सर्वाष् टीकाः ...{Loading}...
०१ अग्निर् मा पातु
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् मा पातु वसुभिः पुरस्तात्
तस्मिन् क्रमे तस्मिं श्रये
तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु
तस्मा आत्मानं परि ददे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् मा पातु वसुभिः पुरस्तात्
तस्मिन् क्रमे तस्मिं श्रये
तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु
तस्मा आत्मानं परि ददे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ वायुर् मान्तरिक्षेणैतस्या दिशः
विश्वास-प्रस्तुतिः ...{Loading}...
वायुर् मान्तरिक्षेणैतस्या दिशः पातु
तस्मिन् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
वायुर् मान्तरिक्षेणैतस्या दिशः पातु
तस्मिन् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ सोमो मा रुद्रैर्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो मा रुद्रैर् दक्षिणाया दिशः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमो मा रुद्रैर् दक्षिणाया दिशः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ वरुणो मादित्यैर् एतस्या
विश्वास-प्रस्तुतिः ...{Loading}...
वरुणो मादित्यैर् एतस्या दिशः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
वरुणो मादित्यैर् एतस्या दिशः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ सूर्यो मा द्यावापृथिवीभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु
तस्मिन् क्रमे तस्मिं श्रये
तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु
तस्मा आत्मानं परि ददे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु
तस्मिन् क्रमे तस्मिं श्रये
तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु
तस्मा आत्मानं परि ददे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०६ अपो मौषधीमतीर् एतस्या
विश्वास-प्रस्तुतिः ...{Loading}...
अपो मौषधीमतीर् एतस्या दिशः पान्तु
तासु क्रमे तासु श्रये
तां पुरं प्रैमि ।
ता मा रक्षन्तु ता मा गोपायन्तु
ताभ्य आत्मानं परि ददे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपो मौषधीमतीर् एतस्या दिशः पान्तु
तासु क्रमे तासु श्रये
तां पुरं प्रैमि ।
ता मा रक्षन्तु ता मा गोपायन्तु
ताभ्य आत्मानं परि ददे स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०७ विश्वकर्मा मा सप्तर्षिभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वकर्मा मा सप्तर्षिभिर् उदीच्या दिशः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वकर्मा मा सप्तर्षिभिर् उदीच्या दिशः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ इन्द्रो मा मरुत्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो मा मरुत्वान् एतस्या दिशः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो मा मरुत्वान् एतस्या दिशः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ प्रजापतिर् मा प्रजननवान्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतिर् मा प्रजननवान् सह प्रतिष्ठया ध्रुवाया दिशः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतिर् मा प्रजननवान् सह प्रतिष्ठया ध्रुवाया दिशः (…) ॥
सर्वाष् टीकाः ...{Loading}...
१० बृहस्पतिर् मा विश्वैर्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिर् मा विश्वैर् देवैर् ऊर्ध्वाया दिशः पातु
तस्मिन् क्रमे तस्मिं श्रये
तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु
तस्मा आत्मानं परि ददे स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिर् मा विश्वैर् देवैर् ऊर्ध्वाया दिशः पातु
तस्मिन् क्रमे तस्मिं श्रये
तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु
तस्मा आत्मानं परि ददे स्वाहा ॥