सर्वाष् टीकाः ...{Loading}...
०१ कथा दिवे असुराय
विश्वास-प्रस्तुतिः ...{Loading}...
कथा दिवे असुराय ब्रवाम
कथा पित्रे हरये त्वेषनृम्णः ।
पृश्निं वरुण दक्षिणां ददावान्
पुनर्मघ त्वं मनसाचिकित्सीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कथा दिवे असुराय ब्रवाम
कथा पित्रे हरये त्वेषनृम्णः ।
पृश्निं वरुण दक्षिणां ददावान्
पुनर्मघ त्वं मनसाचिकित्सीः ॥
सर्वाष् टीकाः ...{Loading}...
०२ न कामेन पुनर्मघो
विश्वास-प्रस्तुतिः ...{Loading}...
न कामेन पुनर्मघो भवामि
संपृच्य कं पृश्निम् एताम् उपाजे ।
केन मत् त्वम् अथर्वन् काव्येन
केन जातेनासि जातवेदाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
न कामेन पुनर्मघो भवामि
संपृच्य कं पृश्निम् एताम् उपाजे ।
केन मत् त्वम् अथर्वन् काव्येन
केन जातेनासि जातवेदाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ सत्यम् अहं गभीरः
विश्वास-प्रस्तुतिः ...{Loading}...
सत्यम् अहं गभीरः काव्येन
सत्यं जातेनास्मि जातवेदाः ।
न मे दासो नार्यो महित्वं
व्रतं मीमाय यद् अहं धरिष्ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
सत्यम् अहं गभीरः काव्येन
सत्यं जातेनास्मि जातवेदाः ।
न मे दासो नार्यो महित्वं
व्रतं मीमाय यद् अहं धरिष्ये ॥
सर्वाष् टीकाः ...{Loading}...
०४ न त्वद् अन्यः
विश्वास-प्रस्तुतिः ...{Loading}...
न त्वद् अन्यः कवितरो न वेधा
न धीरतरो वरुण स्वधावः ।
त्वम् अङ्ग विश्वा जनिमानि वेत्थ
स चिन् नु त्वज् जनो मायी बिभाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
न त्वद् अन्यः कवितरो न वेधा
न धीरतरो वरुण स्वधावः ।
त्वम् अङ्ग विश्वा जनिमानि वेत्थ
स चिन् नु त्वज् जनो मायी बिभाय ॥
सर्वाष् टीकाः ...{Loading}...
०५ त्वं ह्य् अङ्ग
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं ह्य् अङ्ग वरुण स्वधावो
विश्वानि वेत्थ जनिमा शर्धनीते ।
किम् एना रजसः परो ऽस्ति
किम् अवरेणावरम् अमुर ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वं ह्य् अङ्ग वरुण स्वधावो
विश्वानि वेत्थ जनिमा शर्धनीते ।
किम् एना रजसः परो ऽस्ति
किम् अवरेणावरम् अमुर ॥
सर्वाष् टीकाः ...{Loading}...
०६ एकम् एना रजसः
विश्वास-प्रस्तुतिः ...{Loading}...
एकम् एना रजसः परो ऽस्ति
पर एकेन दुर्दाशं चिद् अन्यत् ।
तत् ते विद्वान् वरुण प्र ब्रवीम्य्
अधोवचसः पणयो भवन्तु
नीचैर् दासा उप सर्पन्तु रिप्राः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकम् एना रजसः परो ऽस्ति
पर एकेन दुर्दाशं चिद् अन्यत् ।
तत् ते विद्वान् वरुण प्र ब्रवीम्य्
अधोवचसः पणयो भवन्तु
नीचैर् दासा उप सर्पन्तु रिप्राः ॥
सर्वाष् टीकाः ...{Loading}...
०७ त्वं ह्य् अङ्ग
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं ह्य् अङ्ग वरुण प्र ब्रवीषि
पुनर्मघेष्व् अवद्यानि भूरि ।
मो षु पण्य् अभ्य् एतावता भूर्
मा त्वा वोचन्न् अराधसं जनासः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वं ह्य् अङ्ग वरुण प्र ब्रवीषि
पुनर्मघेष्व् अवद्यानि भूरि ।
मो षु पण्य् अभ्य् एतावता भूर्
मा त्वा वोचन्न् अराधसं जनासः ॥
सर्वाष् टीकाः ...{Loading}...
०८ मा मा वोचन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
मा मा वोचन्न् अराधसं जनासः
पुनस् ते पृश्निं जरितर् ददामि ।
स्तोत्रं मे विश्वम् आ याहि जनेष्व्
अन्तर् देवेषु मानुषेषु विप्र ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा मा वोचन्न् अराधसं जनासः
पुनस् ते पृश्निं जरितर् ददामि ।
स्तोत्रं मे विश्वम् आ याहि जनेष्व्
अन्तर् देवेषु मानुषेषु विप्र ॥
सर्वाष् टीकाः ...{Loading}...
०९ आ ते स्तोत्राणि
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते स्तोत्राणि वर्धनानि यामि
देहि तन् मह्यं यद् अदत्तम् अस्ति ।
युज्यो नः सप्तपदः सखासि
समा नौ बन्धुर् वरुणः समा जा ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ते स्तोत्राणि वर्धनानि यामि
देहि तन् मह्यं यद् अदत्तम् अस्ति ।
युज्यो नः सप्तपदः सखासि
समा नौ बन्धुर् वरुणः समा जा ॥
सर्वाष् टीकाः ...{Loading}...
१० वेद वै तद्
विश्वास-प्रस्तुतिः ...{Loading}...
वेद वै तद् यन् नौ समा जा
ददामि तुभ्यं यद् अदत्तम् अस्ति ।
देवो देवाय गृणते वयोधा
विप्रो विप्राय स्तुवते सुमेधाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वेद वै तद् यन् नौ समा जा
ददामि तुभ्यं यद् अदत्तम् अस्ति ।
देवो देवाय गृणते वयोधा
विप्रो विप्राय स्तुवते सुमेधाः ॥
सर्वाष् टीकाः ...{Loading}...
११ अजीजनो हि वरुण
विश्वास-प्रस्तुतिः ...{Loading}...
अजीजनो हि वरुण स्वधावन्न्
अथर्वाणं पितरं विश्वदेवम् ।
तस्मा उर्व् आयुष् कृणुहि प्रशस्तं (Bhatt. āyuḥ)
सखा नो ऽसि परमश् च बन्धुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अजीजनो हि वरुण स्वधावन्न्
अथर्वाणं पितरं विश्वदेवम् ।
तस्मा उर्व् आयुष् कृणुहि प्रशस्तं (Bhatt. āyuḥ)
सखा नो ऽसि परमश् च बन्धुः ॥