सर्वाष् टीकाः ...{Loading}...
०१ एकराज्ञीम् एकव्रताम् एकस्थाम्
विश्वास-प्रस्तुतिः ...{Loading}...
एकराज्ञीम् एकव्रताम्
एकस्थाम् एकलामिकाम् ।
पाटां सपत्नचातनीं
जैत्रायाच्छा वदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकराज्ञीम् एकव्रताम्
एकस्थाम् एकलामिकाम् ।
पाटां सपत्नचातनीं
जैत्रायाच्छा वदामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ एकराज्ञ्य् एकव्रत एकस्थ
विश्वास-प्रस्तुतिः ...{Loading}...
एकराज्ञ्य् एकव्रत
एकस्थ एकलामिके ।
न त्वा सपत्नी सासाह
गैरेयी च न बाह्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकराज्ञ्य् एकव्रत
एकस्थ एकलामिके ।
न त्वा सपत्नी सासाह
गैरेयी च न बाह्या ॥
सर्वाष् टीकाः ...{Loading}...
०३ उत्तराहम् उत्तराभ्य उत्तरेद्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्तराहम् उत्तराभ्य
उत्तरेद् अधराभ्यः ।
अधः सपत्नी मामक्य्
अधरेद् अधराभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्तराहम् उत्तराभ्य
उत्तरेद् अधराभ्यः ।
अधः सपत्नी मामक्य्
अधरेद् अधराभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०४ न सैन्धवस्य पुष्पस्य
विश्वास-प्रस्तुतिः ...{Loading}...
न सैन्धवस्य पुष्पस्य
सूर्यो म्लापयति त्वचम् ।
पाटे ऽम्लातया त्वया
सपत्न्या वर्च आ ददे ॥
मूलम् ...{Loading}...
मूलम् (GR)
न सैन्धवस्य पुष्पस्य
सूर्यो म्लापयति त्वचम् ।
पाटे ऽम्लातया त्वया
सपत्न्या वर्च आ ददे ॥
सर्वाष् टीकाः ...{Loading}...
०५ न वै पाटे
विश्वास-प्रस्तुतिः ...{Loading}...
न वै पाटे पाटेवासि
सुभागंकरणीद् असि ।
पाटे भगस्य नो धेह्य्
अथो मा महिषीं कृणु ॥
मूलम् ...{Loading}...
मूलम् (GR)
न वै पाटे पाटेवासि
सुभागंकरणीद् असि ।
पाटे भगस्य नो धेह्य्
अथो मा महिषीं कृणु ॥
सर्वाष् टीकाः ...{Loading}...
०६ यत् पाटे अधि
विश्वास-प्रस्तुतिः ...{Loading}...
यत् पाटे अधि वृक्षे
वातप्लवा महीयसे ।
जयन्ती प्रत्यातिष्ठन्ती
संजया नाम वा असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् पाटे अधि वृक्षे
वातप्लवा महीयसे ।
जयन्ती प्रत्यातिष्ठन्ती
संजया नाम वा असि ॥
सर्वाष् टीकाः ...{Loading}...
०७ उत्तानपर्णां सुभगां सहमानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्तानपर्णां सुभगां
सहमानां सहस्वतीम् ।
अच्छा बृहद्वदां वद
पाटां सपत्नचातनीम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्तानपर्णां सुभगां
सहमानां सहस्वतीम् ।
अच्छा बृहद्वदां वद
पाटां सपत्नचातनीम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ पाटाम् इन्द्रो व्य्
विश्वास-प्रस्तुतिः ...{Loading}...
पाटाम् इन्द्रो व्य् आश्नाद्
धन्तवा असुरेभ्यः ।
तयाहं सपत्नीं साक्षीय
महेन्द्रो दानवान् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
पाटाम् इन्द्रो व्य् आश्नाद्
धन्तवा असुरेभ्यः ।
तयाहं सपत्नीं साक्षीय
महेन्द्रो दानवान् इव ॥
सर्वाष् टीकाः ...{Loading}...
०९ पाटा बिभर्त्य् अङ्कुशम्
विश्वास-प्रस्तुतिः ...{Loading}...
पाटा बिभर्त्य् अङ्कुशं
हिरण्यवन्तम् अङ्किनम् ।
तेन सपत्न्या वर्च
आ लुम्पामि ममेद् असत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पाटा बिभर्त्य् अङ्कुशं
हिरण्यवन्तम् अङ्किनम् ।
तेन सपत्न्या वर्च
आ लुम्पामि ममेद् असत् ॥
सर्वाष् टीकाः ...{Loading}...
१० इमां खनाम्य् ओषधिम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमां खनाम्य् ओषधिं
वीरुधां बलवत्तमाम् ।
यया सपत्नीं बाधते
कृणुते केवलं पतिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमां खनाम्य् ओषधिं
वीरुधां बलवत्तमाम् ।
यया सपत्नीं बाधते
कृणुते केवलं पतिम् ॥