००८

सर्वाष् टीकाः ...{Loading}...

०१ यो नः पापेन

विश्वास-प्रस्तुतिः ...{Loading}...

यो नः पापेन वचसा-
-अघोषतो दुरुक्तं ब्रुवत् ।
आराच् छप्तम् अप्राप्यास्मान्
अप तद् यातु सर्वतः ॥

०२ यन् नः शपाद्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् नः शपाद् अरणो यत् सपत्नः
श्वश्रूर् वा यच् छ्वशुरो वा शपाति ।
ज्यायसः शपथान् वयं
यवेन यावयामसि ॥

०३ यान् समस्यन्ते शपथान्

विश्वास-प्रस्तुतिः ...{Loading}...

यान् समस्यन्ते शपथान्
वाक्क्षम्यानृत्वियामधि ।
यवं त्वं बिभ्रद् बाह्वोः
पूर्वः प्रति शृणीहि तान् ॥

०४ ऋजुकेशो यवो बभ्रुर्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋजुकेशो यवो बभ्रुर्
मघवा नो ऽनुमाद्यः ।
हिरण्यधन्वा शपथान् उपेजतु ॥

०५ त्वां पीत्वेन्द्रो वृत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां पीत्वेन्द्रो वृत्रं
शक्रो जघान वासवः ।
स विषाही यथर्षभः
सहस्व शपथान् यव ॥

०६ आराच् चरन्तु शपथा

विश्वास-प्रस्तुतिः ...{Loading}...

आराच् चरन्तु शपथा युता इतो
जिह्वा उ दिता अरसाः सन्तु सर्वे ।
नामग्राहाद् वाचो हेडाद्
ईक्षिताद् घोरचक्षसः
शर्म ते वर्म कृण्मसि ॥

०७ अपाञ्चो यन्तु शपथा

विश्वास-प्रस्तुतिः ...{Loading}...

अपाञ्चो यन्तु शपथा
जनेनास्ता अघायुना ।
यो नो दुरस्याज् जीवते
स्वेनानागसे सते ॥

०८ परि मा पातु

विश्वास-प्रस्तुतिः ...{Loading}...

परि मा पातु शपथाद्
अनृताद् दुरिताद् उत ।
परि मा ज्यायसः शंसाद्
यवो रक्षतु मा रिषम् ॥

०९ अनास्तिग्यं शपथैर् अनतिव्याध्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनास्तिग्यं शपथैर्
अनतिव्याध्यं कृतम् ।
बृहद् वर्म प्रति मुञ्चामि ते यवम् ॥

१० तं वयांसीव पक्षिण

विश्वास-प्रस्तुतिः ...{Loading}...

तं वयांसीव पक्षिण
आ विशन्तु पतत्रिणः ।
शप्तारं शपथाः पुनः ॥