सर्वाष् टीकाः ...{Loading}...
०१ सुपर्णस् त्वान्वविन्दत् सूकरस्
विश्वास-प्रस्तुतिः ...{Loading}...
सुपर्णस् त्वान्वविन्दत्
सूकरस् त्वाखनन् नसा ।
दिप्सौषधे त्वं दिप्सन्तं
प्रति कृत्याकृतो दह ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुपर्णस् त्वान्वविन्दत्
सूकरस् त्वाखनन् नसा ।
दिप्सौषधे त्वं दिप्सन्तं
प्रति कृत्याकृतो दह ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्रति दह यातुधानान्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति दह यातुधानान्
प्रति कृत्याकृतो दह ।
अथो यो अस्मान् दिप्सति
तम् उ त्वं जह्य् ओषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रति दह यातुधानान्
प्रति कृत्याकृतो दह ।
अथो यो अस्मान् दिप्सति
तम् उ त्वं जह्य् ओषधे ॥
सर्वाष् टीकाः ...{Loading}...
०३ अग्ने पृतनाषाट् पृतनाः
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने पृतनाषाट् पृतनाः सहस्व ।
प्रति कृत्यां कृत्याकृते
प्रतिहरणेन हरामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने पृतनाषाट् पृतनाः सहस्व ।
प्रति कृत्यां कृत्याकृते
प्रतिहरणेन हरामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ इष्वा ऋजीयः पततु
विश्वास-प्रस्तुतिः ...{Loading}...
इष्वा ऋजीयः पततु
द्यावापृथिवी तत् सुतात् ।
तत् तं मृग इव विध्यतु
कृत्या कृत्याकृतं कृता ॥
मूलम् ...{Loading}...
मूलम् (GR)
इष्वा ऋजीयः पततु
द्यावापृथिवी तत् सुतात् ।
तत् तं मृग इव विध्यतु
कृत्या कृत्याकृतं कृता ॥
सर्वाष् टीकाः ...{Loading}...
०५ अघम् अस्त्व् अघकृते
विश्वास-प्रस्तुतिः ...{Loading}...
अघम् अस्त्व् अघकृते
शपथाः शपथीव्ने ।
प्रत्यक् प्रति प्र हिण्मसि
यश् चकार तम् ऋच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अघम् अस्त्व् अघकृते
शपथाः शपथीव्ने ।
प्रत्यक् प्रति प्र हिण्मसि
यश् चकार तम् ऋच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
०६ यस् त्वा कृत्य
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वा कृत्य इत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वा कृत्य इत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०७ पुनः कृत्यां कृत्याकृते
विश्वास-प्रस्तुतिः ...{Loading}...
पुनः कृत्यां कृत्याकृते
हस्तगृह्य परा णय ।
समक्षम् अस्मा आ दध्मो
यथा कृत्याकृतं हनत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनः कृत्यां कृत्याकृते
हस्तगृह्य परा णय ।
समक्षम् अस्मा आ दध्मो
यथा कृत्याकृतं हनत् ॥
सर्वाष् टीकाः ...{Loading}...
०८ पुत्र इव पितरम्
विश्वास-प्रस्तुतिः ...{Loading}...
पुत्र इव पितरं गच्छ
स्वज इवाभिष्ठितो दश ।
तन्तुर् इवावव्ययन्न् इहि
कृत्ये कृत्याकृतं कृता ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुत्र इव पितरं गच्छ
स्वज इवाभिष्ठितो दश ।
तन्तुर् इवावव्ययन्न् इहि
कृत्ये कृत्याकृतं कृता ॥
सर्वाष् टीकाः ...{Loading}...
०९ उद् एणीव वारिण्य्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् एणीव वारिण्य्
अभिस्कन्दं मृगीव ।
कृत्या कर्तारम् ऋच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् एणीव वारिण्य्
अभिस्कन्दं मृगीव ।
कृत्या कर्तारम् ऋच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
१० ऋश्यस्येव परीशासं परिमाय
विश्वास-प्रस्तुतिः ...{Loading}...
ऋश्यस्येव परीशासं
परिमाय परि त्वचः ।
दुर्हार्दे चक्रुषे कृत्यां
ग्रीवासु प्रति मुञ्चत ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋश्यस्येव परीशासं
परिमाय परि त्वचः ।
दुर्हार्दे चक्रुषे कृत्यां
ग्रीवासु प्रति मुञ्चत ॥
सर्वाष् टीकाः ...{Loading}...
११ या कृत्ये देवकृता
विश्वास-प्रस्तुतिः ...{Loading}...
या कृत्ये देवकृता
या वा मनुष्यजा असि ।
तां त्वा प्रति प्र हिण्मसि
प्रतीचीनेन ब्रह्मणा ॥
मूलम् ...{Loading}...
मूलम् (GR)
या कृत्ये देवकृता
या वा मनुष्यजा असि ।
तां त्वा प्रति प्र हिण्मसि
प्रतीचीनेन ब्रह्मणा ॥
सर्वाष् टीकाः ...{Loading}...
१२ यदि स्त्री यदि
विश्वास-प्रस्तुतिः ...{Loading}...
यदि स्त्री यदि वा पुमान्
कृत्यां चकार पाप्मने ।
ताम् उ तस्मै नयामस्य्
अश्वम् इवाश्वाभिधान्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि स्त्री यदि वा पुमान्
कृत्यां चकार पाप्मने ।
ताम् उ तस्मै नयामस्य्
अश्वम् इवाश्वाभिधान्या ॥