सर्वाष् टीकाः ...{Loading}...
०१ दर्भो अग्र ओषधीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
दर्भो अग्र ओषधीनां
शतकाण्डो अजायत ।
स सहस्रवीर्यः
परि णः पातु विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
दर्भो अग्र ओषधीनां
शतकाण्डो अजायत ।
स सहस्रवीर्यः
परि णः पातु विश्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यथा दर्भो जायमानस्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा दर्भो जायमानस्
त्वचं भिनत्ति भूम्याः ।
एवा स भिद्यतां जनो
यो नः पापं चिकित्सति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा दर्भो जायमानस्
त्वचं भिनत्ति भूम्याः ।
एवा स भिद्यतां जनो
यो नः पापं चिकित्सति ॥
सर्वाष् टीकाः ...{Loading}...
०३ अप नाडम् अप
विश्वास-प्रस्तुतिः ...{Loading}...
अप नाडम् अप कृत्याम्
अप रक्षः सदान्वाः ।
अमीवाश् चातयामसि
सर्वाश् च यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अप नाडम् अप कृत्याम्
अप रक्षः सदान्वाः ।
अमीवाश् चातयामसि
सर्वाश् च यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अस्ति वै निवत
विश्वास-प्रस्तुतिः ...{Loading}...
अस्ति वै निवत उद्वनं
न वै सर्वम् अनुप्लवम् ।
असि त्वं तस्य दूषणो
यो नः पापं चिकित्सति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्ति वै निवत उद्वनं
न वै सर्वम् अनुप्लवम् ।
असि त्वं तस्य दूषणो
यो नः पापं चिकित्सति ॥
सर्वाष् टीकाः ...{Loading}...
०५ परि सायं परि
विश्वास-प्रस्तुतिः ...{Loading}...
परि सायं परि प्रातः
परि मध्यंदिनं परि ।
दर्भो हिरण्यहस्तघ्नः
परि णः पातु विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि सायं परि प्रातः
परि मध्यंदिनं परि ।
दर्भो हिरण्यहस्तघ्नः
परि णः पातु विश्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०६ गिरौ जातः स्वर्
विश्वास-प्रस्तुतिः ...{Loading}...
गिरौ जातः स्वर् अहासि
साकं सोमेन बभ्रुणा ।
मा पापकृत्वनः शिषो
मा पाकः पुरुषो रिषत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
गिरौ जातः स्वर् अहासि
साकं सोमेन बभ्रुणा ।
मा पापकृत्वनः शिषो
मा पाकः पुरुषो रिषत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ दिवो मूलम् अवततम्
विश्वास-प्रस्तुतिः ...{Loading}...
दिवो मूलम् अवततं
पृथिव्याम् ओत आहितः ।
दर्भः सहस्रवीर्यः
परि णः पातु विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवो मूलम् अवततं
पृथिव्याम् ओत आहितः ।
दर्भः सहस्रवीर्यः
परि णः पातु विश्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०८ सहस्रकाण्डस् तविषस् तीक्ष्णवल्शो
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्रकाण्डस् तविषस्
तीक्ष्णवल्शो विषासहिः ।
दर्भेण सर्वा रक्षांस्य्
अमीवाश् चाप दहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्रकाण्डस् तविषस्
तीक्ष्णवल्शो विषासहिः ।
दर्भेण सर्वा रक्षांस्य्
अमीवाश् चाप दहामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ अपदग्धं दुष्वप्न्यम् अपदग्धा
विश्वास-प्रस्तुतिः ...{Loading}...
अपदग्धं दुष्वप्न्यम्
अपदग्धा अरातयः ।
सर्वाश् च यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपदग्धं दुष्वप्न्यम्
अपदग्धा अरातयः ।
सर्वाश् च यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
१० मा त्वा दभन्
विश्वास-प्रस्तुतिः ...{Loading}...
मा त्वा दभन् यातुधाना
मा ब्रध्नः शकुनिः पतन् ।
दर्भो राजा समुद्रियः
परि णः पातु विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा त्वा दभन् यातुधाना
मा ब्रध्नः शकुनिः पतन् ।
दर्भो राजा समुद्रियः
परि णः पातु विश्वतः ॥