सर्वाष् टीकाः ...{Loading}...
०१ निर् णुदैनां प्र
विश्वास-प्रस्तुतिः ...{Loading}...
निर् णुदैनां प्र णुदैनां
स्वान् निपदनाद् अधि ।
विभ्रंशम् अस्यै कृण्मो
वि गृहैर् भ्रंशताम् असौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
निर् णुदैनां प्र णुदैनां
स्वान् निपदनाद् अधि ।
विभ्रंशम् अस्यै कृण्मो
वि गृहैर् भ्रंशताम् असौ ॥
सर्वाष् टीकाः ...{Loading}...
०२ अपाञ्चं पतिम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
अपाञ्चं पतिम् आ कुर्व्
अधराचीं स्त्रियं नय ।
अतीमान् दश पर्वतान्
अतीमा नाव्या दश ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपाञ्चं पतिम् आ कुर्व्
अधराचीं स्त्रियं नय ।
अतीमान् दश पर्वतान्
अतीमा नाव्या दश ॥
सर्वाष् टीकाः ...{Loading}...
०३ अधराचीम् अवाचीम् अथो
विश्वास-प्रस्तुतिः ...{Loading}...
अधराचीम् अवाचीम्
अथो अकुशलां दिशम् ।
विभ्रंशम् अस्यै कृण्मस्
तेनैनां प्र दहामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अधराचीम् अवाचीम्
अथो अकुशलां दिशम् ।
विभ्रंशम् अस्यै कृण्मस्
तेनैनां प्र दहामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ आज निर् अज
विश्वास-प्रस्तुतिः ...{Loading}...
आज निर् अज बिलं
बिलाद् अरण्यम् आ कुर्व्
अरण्याद् अरणं जनम् ।
मृगाꣳ अनु प्र पातय
वातस्यैनां शिखां कुरु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आज निर् अज बिलं
बिलाद् अरण्यम् आ कुर्व्
अरण्याद् अरणं जनम् ।
मृगाꣳ अनु प्र पातय
वातस्यैनां शिखां कुरु ॥
सर्वाष् टीकाः ...{Loading}...
०५ वाताग्रे अस्या हृदयम्
विश्वास-प्रस्तुतिः ...{Loading}...
वाताग्रे अस्या हृदयं
मनो रेष्मणि दध्मसि ।
विभ्रंशम् अस्यै कृण्मो
विध्वंशम् आसक्तं दमे ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाताग्रे अस्या हृदयं
मनो रेष्मणि दध्मसि ।
विभ्रंशम् अस्यै कृण्मो
विध्वंशम् आसक्तं दमे ॥
सर्वाष् टीकाः ...{Loading}...
०६ सर्वम् अनु परि
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वम् अनु परि प्लवताम्
अन्तरा द्यावापृथिवी उभे ।
यथानवधृता चराद्
वृषतूलम् इवोपरि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वम् अनु परि प्लवताम्
अन्तरा द्यावापृथिवी उभे ।
यथानवधृता चराद्
वृषतूलम् इवोपरि ॥
सर्वाष् टीकाः ...{Loading}...
०७ अशम् अस्यै वातो
विश्वास-प्रस्तुतिः ...{Loading}...
अशम् अस्यै वातो वात्व्
अशं तपतु सूर्यः ।
अथो यद् अन्नम् अश्नाति
तद् अस्यै विषवत्तरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अशम् अस्यै वातो वात्व्
अशं तपतु सूर्यः ।
अथो यद् अन्नम् अश्नाति
तद् अस्यै विषवत्तरम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ सिंहस् ते अस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
सिंहस् ते अस्तु चक्षुष इत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिंहस् ते अस्तु चक्षुष इत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०९ एष वाम् अग्निर्
विश्वास-प्रस्तुतिः ...{Loading}...
एष वाम् अग्निर् अन्तरा
स विष्वञ्चौ व्य् अस्यतु ।
यथा वां न सहासत्य्
उत्तरस्मिंश् चनायुषि ॥
मूलम् ...{Loading}...
मूलम् (GR)
एष वाम् अग्निर् अन्तरा
स विष्वञ्चौ व्य् अस्यतु ।
यथा वां न सहासत्य्
उत्तरस्मिंश् चनायुषि ॥
सर्वाष् टीकाः ...{Loading}...
१० उत् पातय शिमिदावति
विश्वास-प्रस्तुतिः ...{Loading}...
उत् पातय शिमिदावति
प्र पातय शिमिदावति ।
इमौ व्य् अस्य दम्पती
पक्वं मांसम् इवासिना ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् पातय शिमिदावति
प्र पातय शिमिदावति ।
इमौ व्य् अस्य दम्पती
पक्वं मांसम् इवासिना ॥
सर्वाष् टीकाः ...{Loading}...
११ मेयम् अस्मिन् पतौ
विश्वास-प्रस्तुतिः ...{Loading}...
मेयम् अस्मिन् पतौ रंस्त
मो अस्मिञ् छयने स्वे ।
जहातु वसनं स्वम्
अहिर् जीर्णाम् इव त्वचम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मेयम् अस्मिन् पतौ रंस्त
मो अस्मिञ् छयने स्वे ।
जहातु वसनं स्वम्
अहिर् जीर्णाम् इव त्वचम् ॥
सर्वाष् टीकाः ...{Loading}...
१२ यथा मृताश् च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा मृताश् च जीवाश् च-
-अस्मिंल् लोके व्योकसः ।
एवेमौ दम्पती स्ताम्
अस्मिंल् लोके व्योकसौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा मृताश् च जीवाश् च-
-अस्मिंल् लोके व्योकसः ।
एवेमौ दम्पती स्ताम्
अस्मिंल् लोके व्योकसौ ॥