०१८

सर्वाष् टीकाः ...{Loading}...

०१ वैकङ्कतेनेध्मेन देवेभ्य आज्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

वैकङ्कतेनेध्मेन
देवेभ्य आज्यं वह ।
अग्ने तान् इह मादय
सर्व आ यन्तु मे हवम् ॥

०२ इन्द्र आ याहि

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र आ याहि मे हवम्
इदं करिष्यामि तच् छृणु ।
इम ऐन्द्रा अतिसरा
आकूतीः सं नमन्तु मे ।
तेभिः शकेम वीर्यं
जातवेदस् तनूवशिन् ॥

०३ यद् असाव् अमुतो

विश्वास-प्रस्तुतिः ...{Loading}...

यद् असाव् अमुतो देवा
अदेवः संश्चिकीर्षति ।
मा तस्याग्निर् हव्यं वाक्षीद्
धवं देवाश् च मोप गुर्
ममैव हवम् एतन ॥

०४ अति धावतातिसरा विश्वस्येशाना

विश्वास-प्रस्तुतिः ...{Loading}...

अति धावतातिसरा
विश्वस्येशाना ओजसः ।
वृश्चतामुष्य जीवितम्
इन्द्रेण सह मेदिना ॥

०५ अतिसृत्यातिसरा इन्द्रस्यौजसा हत

विश्वास-प्रस्तुतिः ...{Loading}...

अतिसृत्यातिसरा
इन्द्रस्यौजसा हत ।
अविं वृक इव मथ्नीत
ततो वो जीवन् मा मोचि
प्राणम् अस्यापि नह्यत ॥

०६ यान् असौ प्रतिसरान्

विश्वास-प्रस्तुतिः ...{Loading}...

यान् असौ प्रतिसरान् अकश्
चकार कृणवच् च यान् ।
त्वं तान् इन्द्र वृत्रहन्
प्रतीचः पुनर् आ कृधि
यथामुं तृणहञ् जनम् ॥

०७ यम् अमी पुरोदधिरे

विश्वास-प्रस्तुतिः ...{Loading}...

यम् अमी पुरोदधिरे
ब्रह्माणम् उपभूतये ।
इन्द्रस्य ते अधस्पदं
तं प्र यच्छामि मृत्यवे
क्रव्याद् एनं शमयतु ॥

०८ यदि प्रेयुर् देवपुरा

विश्वास-प्रस्तुतिः ...{Loading}...

यदि प्रेयुर् देवपुरा
ब्रह्म वर्माणि चक्रिरे ।
तनूपानं परिपाणानि चक्रिरे
सर्वं तद् अरसं कृधि ॥

०९ अत्रैनम् इन्द्र वृत्रहन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

अत्रैनम् इन्द्र वृत्रहन्न्
उग्रो मर्मणि विध्य ।
अत्रैवैनम् अभि तिष्ठ
शक्र मेद्य् अहं तव ।
अनु त्वेन्द्रा रभामहे
स्याम सुमतौ तव ॥

१० यथेन्द्र उद्वाचनं लब्ध्वा

विश्वास-प्रस्तुतिः ...{Loading}...

यथेन्द्र उद्वाचनं
लब्ध्वा चक्रे अधस्पदम् ।
कृण्वे ऽमुम् अधरं तथा
शश्वतीभ्यः समाभ्यः ॥