सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रस्य बाहू स्थविरौ
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्य बाहू स्थविरौ वृषाणौ
चित्रा इमा वृषभौ पारयिष्णू ।
तौ योक्ष्ये प्रथमौ योग आगते
याभ्यां जितम् असुराणां स्वर् यत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्य बाहू स्थविरौ वृषाणौ
चित्रा इमा वृषभौ पारयिष्णू ।
तौ योक्ष्ये प्रथमौ योग आगते
याभ्यां जितम् असुराणां स्वर् यत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ आशुः शिशानो वृषभो
विश्वास-प्रस्तुतिः ...{Loading}...
आशुः शिशानो वृषभो न भीमो
घनाघनः क्षोभणश् चर्षणीनाम् ।
संक्रन्दनो ऽनिमिष एकवीरः
शतं सेना जयतु साकम् इन्द्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आशुः शिशानो वृषभो न भीमो
घनाघनः क्षोभणश् चर्षणीनाम् ।
संक्रन्दनो ऽनिमिष एकवीरः
शतं सेना जयतु साकम् इन्द्रः ॥
सर्वाष् टीकाः ...{Loading}...
०३ सङ्क्रन्दनेनानिमिषेण जिष्णुना अयोध्येन
विश्वास-प्रस्तुतिः ...{Loading}...
संक्रन्दनेनानिमिषेण जिष्णुना-
-अयोध्येन दुश्च्यवनेन धृष्णुना ।
तद् इन्द्रेण जयत तत् सहध्वं
युधो नर इषुहस्तेन वृष्णा ॥
मूलम् ...{Loading}...
मूलम् (GR)
संक्रन्दनेनानिमिषेण जिष्णुना-
-अयोध्येन दुश्च्यवनेन धृष्णुना ।
तद् इन्द्रेण जयत तत् सहध्वं
युधो नर इषुहस्तेन वृष्णा ॥
सर्वाष् टीकाः ...{Loading}...
०४ स इषुहस्तैः स
विश्वास-प्रस्तुतिः ...{Loading}...
स इषुहस्तैः स निषङ्गिभिर् वशी
संस्रष्टा युध इन्द्रो गणेन ।
संसृष्टजित् सोमपा बाहुशर्ध्य्
ऊर्ध्वधन्वा प्रतिहिताभिर् अस्तात् ॥ प्रपाठक ॥
मूलम् ...{Loading}...
मूलम् (GR)
स इषुहस्तैः स निषङ्गिभिर् वशी
संस्रष्टा युध इन्द्रो गणेन ।
संसृष्टजित् सोमपा बाहुशर्ध्य्
ऊर्ध्वधन्वा प्रतिहिताभिर् अस्तात् ॥ प्रपाठक ॥
सर्वाष् टीकाः ...{Loading}...
०५ बलविज्ञायः स्थविरः प्रवीरः
विश्वास-प्रस्तुतिः ...{Loading}...
बलविज्ञायः स्थविरः प्रवीरः
सहस्वान् वाजी सहमान उग्रः ।
अभिवीरो अभिषत्वा सहोजिज्
जैत्रायेन्द्र रथम् आ तिष्ठ गोविदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बलविज्ञायः स्थविरः प्रवीरः
सहस्वान् वाजी सहमान उग्रः ।
अभिवीरो अभिषत्वा सहोजिज्
जैत्रायेन्द्र रथम् आ तिष्ठ गोविदम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ इमं वीरम् अनु
विश्वास-प्रस्तुतिः ...{Loading}...
इमं वीरम् अनु हर्षध्वम् उग्रम्
इन्द्रं सत्वानो अनु सं रभध्वम् ।
ग्रामजितं गोजितं वज्रबाहुं
जयन्तम् अज्म प्रमृणन्तम् ओजसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं वीरम् अनु हर्षध्वम् उग्रम्
इन्द्रं सत्वानो अनु सं रभध्वम् ।
ग्रामजितं गोजितं वज्रबाहुं
जयन्तम् अज्म प्रमृणन्तम् ओजसा ॥
सर्वाष् टीकाः ...{Loading}...
०७ अभि गोत्राणि सहसा
विश्वास-प्रस्तुतिः ...{Loading}...
अभि गोत्राणि सहसा गाहमानो
अदाय उग्रः शतमन्युर् इन्द्रः ।
दुश्च्यवनः पृतनाषाड् अयोध्यो
अस्माकं सेना अवतु प्र युत्सु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि गोत्राणि सहसा गाहमानो
अदाय उग्रः शतमन्युर् इन्द्रः ।
दुश्च्यवनः पृतनाषाड् अयोध्यो
अस्माकं सेना अवतु प्र युत्सु ॥
सर्वाष् टीकाः ...{Loading}...
०८ बृहस्पते परि दीया
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पते परि दीया रथेन
रक्षोहामित्राꣳ अपबाधमानः ।
प्रभञ्जञ् छत्रून् प्रमृणन्न् अमित्रान्
अस्माकम् एध्य् अविता तनूनाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पते परि दीया रथेन
रक्षोहामित्राꣳ अपबाधमानः ।
प्रभञ्जञ् छत्रून् प्रमृणन्न् अमित्रान्
अस्माकम् एध्य् अविता तनूनाम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ इन्द्र आसां नेता
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र आसां नेता बृहस्पतिर्
दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानाम् अभिभञ्जतीनां
जयन्तीनां मरुतो यन्तु मध्ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र आसां नेता बृहस्पतिर्
दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानाम् अभिभञ्जतीनां
जयन्तीनां मरुतो यन्तु मध्ये ॥
सर्वाष् टीकाः ...{Loading}...
१० इन्द्रस्य वृष्णो वरुणस्य
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्य वृष्णो वरुणस्य राज्ञ
आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां
घोषो देवानां जयताम् उद् अस्थात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्य वृष्णो वरुणस्य राज्ञ
आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां
घोषो देवानां जयताम् उद् अस्थात् ॥
सर्वाष् टीकाः ...{Loading}...
११ अस्माकम् इन्द्रः समृतेषु
विश्वास-प्रस्तुतिः ...{Loading}...
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व्
अस्माकं या इषवस् ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्व्
अस्मान् देवासो ऽवता हवेषु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व्
अस्माकं या इषवस् ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्व्
अस्मान् देवासो ऽवता हवेषु ॥