सर्वाष् टीकाः ...{Loading}...
०१ यासाम् आराद् आघोषामो
विश्वास-प्रस्तुतिः ...{Loading}...
यासाम् आराद् आघोषामो
वातस्येव पृथग् यतः ।
तासां श्वन्वतीनाम्
इन्द्रो अपि कृतच् छिरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यासाम् आराद् आघोषामो
वातस्येव पृथग् यतः ।
तासां श्वन्वतीनाम्
इन्द्रो अपि कृतच् छिरः ॥
सर्वाष् टीकाः ...{Loading}...
०२ याः पुरस्ताद् आचरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः पुरस्ताद् आचरन्ति
साकं सूर्यस्य रश्मिभिः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः पुरस्ताद् आचरन्ति
साकं सूर्यस्य रश्मिभिः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ या वातम् अनुसंयन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
या वातम् अनुसंयन्त्य्
अन्तरिक्षे अधो दिवः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
या वातम् अनुसंयन्त्य्
अन्तरिक्षे अधो दिवः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ यासां प्रेङ्खो दिवि
विश्वास-प्रस्तुतिः ...{Loading}...
यासां प्रेङ्खो दिवि बद्धो
अन्तरिक्षे हिरण्ययः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यासां प्रेङ्खो दिवि बद्धो
अन्तरिक्षे हिरण्ययः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ यास् तल्पान् अनुनृत्यन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यास् तल्पान् अनुनृत्यन्त्य्
अन्तरिक्षे हिरण्ययान् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् तल्पान् अनुनृत्यन्त्य्
अन्तरिक्षे हिरण्ययान् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ याः पतन्ति वातरथा
विश्वास-प्रस्तुतिः ...{Loading}...
याः पतन्ति वातरथा
उत्तानाः पादघातिनीः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः पतन्ति वातरथा
उत्तानाः पादघातिनीः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ या वृक्षं परिसर्पन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
या वृक्षं परिसर्पन्ति
साच्य् अक्षी करिक्रतीः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
या वृक्षं परिसर्पन्ति
साच्य् अक्षी करिक्रतीः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ याश् चत्वरे सङ्गच्छन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
याश् चत्वरे संगच्छन्ते
विकुम्बाश् चेलवासिनीः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
याश् चत्वरे संगच्छन्ते
विकुम्बाश् चेलवासिनीः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ यासां सिकतवापिषु गृहो
विश्वास-प्रस्तुतिः ...{Loading}...
यासां सिकतवापिषु
गृहो मितो हिरण्ययः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यासां सिकतवापिषु
गृहो मितो हिरण्ययः (…) ॥
सर्वाष् टीकाः ...{Loading}...
१० या आरोकैः प्रपद्यन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
या आरोकैः प्रपद्यन्ते
पुष्करैर् इव जामयः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
या आरोकैः प्रपद्यन्ते
पुष्करैर् इव जामयः (…) ॥
सर्वाष् टीकाः ...{Loading}...
११ या नदीः प्रतिगाहन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
या नदीः प्रतिगाहन्ते
संरभ्य कन्या इव (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
या नदीः प्रतिगाहन्ते
संरभ्य कन्या इव (…) ॥
सर्वाष् टीकाः ...{Loading}...
१२ यास् तीर्थानि विगाहन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
यास् तीर्थानि विगाहन्ते
ऽघ्न्याः श्वसतीर् इव (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् तीर्थानि विगाहन्ते
ऽघ्न्याः श्वसतीर् इव (…) ॥
सर्वाष् टीकाः ...{Loading}...
१३ याः समुद्राद् उच्चरन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
याः समुद्राद् उच्चरन्त्य्
उच्चैर् घोषान् करिक्रतीः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः समुद्राद् उच्चरन्त्य्
उच्चैर् घोषान् करिक्रतीः (…) ॥
सर्वाष् टीकाः ...{Loading}...
१४ या गच्छन्ति जनञ्जनम्
विश्वास-प्रस्तुतिः ...{Loading}...
या गच्छन्ति जनंजनम्
इच्छन्तीः प्रयुतं बहु ।
तासां श्वन्वतीनाम्
इन्द्रो अपि कृतच् छिरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या गच्छन्ति जनंजनम्
इच्छन्तीः प्रयुतं बहु ।
तासां श्वन्वतीनाम्
इन्द्रो अपि कृतच् छिरः ॥