Loading}...
०५ कैलात पृश्न उपतृण्य
विश्वास-प्रस्तुतिः ...{Loading}...
कैलात पृश्न उपतृण्य बभ्रव्
आ मे शृणुतासिता अलीकाः ।
मा नः सख्युः कामम् अपि ष्ठाद्
आश्रावयाद्धो वीर्षे रमध्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कैलात पृश्न उपतृण्य बभ्रव्
आ मे शृणुतासिता अलीकाः ।
मा नः सख्युः कामम् अपि ष्ठाद्
आश्रावयाद्धो वीर्षे रमध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ आलिकि च विलि
विश्वास-प्रस्तुतिः ...{Loading}...
आलिकि च विलि पिता
यस् ते माता च ।
विद्म ते विश्वतो बन्धुम्
अरस किं करिष्यसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आलिकि च विलि पिता
यस् ते माता च ।
विद्म ते विश्वतो बन्धुम्
अरस किं करिष्यसि ॥
सर्वाष् टीकाः ...{Loading}...
०७ उरुगूलाया दुहिता जाता
विश्वास-प्रस्तुतिः ...{Loading}...
उरुगूलाया दुहिता
जाता दास्य् असिक्न्याः ।
प्रतङ्कं दद्रुषी नु
साहीन् अरसाꣳ अकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उरुगूलाया दुहिता
जाता दास्य् असिक्न्याः ।
प्रतङ्कं दद्रुषी नु
साहीन् अरसाꣳ अकः ॥
सर्वाष् टीकाः ...{Loading}...
०८ कर्णा श्वाविद् अब्रवीद्
विश्वास-प्रस्तुतिः ...{Loading}...
कर्णा श्वाविद् अब्रवीद्
गिरेर् अवचरन्तिका ।
याः काश् चेमाः खनित्रिमास्
तासाम् अरसतमं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कर्णा श्वाविद् अब्रवीद्
गिरेर् अवचरन्तिका ।
याः काश् चेमाः खनित्रिमास्
तासाम् अरसतमं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ ताबुवं न ताबुवम्
विश्वास-प्रस्तुतिः ...{Loading}...
ताबुवं न ताबुवं
न घेद् असि त्वं ताबुवम् ।
ताबुवेनारसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ताबुवं न ताबुवं
न घेद् असि त्वं ताबुवम् ।
ताबुवेनारसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
१० तस्तुवं न तस्तुवम्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्तुवं न तस्तुवं
न घेद् असि त्वं तस्तुवम् ।
तस्तुवेनारसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्तुवं न तस्तुवं
न घेद् असि त्वं तस्तुवम् ।
तस्तुवेनारसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
११ अरसं ते ऽहे
विश्वास-प्रस्तुतिः ...{Loading}...
अरसं ते ऽहे विषम्
इयं कृणोत्व् ओषधिः ।
त्रायमाणा सहमाना सहस्वती
सहाता इद् गोर् अश्वात् पुरुषाद् विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अरसं ते ऽहे विषम्
इयं कृणोत्व् ओषधिः ।
त्रायमाणा सहमाना सहस्वती
सहाता इद् गोर् अश्वात् पुरुषाद् विषम् ॥