सर्वाष् टीकाः ...{Loading}...
०१ अग्निर् आयुष्मान् स
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् आयुष्मान्
स वनस्पतिभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् आयुष्मान्
स वनस्पतिभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ वायुर् आयुष्मान् सो
विश्वास-प्रस्तुतिः ...{Loading}...
वायुर् आयुष्मान्
सो ऽन्तरिक्षेणायुष्मान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
वायुर् आयुष्मान्
सो ऽन्तरिक्षेणायुष्मान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ सूर्य आयुष्मान् स
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्य आयुष्मान्
स दिवायुष्मान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्य आयुष्मान्
स दिवायुष्मान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ चन्द्र आयुष्मान् स
विश्वास-प्रस्तुतिः ...{Loading}...
चन्द्र आयुष्मान्
स नक्षत्रैर् आयुष्मान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
चन्द्र आयुष्मान्
स नक्षत्रैर् आयुष्मान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ सोम आयुष्मान् स
विश्वास-प्रस्तुतिः ...{Loading}...
सोम आयुष्मान्
स ओषधीभिर् आयुष्मान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोम आयुष्मान्
स ओषधीभिर् आयुष्मान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ यज्ञ आयुष्मान् स
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञ आयुष्मान्
स दक्षिणाभिर् आयुष्मान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञ आयुष्मान्
स दक्षिणाभिर् आयुष्मान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ समुद्र आयुष्मान् स
विश्वास-प्रस्तुतिः ...{Loading}...
समुद्र आयुष्मान्
स नदीभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
समुद्र आयुष्मान्
स नदीभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०८ ब्रह्मायुष्मत् तद् ब्रह्मचारिभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मायुष्मत्
तद् ब्रह्मचारिभिर् आयुष्मत् ।
तन् मायुष्मद् आयुष्मन्तं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मायुष्मत्
तद् ब्रह्मचारिभिर् आयुष्मत् ।
तन् मायुष्मद् आयुष्मन्तं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०९ इन्द्र आयुष्मान् स
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र आयुष्मान्
स वीर्येणायुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र आयुष्मान्
स वीर्येणायुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
१० देवा आयुष्मन्तस् ते
विश्वास-प्रस्तुतिः ...{Loading}...
देवा आयुष्मन्तस्
ते ऽमृतेनायुष्मन्तः ।
ते मायुष्मन्त आयुष्मन्तं कृण्वन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवा आयुष्मन्तस्
ते ऽमृतेनायुष्मन्तः ।
ते मायुष्मन्त आयुष्मन्तं कृण्वन्तु ॥
सर्वाष् टीकाः ...{Loading}...
११ प्रजापतिर् आयुष्मान् स
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतिर् आयुष्मान्
स प्रजाभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतिर् आयुष्मान्
स प्रजाभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥