००३

सर्वाष् टीकाः ...{Loading}...

०१ तिग्मेभिर् अग्ने अर्चिभिः

विश्वास-प्रस्तुतिः ...{Loading}...

तिग्मेभिर् अग्ने अर्चिभिः
शुक्रेण देव शोचिषा ।
आमादो नि वह त्वम्
अन्यम् आसनि कृण्वताम् ॥

०२ शोचिषाग्ने अर्चिषा च

विश्वास-प्रस्तुतिः ...{Loading}...

शोचिषाग्ने अर्चिषा च
निर् दहेतो अघायतः ।
सख्यम् आवं कृण्वहे त्वं च-
-आमाद उप शं भुवन् ॥

०३ निर् आमादो नयामसि

विश्वास-प्रस्तुतिः ...{Loading}...

निर् आमादो नयामसि
निष् क्रव्यादो गृहेभ्यः ।
सस्यादो नाम ये देव
ते अग्ने मा दभन् त्वाम् ॥

०४ आमादश् च क्रव्यादश्

विश्वास-प्रस्तुतिः ...{Loading}...

आमादश् च क्रव्यादश् च
सस्यादश् चोभयान् सह ।
प्रजां ये चक्रिरे भागं
तान् इतो निर् णयामसि ॥

०५ य आमेष्व् अरमन्त

विश्वास-प्रस्तुतिः ...{Loading}...

य आमेष्व् अरमन्त
न पक्वम् उपदाधृषुः ।
ते यन्तु सर्वे संभूय-
-अन्यत्रेतो ऽघायवः ॥

०६ य एनस्वी दुष्कृतकृत्

विश्वास-प्रस्तुतिः ...{Loading}...

य एनस्वी दुष्कृतकृत्
किल्बिषकृतसाधी यः ।
पुनस् तान् यज्ञिया देवा
नयन्तु यत आगताः ॥

०७ अव रेणुम् अव

विश्वास-प्रस्तुतिः ...{Loading}...

अव रेणुम् अव रजो
नेनिजे हस्त्यं मलम् ।
धाता नो भद्रया नेषत्
स नो गोपायतु प्रजाम् ॥

०८ कृण्वे ऽहं रोदसी

विश्वास-प्रस्तुतिः ...{Loading}...

कृण्वे ऽहं रोदसी वर्म
स्याम सवितुः सवे ।
माता नो भद्रया भूमिर्
द्यौश् चास्मान् पात्व् अंहसः ॥

०९ यद् असुराणाम् अहन्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् असुराणाम् अहन्य्
अस्मान् पापा उपेथन ।
देवानां पयश् च दैव्यम्
आपः शुन्धन्तु माम् इमाः ॥

१० आ ते पितर्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते पितर् मरुतां सुम्नम् एमि
मा नः सूर्यस्य संदृशो युवथाः ।
अभि नो वीरो ऽर्वतीः क्षमेत
प्र जायामहै रुद्र प्रजया ॥

११ यो ऽवृद्धं हन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽवृद्धं हन्ति यो गर्भे अन्तर्
यो जातं जनितव्यं च पूरुषम् ।
तस्मा ऋध्यासं हविषाहम् अद्य
स नः प्रजां जरदष्टिं कृणोतु ॥