०१४

सर्वाष् टीकाः ...{Loading}...

०१ अग्निर् आयुष्मान् स

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् आयुष्मान्
स वनस्पतिभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥

०२ वायुर् आयुष्मान् सो

विश्वास-प्रस्तुतिः ...{Loading}...

वायुर् आयुष्मान्
सो ऽन्तरिक्षेणायुष्मान् (…) ॥

०३ सूर्य आयुष्मान् स

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्य आयुष्मान्
स दिवायुष्मान् (…) ॥

०४ चन्द्र आयुष्मान् स

विश्वास-प्रस्तुतिः ...{Loading}...

चन्द्र आयुष्मान्
स नक्षत्रैर् आयुष्मान् (…) ॥

०५ सोम आयुष्मान् स

विश्वास-प्रस्तुतिः ...{Loading}...

सोम आयुष्मान्
स ओषधीभिर् आयुष्मान् (…) ॥

०६ यज्ञ आयुष्मान् स

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञ आयुष्मान्
स दक्षिणाभिर् आयुष्मान् (…) ॥

०७ समुद्र आयुष्मान् स

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्र आयुष्मान्
स नदीभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥

०८ ब्रह्मायुष्मत् तद् ब्रह्मचारिभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मायुष्मत्
तद् ब्रह्मचारिभिर् आयुष्मत् ।
तन् मायुष्मद् आयुष्मन्तं कृणोतु ॥

०९ इन्द्र आयुष्मान् स

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र आयुष्मान्
स वीर्येणायुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥

१० देवा आयुष्मन्तस् ते

विश्वास-प्रस्तुतिः ...{Loading}...

देवा आयुष्मन्तस्
ते ऽमृतेनायुष्मन्तः ।
ते मायुष्मन्त आयुष्मन्तं कृण्वन्तु ॥

११ प्रजापतिर् आयुष्मान् स

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिर् आयुष्मान्
स प्रजाभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥