सर्वाष् टीकाः ...{Loading}...
०१ तिग्मेभिर् अग्ने अर्चिभिः
विश्वास-प्रस्तुतिः ...{Loading}...
तिग्मेभिर् अग्ने अर्चिभिः
शुक्रेण देव शोचिषा ।
आमादो नि वह त्वम्
अन्यम् आसनि कृण्वताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तिग्मेभिर् अग्ने अर्चिभिः
शुक्रेण देव शोचिषा ।
आमादो नि वह त्वम्
अन्यम् आसनि कृण्वताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ शोचिषाग्ने अर्चिषा च
विश्वास-प्रस्तुतिः ...{Loading}...
शोचिषाग्ने अर्चिषा च
निर् दहेतो अघायतः ।
सख्यम् आवं कृण्वहे त्वं च-
-आमाद उप शं भुवन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शोचिषाग्ने अर्चिषा च
निर् दहेतो अघायतः ।
सख्यम् आवं कृण्वहे त्वं च-
-आमाद उप शं भुवन् ॥
सर्वाष् टीकाः ...{Loading}...
०३ निर् आमादो नयामसि
विश्वास-प्रस्तुतिः ...{Loading}...
निर् आमादो नयामसि
निष् क्रव्यादो गृहेभ्यः ।
सस्यादो नाम ये देव
ते अग्ने मा दभन् त्वाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
निर् आमादो नयामसि
निष् क्रव्यादो गृहेभ्यः ।
सस्यादो नाम ये देव
ते अग्ने मा दभन् त्वाम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ आमादश् च क्रव्यादश्
विश्वास-प्रस्तुतिः ...{Loading}...
आमादश् च क्रव्यादश् च
सस्यादश् चोभयान् सह ।
प्रजां ये चक्रिरे भागं
तान् इतो निर् णयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आमादश् च क्रव्यादश् च
सस्यादश् चोभयान् सह ।
प्रजां ये चक्रिरे भागं
तान् इतो निर् णयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ य आमेष्व् अरमन्त
विश्वास-प्रस्तुतिः ...{Loading}...
य आमेष्व् अरमन्त
न पक्वम् उपदाधृषुः ।
ते यन्तु सर्वे संभूय-
-अन्यत्रेतो ऽघायवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
य आमेष्व् अरमन्त
न पक्वम् उपदाधृषुः ।
ते यन्तु सर्वे संभूय-
-अन्यत्रेतो ऽघायवः ॥
सर्वाष् टीकाः ...{Loading}...
०६ य एनस्वी दुष्कृतकृत्
विश्वास-प्रस्तुतिः ...{Loading}...
य एनस्वी दुष्कृतकृत्
किल्बिषकृतसाधी यः ।
पुनस् तान् यज्ञिया देवा
नयन्तु यत आगताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
य एनस्वी दुष्कृतकृत्
किल्बिषकृतसाधी यः ।
पुनस् तान् यज्ञिया देवा
नयन्तु यत आगताः ॥
सर्वाष् टीकाः ...{Loading}...
०७ अव रेणुम् अव
विश्वास-प्रस्तुतिः ...{Loading}...
अव रेणुम् अव रजो
नेनिजे हस्त्यं मलम् ।
धाता नो भद्रया नेषत्
स नो गोपायतु प्रजाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अव रेणुम् अव रजो
नेनिजे हस्त्यं मलम् ।
धाता नो भद्रया नेषत्
स नो गोपायतु प्रजाम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ कृण्वे ऽहं रोदसी
विश्वास-प्रस्तुतिः ...{Loading}...
कृण्वे ऽहं रोदसी वर्म
स्याम सवितुः सवे ।
माता नो भद्रया भूमिर्
द्यौश् चास्मान् पात्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृण्वे ऽहं रोदसी वर्म
स्याम सवितुः सवे ।
माता नो भद्रया भूमिर्
द्यौश् चास्मान् पात्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०९ यद् असुराणाम् अहन्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् असुराणाम् अहन्य्
अस्मान् पापा उपेथन ।
देवानां पयश् च दैव्यम्
आपः शुन्धन्तु माम् इमाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् असुराणाम् अहन्य्
अस्मान् पापा उपेथन ।
देवानां पयश् च दैव्यम्
आपः शुन्धन्तु माम् इमाः ॥
सर्वाष् टीकाः ...{Loading}...
१० आ ते पितर्
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते पितर् मरुतां सुम्नम् एमि
मा नः सूर्यस्य संदृशो युवथाः ।
अभि नो वीरो ऽर्वतीः क्षमेत
प्र जायामहै रुद्र प्रजया ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ते पितर् मरुतां सुम्नम् एमि
मा नः सूर्यस्य संदृशो युवथाः ।
अभि नो वीरो ऽर्वतीः क्षमेत
प्र जायामहै रुद्र प्रजया ॥
सर्वाष् टीकाः ...{Loading}...
११ यो ऽवृद्धं हन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यो ऽवृद्धं हन्ति यो गर्भे अन्तर्
यो जातं जनितव्यं च पूरुषम् ।
तस्मा ऋध्यासं हविषाहम् अद्य
स नः प्रजां जरदष्टिं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो ऽवृद्धं हन्ति यो गर्भे अन्तर्
यो जातं जनितव्यं च पूरुषम् ।
तस्मा ऋध्यासं हविषाहम् अद्य
स नः प्रजां जरदष्टिं कृणोतु ॥